538
Ah.5.5.041a gude praṇihitaḥ sneho vegād dhāvaty an-āvṛtaḥ |
Ah.5.5.041c ūrdhvaṃ kāyaṃ tataḥ kaṇṭhād ūrdhvebhyaḥ khebhya ety api || 41 || 1757
Ah.5.5.042a mūtra-śyāmā-trivṛt-siddho yava-kola-kulattha-vān |
Ah.5.5.042c tat-siddha-tailo deyaḥ syān nirūhaḥ sānuvāsanaḥ || 42 ||
Ah.5.5.043a kaṇṭhād āgacchataḥ stambha-kaṇṭha-graha-virecanaiḥ |
Ah.5.5.043c chardi-ghnībhiḥ kriyābhiś ca tasya kuryān nibarhaṇam || 43 ||
Ah.5.5.044a nā-pakvaṃ praṇayet snehaṃ gudaṃ sa hy upalimpati |
Ah.5.5.044c tataḥ kuryāt sa-ruṅ-moha-kaṇḍū-śophān kriyātra ca || 44 || 1758
Ah.5.5.045a tīkṣṇo vastis tathā tailam arka-pattra-rase śṛtam |
Ah.5.5.045c an-ucchvāsya tu baddhe vā datte niḥśeṣa eva vā || 45 || 1759
Ah.5.5.046a praviśya kṣubhito vāyuḥ śūla-toda-karo bhavet |
Ah.5.5.046c tatrābhyaṅgo gude svedo vāta-ghnāny aśanāni ca || 46 || 1760
Ah.5.5.047a drutaṃ praṇīte niṣkṛṣṭe sahasotkṣipta eva vā |
Ah.5.5.047c syāt kaṭī-guda-jaṅghoru-vasti-stambhārti-bhedanam || 47 ||
Ah.5.5.048a bhojanaṃ tatra vāta-ghnaṃ svedābhyaṅgāḥ sa-vastayaḥ |
Ah.5.5.048c pīḍyamāne 'ntarā mukte gude pratihato 'nilaḥ || 48 ||
Ah.5.5.049a uraḥ-śiro-rujaṃ sādam ūrvoś ca janayed balī |
Ah.5.5.049c vastiḥ syāt tatra bilvādi-phala-śyāmādi-mūtra-vān || 49 || 1761
Ah.5.5.050a ati-prapīḍitaḥ koṣṭhe tiṣṭhaty āyāti vā galam |
Ah.5.5.050c tatra vastir virekaś ca gala-pīḍādi karma ca || 50 || 1762
  1. Ah.5.5.041v/ 5-41cv ūrdhva-kāyaṃ tataḥ kaṇṭhād
  2. Ah.5.5.044v/ 5-44av nā-pakvaṃ snehayet snehaṃ 5-44cv tataḥ kuryāt sa-tṛṇ-moha- 5-44cv sa kuryāt sakthi-ruṅ-moha-
  3. Ah.5.5.045v/ 5-45cv an-ucchvāsya nu baddhe vā 5-45cv an-ucchvāsyānubaddhe vā 5-45dv datte niḥśeṣa eva ca
  4. Ah.5.5.046v/ 5-46dv vāta-ghnāny aśanāny atha
  5. Ah.5.5.049v/ 5-49cv vastiḥ syāt tatra bilvādiḥ 5-49dv phala-śyāmādi-mūtra-vān
  6. Ah.5.5.050v/ 5-50bv tiṣṭhann āyāti vā galam