Chapter 4

Athadoṣaharaṇasākalyabastikalpādhyāyaḥ

K edn 441-446
Ah.5.4.001a balāṃ guḍūcīṃ tri-phalāṃ sa-rāsnāṃ dvi-pañca-mūlaṃ ca palonmitāni |
Ah.5.4.001c aṣṭau phalāny ardha-tulāṃ ca māṃsāc chāgāt paced apsu caturtha-śeṣam || 1 ||
Ah.5.4.002a pūto yavānī-phala-bilva-kuṣṭha-vacā-śatāhvā-ghana-pippalīnām |
Ah.5.4.002c kalkair guḍa-kṣaudra-ghṛtaiḥ sa-tailair yuktaḥ sukhoṣṇo lavaṇānvitaś ca || 2 || 1683
Ah.5.4.003a vastiḥ paraṃ sarva-gada-pramāthī svasthe hito jīvana-bṛṃhaṇaś ca |
Ah.5.4.003c vastau ca yasmin paṭhito na kalkaḥ sarva-tra dadyād amum eva tatra || 3 || 1684
527
Ah.5.4.004a dvi-pañca-mūlasya raso 'mla-yuktaḥ sa-cchāga-māṃsasya sa-pūrva-peṣyaḥ |
Ah.5.4.004c tri-sneha-yuktaḥ pravaro nirūhaḥ sarvānila-vyādhi-haraḥ pradiṣṭaḥ || 4 || 1685
Ah.5.4.005a balā-paṭolī-laghu-pañca-mūla-trāyantikairaṇḍa-yavāt su-siddhāt |
Ah.5.4.005c prastho rasāc chāga-rasārdha-yuktaḥ sādhyaḥ punaḥ prastha-samaḥ sa yāvat || 5 ||
Ah.5.4.006a priyaṅgu-kṛṣṇā-ghana-kalka-yuktaḥ sa-taila-sarpir-madhu-saindhavaś ca |
Ah.5.4.006c syād dīpano māṃsa-bala-pradaś ca cakṣur-balaṃ copadadhāti sadyaḥ || 6 ||
Ah.5.4.007a eraṇḍa-mūlāt tri-palaṃ palāśāt tathā palāṃśaṃ laghu-pañca-mūlam |
Ah.5.4.007c rāsnā-balā-chinnaruhāśvagandhā-punarnavāragvadha-devadāru || 7 || 1686
Ah.5.4.008a phalāni cāṣṭau salilāḍhakābhyāṃ vipācayed aṣṭama-śeṣite 'smin |
Ah.5.4.008c vacā-śatāhvā-hapuṣā-priyaṅgu-yaṣṭī-kaṇā-vatsaka-bīja-mustam || 8 ||
Ah.5.4.009a dadyāt su-piṣṭaṃ saha-tārkṣya-śailam akṣa-pramāṇaṃ lavaṇāṃśa-yuktam |
Ah.5.4.009c sa-mākṣikas taila-yutaḥ sa-mūtro vastir jayel lekhana-dīpano 'sau || 9 || 1687
Ah.5.4.010a jaṅghoru-pāda-trika-pṛṣṭha-koṣṭha-hṛd-guhya-śūlaṃ guru-tāṃ vibandham |
Ah.5.4.010c gulmāśma-vardhma-grahaṇī-gudotthāṃs tās tāṃś ca rogān kapha-vāta-jātān || 10 || 1688
Ah.5.4.011a yaṣṭy-āhva-lodhrābhaya-candanaiś ca śṛtaṃ payo 'gryaṃ kamalotpalaiś ca |
Ah.5.4.011c sa-śarkarā-kṣaudra-ghṛtaṃ su-śītaṃ pittāmayān hanti sa-jīvanīyam || 11 || 1689
Ah.5.4.012a rāsnāṃ vṛṣaṃ lohitikām anantāṃ balāṃ kanīyas-tṛṇa-pañca-mūlyau |
