Chapter 3

Athavamanavirecanavyāpatsiddhir adhyāyaḥ

K edn 439-441
Ah.5.3.001a vamanaṃ mṛdu-koṣṭhena kṣud-vatālpa-kaphena vā |
Ah.5.3.001c ati-tīkṣṇa-hima-stokam a-jīrṇe dur-balena vā || 1 ||
Ah.5.3.002a pītaṃ prayāty adhas tasminn iṣṭa-hānir malodayaḥ |
Ah.5.3.002c vāmayet taṃ punaḥ snigdhaṃ smaran pūrvam atikramam || 2 || 1656
523
Ah.5.3.003a a-jīrṇinaḥ śleṣma-vato vrajaty ūrdhvaṃ virecanam |
Ah.5.3.003c ati-tīkṣṇoṣṇa-lavaṇam a-hṛdyam ati-bhūri vā || 3 ||
Ah.5.3.004a tatra pūrvoditā vyāpat siddhiś ca na tathāpi cet |
Ah.5.3.004c āśaye tiṣṭhati tatas tṛtīyaṃ nāvacārayet || 4 ||
Ah.5.3.005a anya-tra sātmyād dhṛdyād vā bheṣajān nir-apāyataḥ |
Ah.5.3.005c a-snigdha-svinna-dehasya purāṇaṃ rūkṣam auṣadham || 5 || 1657
Ah.5.3.006a doṣān utkleśya nirhartum a-śaktaṃ janayed gadān |
Ah.5.3.006c vibhraṃśaṃ śvayathuṃ hidhmāṃ tamaso darśanaṃ tṛṣam || 6 || 1658
Ah.5.3.007a piṇḍikodveṣṭanaṃ kaṇḍūm ūrvoḥ sādaṃ vi-varṇa-tām |
Ah.5.3.007c snigdha-svinnasya vāty-alpaṃ dīptāgner jīrṇam auṣadham || 7 || 1659
Ah.5.3.008a śītair vā stabdham āme vā samutkleśyāharan malān |
Ah.5.3.008c tān eva janayed rogān a-yogaḥ sarva eva saḥ || 8 || 1660
Ah.5.3.009a taṃ taila-lavaṇābhyaktaṃ svinnaṃ prastara-saṅkaraiḥ |
Ah.5.3.009c nirūḍhaḥ jāṅgala-rasair bhojayitvānuvāsayet || 9 || 1661
Ah.5.3.010a phala-māgadhikā-dāru-siddha-tailena mātrayā |
Ah.5.3.010c snigdhaṃ vāta-haraiḥ snehaiḥ punas tīkṣṇena śodhayet || 10 ||
Ah.5.3.011a bahu-doṣasya rūkṣasya mandāgner alpam auṣadham |
Ah.5.3.011c sodāvartasya cotkleśya doṣān mārgān nirudhya taiḥ || 11 || 1662
Ah.5.3.012a bhṛśam ādhmāpayen nābhiṃ pṛṣṭha-pārśva-śiro-rujam |
Ah.5.3.012c śvāsaṃ viṇ-mūtra-vātānāṃ saṅgaṃ kuryāc ca dāruṇam || 12 || 1663
524
Ah.5.3.013a abhyaṅga-sveda-varty-ādi sa-nirūhānuvāsanam |
Ah.5.3.013c udāvarta-haram sarvaṃ karmādhmātasya śasyate || 13 ||
Ah.5.3.014a pañca-mūla-yava-kṣāra-vacā-bhūtika-saindhavaiḥ |
Ah.5.3.014c yavāgūḥ su-kṛtā śūla-vibandhānāha-nāśanī || 14 || 1664
Ah.5.3.015a pippalī-dāḍima-kṣāra-hiṅgu-śuṇṭhy-amla-vetasān |
Ah.5.3.015c sa-saindhavān piben madyaiḥ sarpiṣoṣṇodakena vā || 15 ||
Ah.5.3.016a pravāhikā-parisrāva-vedanā-parikartane |
Ah.5.3.016c pītauṣadhasya vegānāṃ nigrahān mārutādayaḥ || 16 || 1665
Ah.5.3.017a kupitā hṛdayaṃ gatvā ghoraṃ kurvanti hṛd-graham |
Ah.5.3.017c hidhmā-pārśva-rujā-kāsa-dainya-lālākṣi-vibhramaiḥ || 17 ||
Ah.5.3.018a jihvāṃ khādati niḥ-sañjño dantān kaṭakaṭāyayan |
