535
Ah.5.5.011a a-snigdha-lavaṇoṣṇo vā vastir alpo 'lpa-bheṣajaḥ |
Ah.5.5.011c mṛdur vā mārutenordhvaṃ vikṣipto mukha-nāsikāt || 11 ||
Ah.5.5.012a nireti mūrchā-hṛl-lāsa-tṛḍ-dāhādīn pravartayan |
Ah.5.5.012c mūrchā-vikāraṃ dṛṣṭvāsya siñcec chītāmbunā mukham || 12 || 1737
Ah.5.5.013a vyajed ā-klama-nāśāc ca prāṇāyāmaṃ ca kārayet |
Ah.5.5.013c pṛṣṭha-pārśvodaraṃ mṛjyāt karair uṣṇair adho-mukham || 13 || 1738
Ah.5.5.014a keśeṣūtkṣipya dhunvīta bhīṣayed vyāla-daṃṣṭribhiḥ |
Ah.5.5.014c śastrolkā-rāja-puruṣair vastir eti tathā hy adhaḥ || 14 || 1739
Ah.5.5.015a pāṇi-vastrair galāpīḍaṃ kuryān na mriyate tathā |
Ah.5.5.015c prāṇodāna-nirodhād dhi su-prasiddha-tarāyanaḥ || 15 ||
Ah.5.5.016a apānaḥ pavano vastiṃ tam āśv evāpakarṣati |
Ah.5.5.016c kuṣṭha-kramuka-kalkaṃ ca pāyayetāmla-saṃyutam || 16 || 1740
Ah.5.5.017a auṣṇyāt taikṣṇyāt sara-tvāc ca vastiṃ so 'syānulomayet |
Ah.5.5.017c go-mūtreṇa trivṛt-pathyā-kalkaṃ vādho-'nulomanam || 17 || 1741
Ah.5.5.018a pakvāśaya-sthite svinne nirūho dāśamūlikaḥ |
Ah.5.5.018c yava-kola-kulatthaiś ca vidheyo mūtra-sādhitaiḥ || 18 || 1742
Ah.5.5.019a vastir go-mūtra-siddhair vā sāmṛtā-vaṃśa-pallavaiḥ |
Ah.5.5.019c pūti-karañja-tvak-pattra-śaṭhī-devāhva-rohiṣaiḥ || 19 ||
Ah.5.5.020a sa-taila-guḍa-sindhūttho virekauṣadha-kalka-vān |
Ah.5.5.020c bilvādi-pañca-mūlena siddho vastir uraḥ-sthite || 20 ||
  1. Ah.5.5.012v/ 5-12bv -tṛḍ-dāhādīn prakalpayet 5-12bv -tṛḍ-dāhādīn pravartayet
  2. Ah.5.5.013v/ 5-13av vījet klama-vināśāc ca 5-13av vījed ā-klama-nāśāc ca 5-13av vījyed ā-klama-nāśāc ca 5-13cv pṛṣṭha-pārśvodaraṃ mṛdyāt
  3. Ah.5.5.014v/ 5-14bv bhāyayed vyāla-daṃṣṭribhiḥv 5-14bv bhāpayed vyāla-daṃṣṭribhiḥ
  4. Ah.5.5.016v/ 5-16bv tathāśv evāpakarṣati 5-16cv kuṣṭha-kramuka-kalkaṃ vā 5-16dv pāyayed amla-saṃyutam
  5. Ah.5.5.017v/ 5-17dv -kalkaṃ cādho-'nulomanam
  6. Ah.5.5.018v/ 5-18dv vidheyo mūtra-sādhitaḥ