Ah.5.4.012c gopāṅganā-candana-padmakarddhi-yaṣṭy-āhva-lodhrāṇi palārdhakāni || 12 || 1690
Ah.5.4.013a niḥkvāthya toyena rasena tena śṛtaṃ payo 'rdhāḍhakam ambu-hīnam |
Ah.5.4.013c jīvanti-medarddhi-varī-vidārī-vīrā-dvi-kākoli-kaserukābhiḥ || 13 ||
528
Ah.5.4.014a sitopalā-jīvaka-padma-reṇu-prapauṇḍarīkotpala-puṇḍarīkaiḥ |
Ah.5.4.014c lodhrātmaguptā-madhuyaṣṭikābhir nāgāhva-muñjātaka-candanaiś ca || 14 || 1691
Ah.5.4.015a piṣṭair ghṛta-kṣaudra-yutair nirūhaṃ sa-saindhavaṃ śītalam eva dadyāt |
Ah.5.4.015c pratyāgate dhanva-rasena śālīn kṣīreṇa vādyāt pariṣikta-gātraḥ || 15 ||
Ah.5.4.016a dāhātisāra-pradarāsra-pitta-hṛt-pāṇḍu-rogān viṣama-jvaraṃ ca |
Ah.5.4.016c sa-gulma-mūtra-graha-kāmalādīn sarvāmayān pitta-kṛtān nihanti || 16 || 1692
Ah.5.4.017a kośātakāragvadha-devadāru-mūrvā-śvadaṃṣṭrā-kuṭajārka-pāṭhāḥ |
Ah.5.4.017c paktvā kulatthān bṛhatīṃ ca toye rasasya tasya prasṛtā daśa syuḥ || 17 ||
Ah.5.4.018a tān sarṣapailā-madanaiḥ sa-kuṣṭhair akṣa-pramāṇaiḥ prasṛtaiś ca yuktān |
Ah.5.4.018c kṣaudrasya tailasya phalāhvayasya kṣārasya tailasya ca sārṣapasya || 18 || 1693
Ah.5.4.019a dadyān nirūhaṃ kapha-rogitāya mandāgnaye cāśana-vidviṣe ca |
Ah.5.4.019c vakṣye mṛdūn sneha-kṛto nirūhān sukhocitānāṃ prasṛtaiḥ pṛthak tu || 19 ||
Ah.5.4.020a athemān su-kumārāṇāṃ nirūhān snehanān mṛdūn |
Ah.5.4.020c karmaṇā viplutānāṃ ca vakṣyāmi prasṛtaiḥ pṛthak || 20 || 1694
Ah.5.4.021a kṣīrād dvau prasṛtau kāryau madhu-taila-ghṛtāt trayaḥ |
Ah.5.4.021c khajena mathito vastir vāta-ghno bala-varṇa-kṛt || 21 ||
Ah.5.4.022a ekaikaḥ prasṛtas taila-prasannā-kṣaudra-sarpiṣām |
Ah.5.4.022c bilvādi-mūla-kvāthād dvau kaulatthād dvau sa vāta-jit || 22 || 1695
Ah.5.4.023a paṭola-nimba-bhūtīka-rāsnā-saptacchadāmbhasaḥ |
Ah.5.4.023c prasṛtaḥ pṛthag ājyāc ca vastiḥ sarṣapa-kalka-vān || 23 || 1696
529
Ah.5.4.024a sa pañca-tikto 'bhiṣyanda-kṛmi-kuṣṭha-prameha-hā |
Ah.5.4.024c catvāras taila-go-mūtra-dadhi-maṇḍāmla-kāñjikāt || 24 || 1697
Ah.5.4.025a prasṛtāḥ sarṣapaiḥ piṣṭair viṭ-saṅgānāha-bhedanaḥ |
