532
Ah.5.4.054a doṣa-ghnāḥ sa-parīhārā vakṣyante sneha-vastayaḥ |
Ah.5.4.054c daśa-mūlaṃ balāṃ rāsnām aśvagandhāṃ punarnavām || 54 || 1716
Ah.5.4.055a guḍūcyairaṇḍa-bhūtīka-bhārgī-vṛṣaka-rohiṣam |
Ah.5.4.055c śatāvarīṃ sahacaraṃ kākanāsāṃ palāṃśakam || 55 || 1717
Ah.5.4.056a yava-māṣātasī-kola-kulatthān prasṛtonmitān |
Ah.5.4.056c vahe vipācya toyasya droṇa-śeṣeṇa tena ca || 56 ||
Ah.5.4.057a pacet tailāḍhakaṃ peṣyair jīvanīyaiḥ palonmitaiḥ |
Ah.5.4.057c anuvāsanam ity etat sarva-vāta-vikāra-nut || 57 || 1718
Ah.5.4.058a ānūpānāṃ vasā tad-vaj jīvanīyopasādhitā |
Ah.5.4.058c śatāhvā-ciribilvāmlais tailaṃ siddhaṃ samīraṇe || 58 || 1719
Ah.5.4.059a saindhavenāgni-varṇena taptaṃ cānila-jid ghṛtam |
Ah.5.4.059c jīvantīṃ madanaṃ medāṃ śrāvaṇīṃ madhukaṃ balām || 59 ||
Ah.5.4.060a śatāhvarṣabhakau kṛṣṇāṃ kākanāsāṃ śatāvarīm |
Ah.5.4.060c svaguptāṃ kṣīra-kākolīṃ karkaṭākhyāṃ śaṭhīṃ vacām || 60 ||
Ah.5.4.061a piṣṭvā taila-ghṛtaṃ kṣīre sādhayet tac-catur-guṇe |
Ah.5.4.061c bṛṃhaṇaṃ vāta-pitta-ghnaṃ bala-śukrāgni-vardhanam || 61 || 1720
Ah.5.4.062a rajaḥ-śukrāmaya-haraṃ putrīyaṃ cānuvāsanam |
Ah.5.4.062c saindhavaṃ madanaṃ kuṣṭhaṃ śatāhvā niculo vacā || 62 || 1721
Ah.5.4.063a hrīveraṃ madhukaṃ bhārgī devadāru sa-kaṭphalam |
Ah.5.4.063c nāgaraṃ puṣkaraṃ medā cavikā citrakaḥ śaṭhī || 63 || 1722
  1. Ah.5.4.054v/ 4-54av doṣa-ghnā niṣ-parīhārā
  2. Ah.5.4.055v/ 4-55av guḍūcyairaṇḍa-pūtīka- 4-55dv kākanāsāṃ palāṃśikam 4-55dv kākanāsāṃ palāṃśikām
  3. Ah.5.4.057v/ 4-57av pacet tailāḍḥakaṃ kalkair 4-57dv sarva-vāta-vikāra-jit
  4. Ah.5.4.058v/ 4-58cv śatāhvā-yava-bilvāmlais 4-58dv tailaṃ tad-vat samīraṇe
  5. Ah.5.4.061v/ 4-61av piṣṭvā tailaṃ ghṛtaṃ kṣīre 4-61bv sādhayet ca catur-guṇe
  6. Ah.5.4.062v/ 4-62av rajaḥ-śukrānila-haraṃ 4-62bv putrīyam anuvāsanam
  7. Ah.5.4.063v/ 4-63av hrīveraṃ padmakaṃ bhārgī