544
Ah.6.1.012a tṛtīye 'hni caturthe vā strīṇāṃ stanyaṃ pravartate |
Ah.6.1.012c prathame divase tasmāt tri-kālaṃ madhu-sarpiṣī || 12 ||
Ah.6.1.013a anantā-miśrite mantra-pāvite prāśayec chiśum |
Ah.6.1.013c dvitīye lakṣmaṇā-siddhaṃ tṛtīye ca ghṛtaṃ tataḥ || 13 ||
Ah.6.1.014a prāṅ-niṣiddha-stanasyāsya tat-pāṇi-tala-sammitam |
Ah.6.1.014c stanyānu-pānaṃ dvau kālau nava-nītaṃ prayojayet || 14 ||
Ah.6.1.015a mātur eva pibet stanyaṃ tad dhy alaṃ deha-vṛddhaye |
Ah.6.1.015c stanya-dhātryāv ubhe kārye tad-a-sampadi vatsale || 15 || 1798
Ah.6.1.016a a-vyaṅge brahma-cāriṇyau varṇa-prakṛtitaḥ same |
Ah.6.1.016c nī-ruje madhya-vayasau jīvad-vatse na lolupe || 16 ||
Ah.6.1.017a hitāhāra-vihāreṇa yatnād upacarec ca te |
Ah.6.1.017c śuk-krodha-laṅghanāyāsāḥ stanya-nāśasya hetavaḥ || 17 ||
Ah.6.1.018a stanyasya sīdhu-varjyāni madyāny ānūpa-jā rasāḥ |
Ah.6.1.018c kṣīraṃ kṣīriṇya oṣadhyaḥ śokādeś ca viparyayaḥ || 18 || 1799
Ah.6.1.019a viruddhāhāra-bhuktāyāḥ kṣudhitāyā vi-cetasaḥ |
Ah.6.1.019c praduṣṭa-dhātor garbhiṇyāḥ stanyaṃ roga-karaṃ śiśoḥ || 19 || 1800
Ah.6.1.020a stanyā-bhāve payaś chāgaṃ gavyaṃ vā tad-guṇaṃ pibet |
Ah.6.1.020c hrasvena pañca-mūlena sthirābhyāṃ vā sitā-yutam || 20 || 1801
Ah.6.1.021a ṣaṣṭhīṃ niśāṃ viśeṣeṇa kṛta-rakṣā-bali-kriyāḥ |
Ah.6.1.021c jāgṛyur bāndhavās tasya dadhataḥ paramāṃ mudam || 21 ||
  1. Ah.6.1.015v/ 1-15bv tat paraṃ deha-vṛddhaye
  2. Ah.6.1.018v/ 1-18cv kṣīraṃ kṣīriṇy auṣadhayaḥ
  3. Ah.6.1.019v/ 1-19av viruddhāhāra-ceṣṭāyāḥ
  4. Ah.6.1.020v/ 1-20cv mūlaiḥ siddhaṃ bṛhaty-ādyaiḥ