Ah.5.4.025c payasyekṣu-sthirā-rāsnā-vidārī-kṣaudra-sarpiṣām || 25 || 1698
Ah.5.4.026a ekaikaḥ prasṛto vastiḥ kṛṣṇā-kalko vṛṣa-tva-kṛt |
Ah.5.4.026c siddha-vastīn ato vakṣye sarva-dā yān prayojayet || 26 ||
Ah.5.4.027a nir-vyāpado bahu-phalān bala-puṣṭi-karān sukhān |
Ah.5.4.027c madhu-taile same karṣaḥ saindhavād dvi-picur miśiḥ || 27 ||
Ah.5.4.028a eraṇḍa-mūla-kvāthena nirūho mādhutailikaḥ |
Ah.5.4.028c rasāyanaṃ pramehārśaḥ-kṛmi-gulmāntra-vṛddhi-nut || 28 || 1699
Ah.5.4.029a sa-yaṣṭīmadhukaś caiṣa cakṣuṣyo rakta-pitta-jit |
Ah.5.4.029c yāpano ghana-kalkena madhu-taila-rasājya-vān || 29 ||
Ah.5.4.030a pāyu-jānūru-vṛṣaṇa-vasti-mehana-śūla-jit |
Ah.5.4.030c prasṛtāṃśair ghṛta-kṣaudra-vasā-tailaiḥ prakalpayet || 30 || 1700
Ah.5.4.031a yāpanaṃ saindhavārdhākṣa-hapuṣārdha-palānvitam |
Ah.5.4.031c eraṇḍa-mūla-niḥkvātho madhu-tailaṃ sa-saindhavam || 31 || 1701
Ah.5.4.032a eṣa yukta-ratho vastiḥ sa-vacā-pillalī-phalaḥ |
Ah.5.4.032c sa kvātho madhu-ṣaḍgranthā-śatāhvā-hiṅgu-saindhavam || 32 || 1702
Ah.5.4.033a suradāru ca rāsnā ca vastir doṣa-haraḥ śivaḥ |
Ah.5.4.033c pañca-mūlasya niḥkvāthas tailaṃ māgadhikā madhu || 33 || 1703
530
Ah.5.4.034a sa-saindhavaḥ sa-madhukaḥ siddha-vastir iti smṛtaḥ |
Ah.5.4.034c dvi-pañca-mūla-tri-phalā-phala-bilvāni pācayet || 34 ||
Ah.5.4.035a go-mūtre tena piṣṭaiś ca pāṭhā-vatsaka-toyadaiḥ |
Ah.5.4.035c sa-phalaiḥ kṣaudra-tailābhyāṃ kṣāreṇa lavaṇena ca || 35 || 1704
Ah.5.4.036a yukto vastiḥ kapha-vyādhi-pāṇḍu-roga-viṣūciṣu |
Ah.5.4.036c śukrānila-vibandheṣu vasty-āṭope ca pūjitaḥ || 36 || 1705
Ah.5.4.037a mustā-pāṭhāmṛtairaṇḍa-balā-rāsnā-punarnavāḥ |
Ah.5.4.037c mañjiṣṭhāragvadhośīra-trāyamāṇākṣa-rohiṇīḥ || 37 || 1706
Ah.5.4.038a kanīyaḥ pañca-mūlaṃ ca pālikaṃ madanāṣṭakam |
Ah.5.4.038c jalāḍhake pacet tac ca pāda-śeṣaṃ parisrutam || 38 ||
Ah.5.4.039a kṣīra-dvi-prastha-saṃyuktaṃ kṣīra-śeṣaṃ punaḥ pacet |
Ah.5.4.039c sa-pāda-jāṅgala-rasaḥ sa-sarpir-madhu-saindhavaḥ || 39 ||
Ah.5.4.040a piṣṭair yaṣṭī-miśi-śyāmā-kaliṅgaka-rasāñjanaiḥ |
