531
Ah.5.4.044a hapuṣā-miśi-gāṅgeyī-kalkair vāta-haraḥ param |
Ah.5.4.044c nirūho 'ty-artha-vṛṣyaś ca mahā-sneha-samanvitaḥ || 44 || 1709
Ah.5.4.045a mayūraṃ pakṣa-pittāntra-pāda-viṭ-tuṇḍa-varjitam |
Ah.5.4.045c laghunā pañca-mūlena pālikena samanvitam || 45 ||
Ah.5.4.046a paktvā kṣīra-jale kṣīra-śeṣaṃ sa-ghṛta-mākṣikam |
Ah.5.4.046c tad vidārī-kaṇā-yaṣṭī-śatāhvā-phala-kalka-vat || 46 || 1710
Ah.5.4.047a vastir īṣat-paṭu-yutaḥ paramaṃ bala-śukra-kṛt |
Ah.5.4.047c kalpaneyaṃ pṛthak kāryā tittiri-prabhṛtiṣv api || 47 || 1711
Ah.5.4.048a viṣkireṣu samasteṣu pratuda-prasaheṣu ca |
Ah.5.4.048c jala-cāriṣu tad-vac ca matsyeṣu kṣīra-varjitā || 48 ||
Ah.5.4.049a godhā-nakula-mārjāra-śalyakondura-jaṃ palam |
Ah.5.4.049c pṛthag daśa-palaṃ kṣīre pañca-mūlaṃ ca sādhayet || 49 ||
Ah.5.4.050a tat payaḥ phala-vaidehī-kalka-dvi-lavaṇānvitam |
Ah.5.4.050c sa-sitā-taila-madhv-ājyo vastir yojyo rasāyanam || 50 || 1712
Ah.5.4.051a vyāyāma-mathitoraska-kṣīṇendriya-balaujasām |
Ah.5.4.051c vibaddha-śukra-viṇ-mūtra-khuḍa-vāta-vikāriṇām || 51 || 1713
Ah.5.4.052a gaja-vāji-ratha-kṣobha-bhagna-jarjaritātmanām |
Ah.5.4.052c punar-nava-tvaṃ kurute vājī-karaṇam uttamam || 52 || 1714
Ah.5.4.053a siddhena payasā bhojyam ātmaguptoccaṭekṣuraiḥ |
Ah.5.4.053c snehāṃś cā-yantraṇān siddhān siddha-dravyaiḥ prakalpayet || 53 || 1715
  1. Ah.5.4.044v/ 4-44bv -kalkair vāta-haraiḥ param 4-44bv -kalko vāta-haraḥ param
  2. Ah.5.4.046v/ 4-46dv -śatāhvā-phala-kalka-vān
  3. Ah.5.4.047v/ 4-47bv paramaṃ bala-varṇa-kṛt
  4. Ah.5.4.050v/ 4-50cv sa-sitā-taila-madhv-ājyaṃ 4-50cv sa-sitā-taila-madhv-ājyaṃ
  5. Ah.5.4.051v/ 4-51cv vibandha-śukra-viṇ-mūtra-
  6. Ah.5.4.052v/ 4-52dv vājī-karaṇa-sat-tamam
  7. Ah.5.4.053v/ 4-53cv snehāṃś cāḍhya-guṇān siddhān