530
Ah.5.4.034a sa-saindhavaḥ sa-madhukaḥ siddha-vastir iti smṛtaḥ |
Ah.5.4.034c dvi-pañca-mūla-tri-phalā-phala-bilvāni pācayet || 34 ||
Ah.5.4.035a go-mūtre tena piṣṭaiś ca pāṭhā-vatsaka-toyadaiḥ |
Ah.5.4.035c sa-phalaiḥ kṣaudra-tailābhyāṃ kṣāreṇa lavaṇena ca || 35 || 1704
Ah.5.4.036a yukto vastiḥ kapha-vyādhi-pāṇḍu-roga-viṣūciṣu |
Ah.5.4.036c śukrānila-vibandheṣu vasty-āṭope ca pūjitaḥ || 36 || 1705
Ah.5.4.037a mustā-pāṭhāmṛtairaṇḍa-balā-rāsnā-punarnavāḥ |
Ah.5.4.037c mañjiṣṭhāragvadhośīra-trāyamāṇākṣa-rohiṇīḥ || 37 || 1706
Ah.5.4.038a kanīyaḥ pañca-mūlaṃ ca pālikaṃ madanāṣṭakam |
Ah.5.4.038c jalāḍhake pacet tac ca pāda-śeṣaṃ parisrutam || 38 ||
Ah.5.4.039a kṣīra-dvi-prastha-saṃyuktaṃ kṣīra-śeṣaṃ punaḥ pacet |
Ah.5.4.039c sa-pāda-jāṅgala-rasaḥ sa-sarpir-madhu-saindhavaḥ || 39 ||
Ah.5.4.040a piṣṭair yaṣṭī-miśi-śyāmā-kaliṅgaka-rasāñjanaiḥ |
Ah.5.4.040c vastiḥ sukhoṣṇo māṃsāgni-bala-śukra-vivardhanaḥ || 40 ||
Ah.5.4.041a vātāsṛṅ-moha-mehārśo-gulma-viṇ-mūtra-saṅgrahān |
Ah.5.4.041c viṣama-jvara-vīsarpa-vardhmādhmāna-pravāhikāḥ || 41 || 1707
Ah.5.4.042a vaṅkṣaṇoru-kaṭī-kukṣi-manyā-śrotra-śiro-rujaḥ |
Ah.5.4.042c hanyād asṛg-daronmāda-śopha-kāsāśma-kuṇḍalān || 42 ||
Ah.5.4.043a cakṣuṣyaḥ putra-do rājā yāpanānāṃ rasāyanam |
Ah.5.4.043c mṛgāṇāṃ laghu-vadrāṇāṃ daśa-mūlasya cāmbhasā || 43 || 1708
  1. Ah.5.4.035v/ 4-35dv kṣāreṇa lavaṇena vā
  2. Ah.5.4.036v/ 4-36dv vasty-āṭopeṣu pūjitaḥ
  3. Ah.5.4.037v/ 4-37bv -balā-rāsnā-punarnavam 4-37dv -trāyamāṇākṣa-rohiṇi
  4. Ah.5.4.041v/ 4-41av vāta-rakta-pramehārśo- 4-41av vātāsṛṅ-meha-medo-'rśo- 4-41bv -gulma-viṇ-mūtra-saṅgraham
  5. Ah.5.4.043v/ 4-43bv yāpanānāṃ rasāyanaḥ 4-43cv mṛgāṇāṃ laghu-babhrūṇāṃ 4-43cv mṛgāṇāṃ laghu-barhāṇāṃ 4-43cv mṛgāṇāṃ laghu-vaḍrāṇāṃ 4-43cv mṛgāṇāṃ laghu-vabhrāṇāṃ 4-43cv mṛgāṇāṃ laghu-babhrāṇāṃ 4-43cv mṛgāṇāṃ laghu-vargāṇāṃ