Ah.5.4.040c vastiḥ sukhoṣṇo māṃsāgni-bala-śukra-vivardhanaḥ || 40 ||
Ah.5.4.041a vātāsṛṅ-moha-mehārśo-gulma-viṇ-mūtra-saṅgrahān |
Ah.5.4.041c viṣama-jvara-vīsarpa-vardhmādhmāna-pravāhikāḥ || 41 || 1707
Ah.5.4.042a vaṅkṣaṇoru-kaṭī-kukṣi-manyā-śrotra-śiro-rujaḥ |
Ah.5.4.042c hanyād asṛg-daronmāda-śopha-kāsāśma-kuṇḍalān || 42 ||
Ah.5.4.043a cakṣuṣyaḥ putra-do rājā yāpanānāṃ rasāyanam |
Ah.5.4.043c mṛgāṇāṃ laghu-vadrāṇāṃ daśa-mūlasya cāmbhasā || 43 || 1708
531
Ah.5.4.044a hapuṣā-miśi-gāṅgeyī-kalkair vāta-haraḥ param |
Ah.5.4.044c nirūho 'ty-artha-vṛṣyaś ca mahā-sneha-samanvitaḥ || 44 || 1709
Ah.5.4.045a mayūraṃ pakṣa-pittāntra-pāda-viṭ-tuṇḍa-varjitam |
Ah.5.4.045c laghunā pañca-mūlena pālikena samanvitam || 45 ||
Ah.5.4.046a paktvā kṣīra-jale kṣīra-śeṣaṃ sa-ghṛta-mākṣikam |
Ah.5.4.046c tad vidārī-kaṇā-yaṣṭī-śatāhvā-phala-kalka-vat || 46 || 1710
Ah.5.4.047a vastir īṣat-paṭu-yutaḥ paramaṃ bala-śukra-kṛt |
Ah.5.4.047c kalpaneyaṃ pṛthak kāryā tittiri-prabhṛtiṣv api || 47 || 1711
Ah.5.4.048a viṣkireṣu samasteṣu pratuda-prasaheṣu ca |
Ah.5.4.048c jala-cāriṣu tad-vac ca matsyeṣu kṣīra-varjitā || 48 ||
Ah.5.4.049a godhā-nakula-mārjāra-śalyakondura-jaṃ palam |
Ah.5.4.049c pṛthag daśa-palaṃ kṣīre pañca-mūlaṃ ca sādhayet || 49 ||
Ah.5.4.050a tat payaḥ phala-vaidehī-kalka-dvi-lavaṇānvitam |
Ah.5.4.050c sa-sitā-taila-madhv-ājyo vastir yojyo rasāyanam || 50 || 1712
Ah.5.4.051a vyāyāma-mathitoraska-kṣīṇendriya-balaujasām |
Ah.5.4.051c vibaddha-śukra-viṇ-mūtra-khuḍa-vāta-vikāriṇām || 51 || 1713
Ah.5.4.052a gaja-vāji-ratha-kṣobha-bhagna-jarjaritātmanām |
Ah.5.4.052c punar-nava-tvaṃ kurute vājī-karaṇam uttamam || 52 || 1714
Ah.5.4.053a siddhena payasā bhojyam ātmaguptoccaṭekṣuraiḥ |
Ah.5.4.053c snehāṃś cā-yantraṇān siddhān siddha-dravyaiḥ prakalpayet || 53 || 1715
532
Ah.5.4.054a doṣa-ghnāḥ sa-parīhārā vakṣyante sneha-vastayaḥ |
Ah.5.4.054c daśa-mūlaṃ balāṃ rāsnām aśvagandhāṃ punarnavām || 54 || 1716
Ah.5.4.055a guḍūcyairaṇḍa-bhūtīka-bhārgī-vṛṣaka-rohiṣam |
Ah.5.4.055c śatāvarīṃ sahacaraṃ kākanāsāṃ palāṃśakam || 55 || 1717
