529
Ah.5.4.024a sa pañca-tikto 'bhiṣyanda-kṛmi-kuṣṭha-prameha-hā |
Ah.5.4.024c catvāras taila-go-mūtra-dadhi-maṇḍāmla-kāñjikāt || 24 || 1697
Ah.5.4.025a prasṛtāḥ sarṣapaiḥ piṣṭair viṭ-saṅgānāha-bhedanaḥ |
Ah.5.4.025c payasyekṣu-sthirā-rāsnā-vidārī-kṣaudra-sarpiṣām || 25 || 1698
Ah.5.4.026a ekaikaḥ prasṛto vastiḥ kṛṣṇā-kalko vṛṣa-tva-kṛt |
Ah.5.4.026c siddha-vastīn ato vakṣye sarva-dā yān prayojayet || 26 ||
Ah.5.4.027a nir-vyāpado bahu-phalān bala-puṣṭi-karān sukhān |
Ah.5.4.027c madhu-taile same karṣaḥ saindhavād dvi-picur miśiḥ || 27 ||
Ah.5.4.028a eraṇḍa-mūla-kvāthena nirūho mādhutailikaḥ |
Ah.5.4.028c rasāyanaṃ pramehārśaḥ-kṛmi-gulmāntra-vṛddhi-nut || 28 || 1699
Ah.5.4.029a sa-yaṣṭīmadhukaś caiṣa cakṣuṣyo rakta-pitta-jit |
Ah.5.4.029c yāpano ghana-kalkena madhu-taila-rasājya-vān || 29 ||
Ah.5.4.030a pāyu-jānūru-vṛṣaṇa-vasti-mehana-śūla-jit |
Ah.5.4.030c prasṛtāṃśair ghṛta-kṣaudra-vasā-tailaiḥ prakalpayet || 30 || 1700
Ah.5.4.031a yāpanaṃ saindhavārdhākṣa-hapuṣārdha-palānvitam |
Ah.5.4.031c eraṇḍa-mūla-niḥkvātho madhu-tailaṃ sa-saindhavam || 31 || 1701
Ah.5.4.032a eṣa yukta-ratho vastiḥ sa-vacā-pillalī-phalaḥ |
Ah.5.4.032c sa kvātho madhu-ṣaḍgranthā-śatāhvā-hiṅgu-saindhavam || 32 || 1702
Ah.5.4.033a suradāru ca rāsnā ca vastir doṣa-haraḥ śivaḥ |
Ah.5.4.033c pañca-mūlasya niḥkvāthas tailaṃ māgadhikā madhu || 33 || 1703
  1. Ah.5.4.024v/ 4-24bv -kṛmi-kuṣṭha-pramoha-hā 4-24bv -kṛmi-kuṣṭha-prameha-jit
  2. Ah.5.4.025v/ 4-25bv viṭ-saṅgānāha-bhedanāḥ 4-25bv viṭ-saṅgānāha-bhedinaḥ 4-25dv -vidārī-kṣaudra-sarpiṣaḥ
  3. Ah.5.4.028v/ 4-28bv nirūho madhu-tailikaḥ 4-28dv -kṛmi-gulmāntra-vṛddhi-hṛt
  4. Ah.5.4.030v/ 4-30av pāyu-jaṅghoru-vṛṣaṇa-
  5. Ah.5.4.031v/ 4-31dv madhu-tailaṃ sa-saindhavaḥ
  6. Ah.5.4.032v/ 4-32cv tat-kvātho madhu-ṣaḍgranthā- 4-32dv -śatāhvā-hiṅgu-saindhavaḥ
  7. Ah.5.4.033v/ 4-33av suradāru vacā rāsnā 4-33bv vastir doṣa-haraś ca saḥ 4-33bv vastir doṣa-haraḥ paraḥ