Ah.5.3.018c na gacched vibhramaṃ tatra vāmayed āśu taṃ bhiṣak || 18 || 1666
Ah.5.3.019a madhuraiḥ pitta-mūrchārtaṃ kaṭubhiḥ kapha-mūrchitam |
Ah.5.3.019c pācanīyais tataś cāsya doṣa-śeṣaṃ vipācayet || 19 || 1667
Ah.5.3.020a kāyāgniṃ ca balaṃ cāsya krameṇābhipravardhayet |
Ah.5.3.020c pavanenāti-vamato hṛdayaṃ yasya pīḍyate || 20 || 1668
Ah.5.3.021a tasmai snigdhāmla-lavaṇān dadyāt pitta-kaphe 'nya-thā |
Ah.5.3.021c pītauṣadhasya vegānāṃ nigraheṇa kaphena vā || 21 || 1669
Ah.5.3.022a ruddho 'ti vā viśuddhasya gṛhṇāty aṅgāni mārutaḥ |
Ah.5.3.022c stambha-vepathu-nistoda-sādodveṣṭārti-bhedanaiḥ || 22 || 1670
525
Ah.5.3.023a tatra vāta-haraṃ sarvaṃ sneha-svedādi śasyate |
Ah.5.3.023c bahu-tīkṣṇaṃ kṣudhārtasya mṛdu-koṣṭhasya bheṣajam || 23 ||
Ah.5.3.024a hṛtvāśu viṭ-pitta-kaphān dhātūn āsrāvayed dravān |
Ah.5.3.024c tatrāti-yoge madhuraiḥ śeṣam auṣadham ullikhet || 24 || 1671
Ah.5.3.025a yojyo 'ti-vamane reko vireke vamanaṃ mṛdu |
Ah.5.3.025c pariṣekāvagāhādyaiḥ su-śītaiḥ stambhayec ca tam || 25 || 1672
Ah.5.3.026a añjanaṃ candanośīram ajāsṛk-śarkarodakam |
Ah.5.3.026c lāja-cūrṇaiḥ piben mantham ati-yoga-haraṃ param || 26 || 1673
Ah.5.3.027a vamanasyāti-yoge tu śītāmbu-pariṣecitaḥ |
Ah.5.3.027c pibet phala-rasair manthaṃ sa-ghṛta-kṣaudra-śarkaram || 27 ||
Ah.5.3.028a sodgārāyāṃ bhṛśaṃ chardyāṃ mūrvāyā dhānya-mustayoḥ |
Ah.5.3.028c sa-madhūkāñjanaṃ cūrṇaṃ lehayen madhu-saṃyutam || 28 || 1674
Ah.5.3.029a vamato 'ntaḥ praviṣṭāyāṃ jihvāyāṃ kavaḍa-grahāḥ |
Ah.5.3.029c snigdhāmla-lavaṇā hṛdyā yūṣa-māṃsa-rasā hitāḥ || 29 || 1675
Ah.5.3.030a phalāny amlāni khādeyus tasya cānye 'grato narāḥ |
Ah.5.3.030c niḥsṛtāṃ tu tila-drākṣā-kalka-liptāṃ praveśayet || 30 || 1676
Ah.5.3.031a vāg-grahānila-rogeṣu ghṛta-māṃsopasādhitām |
Ah.5.3.031c yavāgūṃ tanukāṃ dadyāt sneha-svedau ca kāla-vit || 31 ||
Ah.5.3.032a ati-yogāc ca bhaiṣajyaṃ jīvaṃ harati śoṇitam |
Ah.5.3.032c taj jīvādānam ity uktam ādatte jīvitaṃ yataḥ || 32 || 1677
526
Ah.5.3.033a śune kākāya vā dadyāt tenānnam asṛjā saha |
Ah.5.3.033c bhukte '-bhukte vadej jīvaṃ pittaṃ vā bheṣajeritam || 33 || 1678
Ah.5.3.034a śuklaṃ vā bhāvitaṃ vastram āvānaṃ koṣṇa-vāriṇā |
Ah.5.3.034c prakṣālitaṃ vi-varṇaṃ syāt pitte śuddhaṃ tu śoṇite || 34 || 1679
Ah.5.3.035a tṛṣṇā-mūrchā-madārtasya kuryād ā-maraṇāt kriyām |
Ah.5.3.035c rakta-pittātisāra-ghnīṃ tasyāśu prāṇa-rakṣaṇīm || 35 || 1680
