518
Ah.5.2.019a dhātrī-phala-rasa-prasthāṃs trīn guḍārdha-tulānvitān |
Ah.5.2.019c paktvā mṛdv-agninā khādet tato mātrām a-yantraṇaḥ || 19 || 1637
Ah.5.2.019and1ab mandāgni-tvaṃ jvaraṃ mūrchāṃ mūtra-kṛcchram a-rocakam || 19+1ab ||
Ah.5.2.020a kuṣṭhārśaḥ-kāmalā-gulma-mehodara-bhagandarān |
Ah.5.2.020c grahaṇī-pāṇḍu-rogāṃś ca hanti puṃ-savanaś ca saḥ || 20 ||
Ah.5.2.021a guḍaḥ kalyāṇako nāma sarveṣv ṛtuṣu yaugikaḥ |
Ah.5.2.021c vyoṣa-tri-jātakāmbhoda-kṛmighnāmalakais trivṛt || 21 ||
Ah.5.2.022a sarvaiḥ samā sama-sitā kṣaudreṇa guṭikāḥ kṛtāḥ |
Ah.5.2.022c mūtra-kṛcchra-jvara-cchardi-kāsa-śoṣa-bhrama-kṣaye || 22 || 1638
Ah.5.2.022.1and1ab bhakṣayet prātar utthāya śītaṃ cānu pibej jalam || 22-1+1ab ||
Ah.5.2.023a tāpe pāṇḍv-āmaye 'lpe 'gnau śastāḥ sarva-viṣeṣu ca |
Ah.5.2.023c a-vipattir ayaṃ yogaḥ praśastaḥ pitta-rogiṇām || 23 ||
Ah.5.2.024a trivṛtā kauṭajaṃ bījaṃ pippalī viśva-bheṣajam |
Ah.5.2.024c kṣaudra-drākṣā-rasopetaṃ varṣā-kāle virecanam || 24 ||
Ah.5.2.025a trivṛd-durālabhā-musta-śarkarodīcya-candanam |
Ah.5.2.025c drākṣāmbunā sa-yaṣṭy-āhva-sātalaṃ jala-dātyaye || 25 || 1639
Ah.5.2.026a trivṛtāṃ citrakaṃ pāṭhām ajājīṃ saralaṃ vacām |
Ah.5.2.026c svarṇakṣīrīṃ ca hemante cūrṇam uṣṇāmbunā pibet || 26 ||
  1. Ah.5.2.019v/ 2-19bv trīn guḍārdha-tulonmitān 2-19dv tato mātrām a-yantritaḥ
  2. Ah.5.2.022v/ 2-22av sarvaiḥ samānā sa-sitā 2-22bv kṣaudreṇa guṭikī-kṛtā
  3. Ah.5.2.025v/ 2-25cv drākṣāmbunā sa-yaṣṭy-āhvaṃ 2-25dv -śītalaṃ jala-dātyaye 2-25dv śītalaṃ jala-dātyaye