514
Ah.5.1.026a jīmūta-kalkaṃ cūrṇaṃ vā pibec chītena vāriṇā |
Ah.5.1.026c jvare paitte kavoṣṇena kapha-vātāt kaphād api || 26 || 1609
Ah.5.1.027a kāsa-śvāsa-viṣa-cchardi-jvarārte kapha-karśite |
Ah.5.1.027c ikṣvākur vamane śastaḥ pratāmyati ca mānave || 27 || 1610
Ah.5.1.028a phala-puṣpa-vihīnasya pravālais tasya sādhitam |
Ah.5.1.028c pitta-śleṣma-jvare kṣīraṃ pittodrikte prayojayet || 28 || 1611
Ah.5.1.029a hṛta-madhye phale jīrṇe sthitaṃ kṣīraṃ yadā dadhi |
Ah.5.1.029c syāt tadā kapha-je kāse śvāse vamyaṃ ca pāyayet || 29 || 1612
Ah.5.1.030a mastunā vā phalān madhyaṃ pāṇḍu-kuṣṭha-viṣārditaḥ |
Ah.5.1.030c tena takraṃ vipakvaṃ vā pibet sa-madhu-saindhavam || 30 || 1613
Ah.5.1.031a bhāvayitvāja-dugdhena bījaṃ tenaiva vā pibet |
Ah.5.1.031c viṣa-gulmodara-granthi-gaṇḍeṣu ślīpadeṣu ca || 31 ||
Ah.5.1.032a saktubhir vā piben manthaṃ tumbī-sva-rasa-bhāvitaiḥ |
Ah.5.1.032c kaphodbhave jvare kāse gala-rogeṣv a-rocake || 32 ||
Ah.5.1.033a gulme jvare prasakte ca kalkaṃ māṃsa-rasaiḥ pibet |
Ah.5.1.033c naraḥ sādhu vamaty evaṃ na ca daurbalyam aśnute || 33 || 1614
Ah.5.1.034a tumbyāḥ phala-rasaiḥ śuṣkaiḥ sa-puṣpair avacūrṇitam |
Ah.5.1.034c chardayen mālyam āghrāya gandha-sampat-sukhocitaḥ || 34 || 1615
Ah.5.1.035a kāsa-gulmodara-gare vāte śleṣmāśaya-sthite |
Ah.5.1.035c kaphe ca kaṇṭha-vaktra-sthe kapha-sañcaya-jeṣu ca || 35 || 1616
  1. Ah.5.1.026v/ 1-26av jīmūta-cūrṇaṃ kalkaṃ vā
  2. Ah.5.1.027v/ 1-27bv -jvarārte kapha-karṣite 1-27cv ikṣvākur vamane śreṣṭhaḥ
  3. Ah.5.1.028v/ 1-28bv pravālais tena sādhitam 1-28dv pittodreke prayojayet
  4. Ah.5.1.029v/ 1-29av hṛta-madhye phale pakve 1-29dv śvāse vamyāṃ ca pāyayet
  5. Ah.5.1.030v/ 1-30bv pāṇduḥ kuṣṭhī viṣārditaḥ
  6. Ah.5.1.033v/ 1-33av gulme jvare praseke ca
  7. Ah.5.1.034v/ 1-34av tumbyāḥ phala-rasaiḥ śuṣkaṃ 1-34dv gandhaṃ samyak sukhocitaḥ 1-34dv gandha-sampat-sukhocitam 1-34dv gandhaṃ samyak sukhocitam
  8. Ah.5.1.035v/ 1-35dv kapha-sañcaya-jeṣu tu