Sarvāṅgasundarā

vātikaṃ vraṇaṃ-vātavidradhāvarthājjātaṃ, pañcamūlajalaiḥ prakṣālitaṃ "bhadradāru nataṃ" (hṛ. sū. a. 15|5) ityādinā madhuyaṣṭikayā tilaiṣca lavaṇādyai(dhikai)rlepayet| vairecanikayuktena-"nikumbhakumbha" (hṛ. sū. a. 15|2) ityādivargoktena yuktena, traivṛtena-traivṛtākhyena snehena, viṣodhya-ṣodhayitvā, tato "vidāripañcāṅgula" (hṛ. sū. a. 15|9) ityādidravyasiddhena traivṛtenaiva snehena vraṇaṃ ropayet|