Ah.5.4.056a yava-māṣātasī-kola-kulatthān prasṛtonmitān |
Ah.5.4.056c vahe vipācya toyasya droṇa-śeṣeṇa tena ca || 56 ||
Ah.5.4.057a pacet tailāḍhakaṃ peṣyair jīvanīyaiḥ palonmitaiḥ |
Ah.5.4.057c anuvāsanam ity etat sarva-vāta-vikāra-nut || 57 || 1718
Ah.5.4.058a ānūpānāṃ vasā tad-vaj jīvanīyopasādhitā |
Ah.5.4.058c śatāhvā-ciribilvāmlais tailaṃ siddhaṃ samīraṇe || 58 || 1719
Ah.5.4.059a saindhavenāgni-varṇena taptaṃ cānila-jid ghṛtam |
Ah.5.4.059c jīvantīṃ madanaṃ medāṃ śrāvaṇīṃ madhukaṃ balām || 59 ||
Ah.5.4.060a śatāhvarṣabhakau kṛṣṇāṃ kākanāsāṃ śatāvarīm |
Ah.5.4.060c svaguptāṃ kṣīra-kākolīṃ karkaṭākhyāṃ śaṭhīṃ vacām || 60 ||
Ah.5.4.061a piṣṭvā taila-ghṛtaṃ kṣīre sādhayet tac-catur-guṇe |
Ah.5.4.061c bṛṃhaṇaṃ vāta-pitta-ghnaṃ bala-śukrāgni-vardhanam || 61 || 1720
Ah.5.4.062a rajaḥ-śukrāmaya-haraṃ putrīyaṃ cānuvāsanam |
Ah.5.4.062c saindhavaṃ madanaṃ kuṣṭhaṃ śatāhvā niculo vacā || 62 || 1721
Ah.5.4.063a hrīveraṃ madhukaṃ bhārgī devadāru sa-kaṭphalam |
Ah.5.4.063c nāgaraṃ puṣkaraṃ medā cavikā citrakaḥ śaṭhī || 63 || 1722
533
Ah.5.4.064a viḍaṅgātiviṣe śyāmā hareṇur nīlinī sthirā |
Ah.5.4.064c bilvājamoda-capalā dantī rāsnā ca taiḥ samaiḥ || 64 || 1723
Ah.5.4.065a sādhyam eraṇḍa-tailaṃ vā tailaṃ vā kapha-roga-nut |
Ah.5.4.065c vardhmodāvarta-gulmārśaḥ-plīha-mehāḍhya-mārutān || 65 || 1724
Ah.5.4.066a ānāham aśmarīṃ cāśu hanyāt tad anuvāsanam |
Ah.5.4.066c sādhitaṃ pañca-mūlena tailaṃ bilvādinātha-vā || 66 ||
Ah.5.4.067a kapha-ghnaṃ kalpayet tailaṃ dravyair vā kapha-ghātibhiḥ |
Ah.5.4.067c phalair aṣṭa-guṇaiś cāmlaiḥ siddham anvāsanaṃ kaphe || 67 || 1725
Ah.5.4.068a mṛdu-vasti-jaḍī-bhūte tīkṣṇo 'nyo vastir iṣyate |
Ah.5.4.068c tīkṣṇair vikarṣite snigdho madhuraḥ śiśiro mṛduḥ || 68 || 1726
Ah.5.4.069a tīkṣṇa-tvaṃ mūtra-pīlv-agni-lavaṇa-kṣāra-sarṣapaiḥ |
Ah.5.4.069c prāpta-kālaṃ vidhātavyaṃ kṣīrājyādyais tu mārdavam || 69 || 1727
Ah.5.4.070a bala-kāla-roga-doṣa-prakṛtīḥ pravibhajya yojito vastiḥ |
Ah.5.4.070c svaiḥ svair auṣadha-vargaiḥ svān svān rogān nivartayati || 70 || 1728
