534
Ah.5.5.001a a-snigdha-svinna-dehasya guru-koṣṭhasya yojitaḥ |
Ah.5.5.001c śīto 'lpa-sneha-lavaṇa-dravya-mātro ghano 'pi vā || 1 || 1730
Ah.5.5.002a vastiḥ saṅkṣobhya taṃ doṣaṃ dur-bala-tvād a-nirharan |
Ah.5.5.002c karoty a-yogaṃ tena syād vāta-mūtra-śakṛd-grahaḥ || 2 || 1731
Ah.5.5.003a nābhi-vasti-rujā dāho hṛl-lepaḥ śvayathur gude |
Ah.5.5.003c kaṇḍūr gaṇḍāni vaivarṇyam a-ratir vahni-mārdavam || 3 || 1732
Ah.5.5.004a kvātha-dvayaṃ prāg-vihitaṃ madhya-doṣe 'tisāriṇi |
Ah.5.5.004c uṣṇasya tasmād ekasya tatra pānaṃ praśasyate || 4 || 1733
Ah.5.5.005a phala-vartyas tathā svedāḥ kālaṃ jñātvā virecanam |
Ah.5.5.005c bilva-mūla-trivṛd-dāru-yava-kola-kulattha-vān || 5 ||
Ah.5.5.006a surādi-mūtra-vān vastiḥ sa-prāk-peṣyas tam ānayet |
Ah.5.5.006c yukto 'lpa-vīryo doṣāḍhye rūkṣe krūrāśaye 'tha-vā || 6 || 1734
Ah.5.5.007a vastir doṣāvṛto ruddha-mārgo rundhyāt samīraṇam |
Ah.5.5.007c sa vi-mārgo 'nilaḥ kuryād ādhmānaṃ marma-pīḍanam || 7 ||
Ah.5.5.008a vidāhaṃ guda-koṣṭhasya muṣka-vaṅkṣaṇa-vedanām |
Ah.5.5.008c ruṇaddhi hṛdayaṃ śūlair itaś cetaś ca dhāvati || 8 ||
Ah.5.5.009a sv-abhyakta-svinna-gātrasya tatra vartiṃ prayojayet |
Ah.5.5.009c bilvādiś ca nirūhaḥ syāt pīlu-sarṣapa-mūtra-vān || 9 || 1735
Ah.5.5.010a saralāmaradārubhyāṃ sādhitaṃ cānuvāsanam |
Ah.5.5.010c kurvato vega-saṃrodhaṃ pīḍito vāti-mātrayā || 10 || 1736
  1. Ah.5.5.001v/ 5-1dv -drava-mātro ghano 'pi vā
  2. Ah.5.5.002v/ 5-2av vastiḥ saṃstabhya taṃ doṣaṃ
  3. Ah.5.5.003v/ 5-3av nābhi-vasti-rujānāho 5-3cv kaṇḍūr gaṇḍāti-vaivarṇyam 5-3cv kaṇḍūr gaṇḍākṣi-vaivarṇyam
  4. Ah.5.5.004v/ 5-4dv tatra pānaṃ vidhīyate
  5. Ah.5.5.006v/ 5-6av surādi-māṃs tatra vastiḥ
  6. Ah.5.5.009v/ 5-9av abhyakta-svinna-gātrasya 5-9av sv-abhyakta-svinna-gātrāya 5-9av sv-abhyakta-svinna-dehasya
  7. Ah.5.5.010v/ 5-10bv sādhitaṃ vānuvāsanam 5-10dv pīḍitaś cāti-mātrayā