527
Ah.5.4.004a dvi-pañca-mūlasya raso 'mla-yuktaḥ sa-cchāga-māṃsasya sa-pūrva-peṣyaḥ |
Ah.5.4.004c tri-sneha-yuktaḥ pravaro nirūhaḥ sarvānila-vyādhi-haraḥ pradiṣṭaḥ || 4 || 1685
Ah.5.4.005a balā-paṭolī-laghu-pañca-mūla-trāyantikairaṇḍa-yavāt su-siddhāt |
Ah.5.4.005c prastho rasāc chāga-rasārdha-yuktaḥ sādhyaḥ punaḥ prastha-samaḥ sa yāvat || 5 ||
Ah.5.4.006a priyaṅgu-kṛṣṇā-ghana-kalka-yuktaḥ sa-taila-sarpir-madhu-saindhavaś ca |
Ah.5.4.006c syād dīpano māṃsa-bala-pradaś ca cakṣur-balaṃ copadadhāti sadyaḥ || 6 ||
Ah.5.4.007a eraṇḍa-mūlāt tri-palaṃ palāśāt tathā palāṃśaṃ laghu-pañca-mūlam |
Ah.5.4.007c rāsnā-balā-chinnaruhāśvagandhā-punarnavāragvadha-devadāru || 7 || 1686
Ah.5.4.008a phalāni cāṣṭau salilāḍhakābhyāṃ vipācayed aṣṭama-śeṣite 'smin |
Ah.5.4.008c vacā-śatāhvā-hapuṣā-priyaṅgu-yaṣṭī-kaṇā-vatsaka-bīja-mustam || 8 ||
Ah.5.4.009a dadyāt su-piṣṭaṃ saha-tārkṣya-śailam akṣa-pramāṇaṃ lavaṇāṃśa-yuktam |
Ah.5.4.009c sa-mākṣikas taila-yutaḥ sa-mūtro vastir jayel lekhana-dīpano 'sau || 9 || 1687
Ah.5.4.010a jaṅghoru-pāda-trika-pṛṣṭha-koṣṭha-hṛd-guhya-śūlaṃ guru-tāṃ vibandham |
Ah.5.4.010c gulmāśma-vardhma-grahaṇī-gudotthāṃs tās tāṃś ca rogān kapha-vāta-jātān || 10 || 1688
Ah.5.4.011a yaṣṭy-āhva-lodhrābhaya-candanaiś ca śṛtaṃ payo 'gryaṃ kamalotpalaiś ca |
Ah.5.4.011c sa-śarkarā-kṣaudra-ghṛtaṃ su-śītaṃ pittāmayān hanti sa-jīvanīyam || 11 || 1689
Ah.5.4.012a rāsnāṃ vṛṣaṃ lohitikām anantāṃ balāṃ kanīyas-tṛṇa-pañca-mūlyau |
Ah.5.4.012c gopāṅganā-candana-padmakarddhi-yaṣṭy-āhva-lodhrāṇi palārdhakāni || 12 || 1690
Ah.5.4.013a niḥkvāthya toyena rasena tena śṛtaṃ payo 'rdhāḍhakam ambu-hīnam |
Ah.5.4.013c jīvanti-medarddhi-varī-vidārī-vīrā-dvi-kākoli-kaserukābhiḥ || 13 ||
  1. Ah.5.4.004v/ 4-4bv sa-cchāga-māṃsasya sa-pūrva-kalkaḥ
  2. Ah.5.4.007v/ 4-7bv tathā palāṃśaṃ laghu-pañca-mūlāt
  3. Ah.5.4.009v/ 4-9dv vastir jayed dīpana-pācano 'sau
  4. Ah.5.4.010v/ 4-10cv gulmāśma-vardhma-grahaṇī-vikārāṃs 4-10dv tāṃs tāṃś ca rogān kapha-vāta-jāṃś ca
  5. Ah.5.4.011v/ 4-11cv sa-śarkaraṃ kṣaudra-yutaṃ su-śītaṃ 4-11dv pittāmayaṃ hanti sa-jīvanīyam
  6. Ah.5.4.012v/ 4-12cv gopāṅganā-candana-padmakāhva-