Ah.5.4.071a uṣṇārtānāṃ śītāñ chītārtānāṃ tathā sukhoṣṇāṃś ca |
Ah.5.4.071c tad-yogyauṣadha-yuktān vastīn santarkya yuñjīta || 71 ||
Ah.5.4.072a vastīn na bṛṃhaṇīyān dadyād vyādhiṣu viśodhanīyeṣu |
Ah.5.4.072c medasvino viśodhyā ye ca narāḥ kuṣṭha-mehārtāḥ || 72 || 1729
Ah.5.4.073a na kṣīṇa-kṣata-dur-bala-mūrchita-kṛśa-śuṣka-śuddha-dehānām |
Ah.5.4.073c dadyād viśodhanīyān doṣa-nibaddhāyuṣo ye ca || 73 ||
  1. Ah.5.4.002v/ 4-2av pūtaṃ yavānī-phala-bilva-kuṣṭha-
  2. Ah.5.4.003v/ 4-3cv vastau ca yasmin kathito na kalkaḥ
  3. Ah.5.4.004v/ 4-4bv sa-cchāga-māṃsasya sa-pūrva-kalkaḥ
  4. Ah.5.4.007v/ 4-7bv tathā palāṃśaṃ laghu-pañca-mūlāt
  5. Ah.5.4.009v/ 4-9dv vastir jayed dīpana-pācano 'sau
  6. Ah.5.4.010v/ 4-10cv gulmāśma-vardhma-grahaṇī-vikārāṃs 4-10dv tāṃs tāṃś ca rogān kapha-vāta-jāṃś ca
  7. Ah.5.4.011v/ 4-11cv sa-śarkaraṃ kṣaudra-yutaṃ su-śītaṃ 4-11dv pittāmayaṃ hanti sa-jīvanīyam
  8. Ah.5.4.012v/ 4-12cv gopāṅganā-candana-padmakāhva-
  9. Ah.5.4.014v/ 4-14cv lohātmaguptā-madhuyaṣṭikābhir
  10. Ah.5.4.016v/ 4-16av dāhātisāra-pradarāmla-pitta- 4-16bv -hṛt-pāṇḍu-rogān viṣama-jvarāṃś ca 4-16bv -hṛt-pāṇḍu-rogān viṣamān jvarāṃś ca
  11. Ah.5.4.018v/ 4-18dv kṣārasya tailasya ca sarṣapasya
  12. Ah.5.4.020v/ 4-20cv karmaṇā viplutānāṃ tu
  13. Ah.5.4.022v/ 4-22av ekaikaḥ prasṛtis taila-
  14. Ah.5.4.023v/ 4-23av paṭola-nimba-pūtīka- 4-23bv -rāsnā-saptacchadāmbhasām 4-23cv prasṛtāḥ pṛthag ājyāc ca
  15. Ah.5.4.024v/ 4-24bv -kṛmi-kuṣṭha-pramoha-hā 4-24bv -kṛmi-kuṣṭha-prameha-jit
  16. Ah.5.4.025v/ 4-25bv viṭ-saṅgānāha-bhedanāḥ 4-25bv viṭ-saṅgānāha-bhedinaḥ 4-25dv -vidārī-kṣaudra-sarpiṣaḥ
  17. Ah.5.4.028v/ 4-28bv nirūho madhu-tailikaḥ 4-28dv -kṛmi-gulmāntra-vṛddhi-hṛt
  18. Ah.5.4.030v/ 4-30av pāyu-jaṅghoru-vṛṣaṇa-
  19. Ah.5.4.031v/ 4-31dv madhu-tailaṃ sa-saindhavaḥ
  20. Ah.5.4.032v/ 4-32cv tat-kvātho madhu-ṣaḍgranthā- 4-32dv -śatāhvā-hiṅgu-saindhavaḥ
  21. Ah.5.4.033v/ 4-33av suradāru vacā rāsnā 4-33bv vastir doṣa-haraś ca saḥ 4-33bv vastir doṣa-haraḥ paraḥ
  22. Ah.5.4.035v/ 4-35dv kṣāreṇa lavaṇena vā
