536
Ah.5.5.021a śiraḥ-sthe nāvanaṃ dhūmaḥ pracchādyaṃ sarṣapaiḥ śiraḥ |
Ah.5.5.021c vastir aty-uṣṇa-tīkṣṇāmla-ghano 'ti-sveditasya vā || 21 ||
Ah.5.5.022a alpe doṣe mṛdau koṣṭhe prayukto vā punaḥ punaḥ |
Ah.5.5.022c ati-yoga-tvam āpanno bhavet kukṣi-rujā-karaḥ || 22 ||
Ah.5.5.023a virecanāti-yogena sa tulyākṛti-sādhanaḥ |
Ah.5.5.023c vastiḥ kṣārāmla-tīkṣṇoṣṇa-lavaṇaḥ paittikasya vā || 23 || 1743
Ah.5.5.024a gudaṃ dahan likhan kṣiṇvan karoty asya parisravam |
Ah.5.5.024c sa vidagdhaṃ sravaty asraṃ varṇaiḥ pittaṃ ca bhūribhiḥ || 24 || 1744
Ah.5.5.025a bahu-śaś cāti-vegena mohaṃ gacchati so '-sakṛt |
Ah.5.5.025c rakta-pittātisāra-ghnī kriyā tatra praśasyate || 25 || 1745
Ah.5.5.026a dāhādiṣu trivṛt-kalkaṃ mṛdvīkā-vāriṇā pibet |
Ah.5.5.026c tad dhi pitta-śakṛd-vātān hṛtvā dāhādikāñ jayet || 26 || 1746
Ah.5.5.027a viśuddhaś ca pibec chītāṃ yavāgūṃ śarkarā-yutām |
Ah.5.5.027c yuñjyād vāti-viriktasya kṣīṇa-viṭkasya bhojanam || 27 || 1747
Ah.5.5.028a māṣa-yūṣeṇa kulmāṣān pānaṃ dadhy atha-vā surām |
Ah.5.5.028c siddhir vasty-āpadām evaṃ sneha-vastes tu vakṣyate || 28 || 1748
Ah.5.5.029a śīto 'lpo vādhike vāte pitte 'ty-uṣṇaḥ kaphe mṛduḥ |
Ah.5.5.029c ati-bhukte gurur varcaḥ-sañcaye 'lpa-balas tathā || 29 ||
Ah.5.5.030a dattas tair āvṛtaḥ sneho nāyāty abhibhavād api |
Ah.5.5.030c stambhoru-sadanādhmāna-jvara-śūlāṅga-mardanaiḥ || 30 || 1749
  1. Ah.5.5.023v/ 5-23dv -lavaṇaḥ paittikasya ca
  2. Ah.5.5.024v/ 5-24bv karoty asra-parisravam
  3. Ah.5.5.025v/ 5-25av bahu-śaś cāti-yogena 5-25bv mohaṃ gacchati cā-sakṛt 5-25bv mohaṃ gacchati vā-sakṛt
  4. Ah.5.5.026v/ 5-26dv hatvā dāhādikāñ jayet
  5. Ah.5.5.027v/ 5-27bv yavāgūṃ śarkarānvitām
  6. Ah.5.5.028v/ 5-28dv sneha-vastiṣu vakṣyate 5-28dv sneha-kalpas tu vakṣyate
  7. Ah.5.5.030v/ 5-30bv nāyāty abhibhavād adhaḥ