525
Ah.5.3.023a tatra vāta-haraṃ sarvaṃ sneha-svedādi śasyate |
Ah.5.3.023c bahu-tīkṣṇaṃ kṣudhārtasya mṛdu-koṣṭhasya bheṣajam || 23 ||
Ah.5.3.024a hṛtvāśu viṭ-pitta-kaphān dhātūn āsrāvayed dravān |
Ah.5.3.024c tatrāti-yoge madhuraiḥ śeṣam auṣadham ullikhet || 24 || 1671
Ah.5.3.025a yojyo 'ti-vamane reko vireke vamanaṃ mṛdu |
Ah.5.3.025c pariṣekāvagāhādyaiḥ su-śītaiḥ stambhayec ca tam || 25 || 1672
Ah.5.3.026a añjanaṃ candanośīram ajāsṛk-śarkarodakam |
Ah.5.3.026c lāja-cūrṇaiḥ piben mantham ati-yoga-haraṃ param || 26 || 1673
Ah.5.3.027a vamanasyāti-yoge tu śītāmbu-pariṣecitaḥ |
Ah.5.3.027c pibet phala-rasair manthaṃ sa-ghṛta-kṣaudra-śarkaram || 27 ||
Ah.5.3.028a sodgārāyāṃ bhṛśaṃ chardyāṃ mūrvāyā dhānya-mustayoḥ |
Ah.5.3.028c sa-madhūkāñjanaṃ cūrṇaṃ lehayen madhu-saṃyutam || 28 || 1674
Ah.5.3.029a vamato 'ntaḥ praviṣṭāyāṃ jihvāyāṃ kavaḍa-grahāḥ |
Ah.5.3.029c snigdhāmla-lavaṇā hṛdyā yūṣa-māṃsa-rasā hitāḥ || 29 || 1675
Ah.5.3.030a phalāny amlāni khādeyus tasya cānye 'grato narāḥ |
Ah.5.3.030c niḥsṛtāṃ tu tila-drākṣā-kalka-liptāṃ praveśayet || 30 || 1676
Ah.5.3.031a vāg-grahānila-rogeṣu ghṛta-māṃsopasādhitām |
Ah.5.3.031c yavāgūṃ tanukāṃ dadyāt sneha-svedau ca kāla-vit || 31 ||
Ah.5.3.032a ati-yogāc ca bhaiṣajyaṃ jīvaṃ harati śoṇitam |
Ah.5.3.032c taj jīvādānam ity uktam ādatte jīvitaṃ yataḥ || 32 || 1677
  1. Ah.5.3.024v/ 3-24bv dhātūn prasrāvayed dravān
  2. Ah.5.3.025v/ 3-25av yojyo 'ti reko vamite
  3. Ah.5.3.026v/ 3-26av añjanaṃ candanośīra- 3-26bv -majjāsṛk-śarkarodakam
  4. Ah.5.3.028v/ 3-28bv mūrchāyāṃ dhānya-mustayoḥ
  5. Ah.5.3.029v/ 3-29cv snigdhāmla-lavaṇā hṛdyāś 3-29dv chāga-māṃsa-rasā hitāḥ
  6. Ah.5.3.030v/ 3-30bv tasya cānye 'grato janāḥ 3-30bv tasya caivāgrato narāḥ 3-30dv -kalka-liptāṃ prayojayet
  7. Ah.5.3.032v/ 3-32dv ādhatte jīvanaṃ nṛṇām