  23. Ah.5.4.036v/ 4-36dv vasty-āṭopeṣu pūjitaḥ
  24. Ah.5.4.037v/ 4-37bv -balā-rāsnā-punarnavam 4-37dv -trāyamāṇākṣa-rohiṇi
  25. Ah.5.4.041v/ 4-41av vāta-rakta-pramehārśo- 4-41av vātāsṛṅ-meha-medo-'rśo- 4-41bv -gulma-viṇ-mūtra-saṅgraham
  26. Ah.5.4.043v/ 4-43bv yāpanānāṃ rasāyanaḥ 4-43cv mṛgāṇāṃ laghu-babhrūṇāṃ 4-43cv mṛgāṇāṃ laghu-barhāṇāṃ 4-43cv mṛgāṇāṃ laghu-vaḍrāṇāṃ 4-43cv mṛgāṇāṃ laghu-vabhrāṇāṃ 4-43cv mṛgāṇāṃ laghu-babhrāṇāṃ 4-43cv mṛgāṇāṃ laghu-vargāṇāṃ
  27. Ah.5.4.044v/ 4-44bv -kalkair vāta-haraiḥ param 4-44bv -kalko vāta-haraḥ param
  28. Ah.5.4.046v/ 4-46dv -śatāhvā-phala-kalka-vān
  29. Ah.5.4.047v/ 4-47bv paramaṃ bala-varṇa-kṛt
  30. Ah.5.4.050v/ 4-50cv sa-sitā-taila-madhv-ājyaṃ 4-50cv sa-sitā-taila-madhv-ājyaṃ
  31. Ah.5.4.051v/ 4-51cv vibandha-śukra-viṇ-mūtra-
  32. Ah.5.4.052v/ 4-52dv vājī-karaṇa-sat-tamam
  33. Ah.5.4.053v/ 4-53cv snehāṃś cāḍhya-guṇān siddhān
  34. Ah.5.4.054v/ 4-54av doṣa-ghnā niṣ-parīhārā
  35. Ah.5.4.055v/ 4-55av guḍūcyairaṇḍa-pūtīka- 4-55dv kākanāsāṃ palāṃśikam 4-55dv kākanāsāṃ palāṃśikām
  36. Ah.5.4.057v/ 4-57av pacet tailāḍḥakaṃ kalkair 4-57dv sarva-vāta-vikāra-jit
  37. Ah.5.4.058v/ 4-58cv śatāhvā-yava-bilvāmlais 4-58dv tailaṃ tad-vat samīraṇe
  38. Ah.5.4.061v/ 4-61av piṣṭvā tailaṃ ghṛtaṃ kṣīre 4-61bv sādhayet ca catur-guṇe
  39. Ah.5.4.062v/ 4-62av rajaḥ-śukrānila-haraṃ 4-62bv putrīyam anuvāsanam
  40. Ah.5.4.063v/ 4-63av hrīveraṃ padmakaṃ bhārgī
  41. Ah.5.4.064v/ 4-64av viḍaṅgātiviṣā-śyāmā 4-64cv bilvājamodā-capalā 4-64cv bilvājamode capalā
  42. Ah.5.4.065v/ 4-65av sādhyam eraṇḍa-jaṃ tailaṃ 4-65bv kapha-vāta-ja-roga-nut
  43. Ah.5.4.067v/ 4-67cv phalair aṣṭa-guṇe cāmle
  44. Ah.5.4.068v/ 4-68av mṛdu-vastau jaḍī-bhūte
  45. Ah.5.4.069v/ 4-69av tīkṣṇa-tvaṃ mūtra-bilvāgni- 4-69dv kṣīrājyādyaiś ca mārdavam 4-69dv kṣīrādyaiś caiva mārdavam 4-69dv ghṛta-kṣīrais tu mārdavam
  46. Ah.5.4.070v/ 4-70bv -prakṛtīḥ pravivīkṣya yojito vastiḥ 4-70dv svān svān doṣān nivartayati
  47. Ah.5.4.072v/ 4-72bv dadyād vyādhiṣu ca śodhanīyeṣu