Ah.5.3.036a mṛga-go-mahiṣājānāṃ sadyaskaṃ jīvatām asṛk |
Ah.5.3.036c pibej jīvābhisandhānaṃ jīvaṃ tad dhy āśu gacchati || 36 || 1681
Ah.5.3.037a tad eva darbha-mṛditaṃ raktaṃ vastau niṣecayet |
Ah.5.3.037c śyāmā-kāśmarya-madhuka-dūrvośīraiḥ śṛtaṃ payaḥ || 37 ||
Ah.5.3.038a ghṛta-maṇḍāñjana-yutaṃ vastiṃ vā yojayed dhimam |
Ah.5.3.038c picchā-vastiṃ su-śītaṃ vā ghṛta-maṇḍānuvāsanam || 38 ||
Ah.5.3.039a gudaṃ bhraṣṭaṃ kaṣāyaiś ca stambhayitvā praveśayet |
Ah.5.3.039c vi-sañjñaṃ śrāvayet sāma-veṇu-gītādi-nisvanam || 39 || 1682
  1. Ah.5.3.002v/ 3-2dv smaran pūrvam anu-kramam
  2. Ah.5.3.005v/ 3-5av anya-tra sātmyād dhṛdyād ca 3-5cv a-snigdhā-svinna-dehasya
  3. Ah.5.3.006v/ 3-6cv cid-bhraṃśaṃ śvayathuṃ hidhmāṃ
  4. Ah.5.3.007v/ 3-7cv snigdha-svinnasya cāty-alpaṃ
  5. Ah.5.3.008v/ 3-8av śītair vā stabdham āmair vā 3-8bv samutkleśyāharen malān 3-8bv samutkleśya haren malān
  6. Ah.5.3.009v/ 3-9bv svinnaṃ saṃstara-saṅkaraiḥ 3-9bv svinnaṃ saṃstara-śaṅkaraiḥ
  7. Ah.5.3.011v/ 3-11dv doṣān mārgaṃ nirudhya taiḥ
  8. Ah.5.3.012v/ 3-12av bhṛśam ādhmāpayen nābhi- 3-12bv -pṛṣṭha-pārśva-śiro-rujam
  9. Ah.5.3.014v/ 3-14av pañca-kola-yava-kṣāra-
  10. Ah.5.3.016v/ 3-16av pravāhikā-parisrāve 3-16bv vedanā-parikartane
  11. Ah.5.3.018v/ 3-18bv dantān kaṭakaṭāyate
  12. Ah.5.3.019v/ 3-19cv pācanīyais tataś cāśu 3-19dv doṣa-śeṣaṃ ca pācayet
  13. Ah.5.3.020v/ 3-20bv krameṇābhipravartayet
  14. Ah.5.3.021v/ 3-21av tasmai snigdhāmla-lavaṇaṃ
  15. Ah.5.3.022v/ 3-22av ruddho vāti viśuddhasya 3-22dv -sādodveṣṭādhibhedanaiḥ
  16. Ah.5.3.024v/ 3-24bv dhātūn prasrāvayed dravān
  17. Ah.5.3.025v/ 3-25av yojyo 'ti reko vamite
  18. Ah.5.3.026v/ 3-26av añjanaṃ candanośīra- 3-26bv -majjāsṛk-śarkarodakam
  19. Ah.5.3.028v/ 3-28bv mūrchāyāṃ dhānya-mustayoḥ
  20. Ah.5.3.029v/ 3-29cv snigdhāmla-lavaṇā hṛdyāś 3-29dv chāga-māṃsa-rasā hitāḥ
  21. Ah.5.3.030v/ 3-30bv tasya cānye 'grato janāḥ 3-30bv tasya caivāgrato narāḥ 3-30dv -kalka-liptāṃ prayojayet
  22. Ah.5.3.032v/ 3-32dv ādhatte jīvanaṃ nṛṇām
  23. Ah.5.3.033v/ 3-33cv bhuktā-bhuktaṃ vadej jīvaṃ 3-33cv bhukte tasmin vadej jīvam 3-33cv bhuktvā-bhukte vadej jīvaṃ 3-33dv a-bhukte pittam ādiśet
  24. Ah.5.3.034v/ 3-34dv pittaṃ śuddhaṃ tu śoṇitaṃ
  25. Ah.5.3.035v/ 3-35bv kuryād ā-maraṇa-kriyām 3-35dv tasyāpi prāṇa-rakṣaṇīm
  26. Ah.5.3.036v/ 3-36dv jīvaṃ tad dhy āśu yacchati
  27. Ah.5.3.039v/ 3-39bv stambhayitvā prayojayet