540
Ah.5.6.005a atha kalyāṇa-caritaḥ śrāddhaḥ śucir upoṣitaḥ |
Ah.5.6.005c gṛhṇīyād auṣadhaṃ su-sthaṃ sthitaṃ kāle ca kalpayet || 5 ||
Ah.5.6.006a sa-kṣīraṃ tad a-sampattāv an-atikrānta-vatsaram |
Ah.5.6.006c ṛte guḍa-ghṛta-kṣaudra-dhānya-kṛṣṇā-viḍaṅgataḥ || 6 || 1770
Ah.5.6.007a payo bāṣkayaṇaṃ grāhyaṃ viṇ-mūtraṃ tac ca nī-rujām |
Ah.5.6.007c vayo-bala-vatāṃ dhātu-piccha-śṛṅga-khurādikam || 7 || 1771
Ah.5.6.008a kaṣāya-yonayaḥ pañca rasā lavaṇa-varjitāḥ |
Ah.5.6.008c rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaś ceti prakalpanā || 8 || 1772
Ah.5.6.009a pañca-dhaiva kaṣāyāṇāṃ pūrvaṃ pūrvaṃ balādhikā |
Ah.5.6.009c sadyaḥ-samuddhṛtāt kṣuṇṇād yaḥ sravet paṭa-pīḍitāt || 9 || 1773
Ah.5.6.010a sva-rasaḥ sa samuddiṣṭaḥ kalkaḥ piṣṭo dravāplutaḥ |
Ah.5.6.010c cūrṇo '-plutaḥ śṛtaḥ kvāthaḥ śīto rātriṃ drave sthitaḥ || 10 || 1774
Ah.5.6.011a sadyo-'bhiṣuta-pūtas tu phāṇṭas tan-māna-kalpane |
Ah.5.6.011c yuñjyād vyādhy-ādi-balatas tathā ca vacanaṃ muneḥ || 11 || 1775
Ah.5.6.012a mātrāyā na vyavasthāsti vyādhiṃ koṣṭhaṃ balaṃ vayaḥ |
Ah.5.6.012c ālocya deśa-kālau ca yojyā tad-vac ca kalpanā || 12 || 1776
Ah.5.6.013a madhyaṃ tu mānaṃ nirdiṣṭaṃ sva-rasasya catuḥ-palam |
Ah.5.6.013c peṣyasya karṣam āloḍyaṃ tad dravasya pala-traye || 13 || 1777
Ah.5.6.014a kvāthaṃ dravya-pale kuryāt prasthārdhaṃ pāda-śeṣitam |
Ah.5.6.014c śītaṃ pale palaiḥ ṣaḍbhiś caturbhis tu tato 'param || 14 || 1778
  1. Ah.5.6.006v/ 6-6cv ṛte ghṛta-guḍa-kṣaudra-
  2. Ah.5.6.007v/ 6-7bv viṇ-mūtraṃ tac ca nī-ruji 6-7bv viṇ-mūtraṃ tac ca nī-rujam 6-7dv -puccha-śṛṅga-khurādikam 6-7dv -pitta-śṛṅga-khurādikam
  3. Ah.5.6.008v/ 6-8dv phāṇṭaś ceti prakalpanāḥ
  4. Ah.5.6.009v/ 6-9av pañca caiva kaṣāyāṇāṃ 6-9bv pūrvaṃ pūrvaṃ balādhikāḥ 6-9bv pūrvaṃ pūrvaṃ balāvahāḥ 6-9cv sadyaḥ-samuddhṛta-kṣuṇṇād 6-9dv yaḥ sravet paṭa-pīḍanāt
  5. Ah.5.6.010v/ 6-10dv śīto rātrau drave sthitaḥ
  6. Ah.5.6.011v/ 6-11av sadyo-'bhikṣuṇṇa-pūtas tu
  7. Ah.5.6.012v/ 6-12av mātrāyā nāsty avasthānaṃ 6-12bv doṣam agniṃ balaṃ vayaḥ
  8. Ah.5.6.013v/ 6-13av madhya-mānaṃ vinirdiṣṭaṃ
  9. Ah.5.6.014v/ 6-14dv caturbhiś ca tato 'param 6-14dv caturbhis tu tataḥ param