517
Ah.5.2.009a pañca-kolādi-cūrṇaiś ca yuktyā yuktaṃ kaphāpahaiḥ |
Ah.5.2.009c trivṛt-kalka-kaṣāyābhyāṃ sādhitaḥ sa-sito himaḥ || 9 || 1630
Ah.5.2.010a madhu-tri-jāta-saṃyukto leho hṛdyaṃ virecanam |
Ah.5.2.010c ajagandhā tavakṣīrī vidārī śarkarā trivṛt || 10 || 1631
Ah.5.2.011a cūrṇitaṃ madhu-sarpirbhyāṃ līḍhvā sādhu viricyate |
Ah.5.2.011c sannipāta-jvara-stambha-pipāsā-dāha-pīḍitaḥ || 11 || 1632
Ah.5.2.012a limped antas trivṛtayā dvi-dhā kṛtvekṣu-gaṇḍikām |
Ah.5.2.012c ekī-kṛtya ca tat svinnaṃ puṭa-pākena bhakṣayet || 12 || 1633
Ah.5.2.013a bhṛṅgailābhyāṃ samā nīlī tais trivṛtaiś ca śarkarā |
Ah.5.2.013c cūrṇaṃ phala-rasa-kṣaudra-saktubhis tarpaṇaṃ pibet || 13 || 1634
Ah.5.2.014a vāta-pitta-kaphottheṣu rogeṣv alpānaleṣu ca |
Ah.5.2.014c nareṣu su-kumāreṣu nir-apāyaṃ virecanam || 14 ||
Ah.5.2.015a viḍaṅga-taṇḍula-varā-yāva-śūka-kaṇās trivṛt |
Ah.5.2.015c sarvato 'rdhena tal līḍhaṃ madhv-ājyena guḍena vā || 15 ||
Ah.5.2.016a gulmaṃ plīhodaraṃ kāsaṃ halīmakam a-rocakam |
Ah.5.2.016c kapha-vāta-kṛtāṃś cānyān parimārṣṭi gadān bahūn || 16 ||
Ah.5.2.017a viḍaṅga-pippalī-mūla-tri-phalā-dhānya-citrakān |
Ah.5.2.017c marīcendrayavājājī-pippalī-hasti-pippalīḥ || 17 || 1635
Ah.5.2.018a dīpyakaṃ pañca-lavaṇaṃ cūrṇitaṃ kārṣikaṃ pṛthak |
Ah.5.2.018c tila-taila-trivṛc-cūrṇa-bhāgau cāṣṭa-palonmitau || 18 || 1636
  1. Ah.5.2.009v/ 2-9cv trivṛt-kalka-kaṣāyeṇa 2-9dv yuktaṃ yuñjyāt kaphāpahaiḥ
  2. Ah.5.2.010v/ 2-10cv ajagandhā tukākṣīrī
  3. Ah.5.2.011v/ 2-11av tac-cūrṇaṃ madhu-sarpirbhyāṃ
  4. Ah.5.2.012v/ 2-12bv dvi-dhā kṛtvekṣu-gaṇḍikāḥ 2-12bv dvi-dhā kṛtvekṣu-kaṇḍikām 2-12bv dvi-dhā kṛtvekṣu-kāṇḍikām 2-12cv ekī-kṛtaṃ ca tat svinnaṃ 2-12cv ekī-kṛtya ca su-svinnaṃ 2-12cv ekī-kṛtya tu tat svinnaṃ
  5. Ah.5.2.013v/ 2-13av tvag-elābhyāṃ samā nīlī
  6. Ah.5.2.017v/ 2-17bv -tri-phalā-dhānya-citrakam 2-17dv -pippalī-hasti-pippali
  7. Ah.5.2.018v/ 2-18dv -bhāgāv aṣṭa-palonmitau