Sarvāṅgasundarā

halīmakavān guḍūcīsvarasakṣīrapakvena mahiṣīghṛtena snigdhaḥ san trivṛtāṃ dhātrīrasena pibet| guḍūcīsvaraso+atra ghṛtāccaturguṇaḥ kṣīraṃ ghṛtasamamiti pākakramaḥ| tayā-trivṛtayā, virikte sati madhuraṃ vātapittaghnaṃ cādyāt| prāguktaṃ ca drākṣālehaṃ (ślo. 29) bhakṣayet| madhuradravyasādhitāni ghṛtāni cādyāt| yāpanān-prāṇakāriṇaḥ (hṛ. ka. a. 4|37) , kṣīrabastīṃśca śīlayedanuvāsanasahitān| mārdvīkāriṣṭayogāṃśca yuktyā vahnivṛddhaye pibet| abhayālehaṃ ca-āgastyaṃ kāsacikitsitoktaṃ "prasthonmite yavakvāthe viṃśatirvijayāḥ" ityādi, śīlayet| kṣīreṇa ca pippalīṃ madhuyaṣṭikāṃ balāṃ ca prayuñjīta yathādoṣādbalācca|