545
Ah.6.1.022a daśame divase pūrṇe vidhibhiḥ sva-kulocitaiḥ |
Ah.6.1.022c kārayet sūtikotthānaṃ nāma bālasya cārcitam || 22 || 1802
Ah.6.1.023a bibhrato 'ṅgair manohvāla-rocanāguru-candanam |
Ah.6.1.023c nakṣatra-devatā-yuktaṃ bāndhavaṃ vā samākṣaram || 23 ||
Ah.6.1.024a tataḥ prakṛti-bhedokta-rūpair āyuḥ-parīkṣaṇam |
Ah.6.1.024c prāg-udak-śirasaḥ kuryād bālasya jñāna-vān bhiṣak || 24 ||
Ah.6.1.025a śuci-dhautopadhānāni nir-valīni mṛdūni ca |
Ah.6.1.025c śayyāstaraṇa-vāsāṃsi rakṣo-ghnair dhūpitāni ca || 25 ||
Ah.6.1.026a kāko viśastaḥ śastaś ca dhūpane trivṛtānvitaḥ |
Ah.6.1.026c jīvat-khaḍgādi-śṛṅgotthān sadā bālaḥ śubhān maṇīn || 26 || 1803
Ah.6.1.027a dhārayed auṣadhīḥ śreṣṭhāḥ brāhmy-aindrī-jīvakādikāḥ |
Ah.6.1.027c hastābhyāṃ grīvayā mūrdhnā viśeṣāt satataṃ vacām || 27 || 1804
Ah.6.1.028a āyur-medhā-smṛti-svāsthya-karīṃ rakṣo-'bhirakṣiṇīm |
Ah.6.1.028c ṣaṭ-saptāṣṭama-māseṣu nī-rujasya śubhe 'hani || 28 || 1805
Ah.6.1.029a karṇau himāgame vidhyed dhātry-aṅka-sthasya sāntvayan |
Ah.6.1.029c prāg dakṣiṇaṃ kumārasya bhiṣag vāmaṃ tu yoṣitaḥ || 29 ||
Ah.6.1.030a dakṣiṇena dadhat sūcīṃ pālīm anyena pāṇinā |
Ah.6.1.030c madhyataḥ karṇa-pīṭhasya kiñ-cid gaṇḍāśrayaṃ prati || 30 ||
Ah.6.1.031a jarāyu-mātra-pracchanne ravi-raśmy-avabhāsite |
Ah.6.1.031c ghṛtasya niś-calaṃ samyag alaktaka-rasāṅkite || 31 ||
  1. Ah.6.1.022v/ 1-22bv vidhi-vat sva-kulocitaiḥ
  2. Ah.6.1.026v/ 1-26av kaṅko viśastaḥ śastaś ca 1-26cv jīvat-khaḍgādi-śṛṅga-sthān
  3. Ah.6.1.027v/ 1-27av dhārayec cauṣadhīḥ śreṣṭhā 1-27av dhārayed auṣadhīś ceṣṭā
  4. Ah.6.1.028v/ 1-28cv ṣaṭ-saptāṣṭasu māseṣu