512
Ah.5.1.006a tataḥ su-guptaṃ saṃsthāpya kārya-kāle prayojayet |
Ah.5.1.006c athādāya tato mātrāṃ jarjarī-kṛtya vāsayet || 6 ||
Ah.5.1.007a śarvarīṃ madhuyaṣṭyā vā kovidārasya vā jale |
Ah.5.1.007c karbudārasya bimbyā vā nīpasya vidulasya vā || 7 || 1596
Ah.5.1.008a śaṇapuṣpyāḥ sadāpuṣpyāḥ pratyakpuṣpy-udake 'tha-vā |
Ah.5.1.008c tataḥ pibet kaṣāyaṃ taṃ prātar mṛdita-gālitam || 8 || 1597
Ah.5.1.009a sūtroditena vidhinā sādhu tena tathā vamet |
Ah.5.1.009c śleṣma-jvara-pratiśyāya-gulmāntar-vidradhīṣu ca || 9 || 1598
Ah.5.1.010a pracchardayed viśeṣeṇa yāvat pittasya darśanam |
Ah.5.1.010c phala-pippalī-cūrṇaṃ vā kvāthena svena bhāvitam || 10 ||
Ah.5.1.011a tri-bhāga-tri-phalā-cūrṇaṃ kovidārādi-vāriṇā |
Ah.5.1.011c pibej jvarā-ruci-ṣṭheva-granthy-apacy-arbudodarī || 11 || 1599
Ah.5.1.012a pitte kapha-sthāna-gate jīmūtādi-jalena tat |
Ah.5.1.012c hṛd-dāhe 'dho-'sra-pitte ca kṣīraṃ tat-pippalī-śṛtam || 12 ||
Ah.5.1.013a kṣaireyīṃ vā kapha-cchardi-praseka-tamakeṣu tu |
Ah.5.1.013c dadhy-uttaraṃ vā dadhi vā tac-chṛta-kṣīra-sambhavam || 13 || 1600
Ah.5.1.014a phalādi-kvātha-kalkābhyāṃ siddhaṃ tat-siddha-dugdha-jam |
Ah.5.1.014c sarpiḥ kaphābhibhūte 'gnau śuṣyad-dehe ca vāmanam || 14 || 1601
Ah.5.1.015a sva-rasaṃ phala-majjño vā bhallātaka-vidhi-śṛtam |
Ah.5.1.015c ā-darvī-lepanāt siddhaṃ līḍhvā pracchardayet sukham || 15 ||
  1. Ah.5.1.007v/ 1-7cv jīmūtakasya bimbyā vā
  2. Ah.5.1.008v/ 1-8bv pratyakpuṣpodake 'tha-vā 1-8bv pratyakpuṣpodakena vā
  3. Ah.5.1.009v/ 1-9bv sādhu tena yathā vamet 1-9bv sādhu tena tato vamet
  4. Ah.5.1.011v/ 1-11cv pibej jvara-gara-ṣṭhīva- 1-11cv pibej jvara-gara-ṣṭheva- 1-11cv pibej jvara-gara-sveda- 1-11cv pibej jvarā-ruci-ṣṭhīva- 1-11cv pibej jvarā-ruciṣv evaṃ 1-11dv granthy-apacy-arbudodarī
  5. Ah.5.1.013v/ 1-13bv -praseka-tamakeṣu ca
  6. Ah.5.1.014v/ 1-14dv śuṣka-dehe ca vāmanam 1-14dv śuṣyad-dehe tu vāmanam