533
Ah.5.4.064a viḍaṅgātiviṣe śyāmā hareṇur nīlinī sthirā |
Ah.5.4.064c bilvājamoda-capalā dantī rāsnā ca taiḥ samaiḥ || 64 || 1723
Ah.5.4.065a sādhyam eraṇḍa-tailaṃ vā tailaṃ vā kapha-roga-nut |
Ah.5.4.065c vardhmodāvarta-gulmārśaḥ-plīha-mehāḍhya-mārutān || 65 || 1724
Ah.5.4.066a ānāham aśmarīṃ cāśu hanyāt tad anuvāsanam |
Ah.5.4.066c sādhitaṃ pañca-mūlena tailaṃ bilvādinātha-vā || 66 ||
Ah.5.4.067a kapha-ghnaṃ kalpayet tailaṃ dravyair vā kapha-ghātibhiḥ |
Ah.5.4.067c phalair aṣṭa-guṇaiś cāmlaiḥ siddham anvāsanaṃ kaphe || 67 || 1725
Ah.5.4.068a mṛdu-vasti-jaḍī-bhūte tīkṣṇo 'nyo vastir iṣyate |
Ah.5.4.068c tīkṣṇair vikarṣite snigdho madhuraḥ śiśiro mṛduḥ || 68 || 1726
Ah.5.4.069a tīkṣṇa-tvaṃ mūtra-pīlv-agni-lavaṇa-kṣāra-sarṣapaiḥ |
Ah.5.4.069c prāpta-kālaṃ vidhātavyaṃ kṣīrājyādyais tu mārdavam || 69 || 1727
Ah.5.4.070a bala-kāla-roga-doṣa-prakṛtīḥ pravibhajya yojito vastiḥ |
Ah.5.4.070c svaiḥ svair auṣadha-vargaiḥ svān svān rogān nivartayati || 70 || 1728
Ah.5.4.071a uṣṇārtānāṃ śītāñ chītārtānāṃ tathā sukhoṣṇāṃś ca |
Ah.5.4.071c tad-yogyauṣadha-yuktān vastīn santarkya yuñjīta || 71 ||
Ah.5.4.072a vastīn na bṛṃhaṇīyān dadyād vyādhiṣu viśodhanīyeṣu |
Ah.5.4.072c medasvino viśodhyā ye ca narāḥ kuṣṭha-mehārtāḥ || 72 || 1729
Ah.5.4.073a na kṣīṇa-kṣata-dur-bala-mūrchita-kṛśa-śuṣka-śuddha-dehānām |
Ah.5.4.073c dadyād viśodhanīyān doṣa-nibaddhāyuṣo ye ca || 73 ||

Chapter 5

Athabastivyāpatsiddhir adhyāyaḥ

K edn 446-449
  1. Ah.5.4.064v/ 4-64av viḍaṅgātiviṣā-śyāmā 4-64cv bilvājamodā-capalā 4-64cv bilvājamode capalā
  2. Ah.5.4.065v/ 4-65av sādhyam eraṇḍa-jaṃ tailaṃ 4-65bv kapha-vāta-ja-roga-nut
  3. Ah.5.4.067v/ 4-67cv phalair aṣṭa-guṇe cāmle
  4. Ah.5.4.068v/ 4-68av mṛdu-vastau jaḍī-bhūte
  5. Ah.5.4.069v/ 4-69av tīkṣṇa-tvaṃ mūtra-bilvāgni- 4-69dv kṣīrājyādyaiś ca mārdavam 4-69dv kṣīrādyaiś caiva mārdavam 4-69dv ghṛta-kṣīrais tu mārdavam
  6. Ah.5.4.070v/ 4-70bv -prakṛtīḥ pravivīkṣya yojito vastiḥ 4-70dv svān svān doṣān nivartayati
  7. Ah.5.4.072v/ 4-72bv dadyād vyādhiṣu ca śodhanīyeṣu