Sarvāṅgasundarā

āmāśayastho doṣo vahniṃ hatvā| sahāmena vartata iti sāmaḥ| tatha, mārgān pidhāya-strotāṃsi sthagayitvā, yatyasmāddhetoḥ, jvaraṃ vidadhāti, tasmātkāraṇāllaṅanaṃ kurvīta| laṅghanamatropavāsaḥ| tathā coktam| "laṅghanasyāviśeṣoktāvupavāsaṃ prakalpayet|" iti| ata evāyamapi vakṣyati (ślo. 10)- "tasmādādoṣapacanājjvaritānupavāsayet|" iti| kadā laṅghanaṃ kurvīta ? ityāha-prāgūpeṣu-pūrvalakṣaṇeṣūtpannamātreṣveva, jvarādau vā-utpannamātre jvare sati| kiṃ kurvan laṅghanaṃ kurvīta ? ityāha-balaṃ yatnena pālayan,- prāṇāṃstātparyeṇa rakṣan, tadavirodhenetyarthaḥ| nanu, kuta evaṃ vidhīyate ? ityāha-balādhiṣṭhānamityādi| yasmādārogyaṃ-svāsthyaṃ, balādhiṣṭhānam| balamadhiṣṭhānaṃ-āśrayo, yasya tadevam| tathā, kriyākrama ārogyārthaḥ-svāsthyaprayojanaḥ|gh