546
Ah.6.1.032a vidhyed daiva-kṛte cchidre sakṛd evarju lāghavāt |
Ah.6.1.032c nordhvaṃ na pārśvato nādhaḥ sirās tatra hi saṃśritāḥ || 32 ||
Ah.6.1.033a kālikā-marmarī-raktās tad-vyadhād rāga-rug-jvarāḥ |
Ah.6.1.033c sa-śopha-dāha-saṃrambha-manyā-stambhāpatānakāḥ || 33 || 1806
Ah.6.1.034a teṣāṃ yathāmayaṃ kuryād vibhajyāśu cikitsitam |
Ah.6.1.034c sthāne vyadhān na rudhiraṃ na rug-rāgādi-sambhavaḥ || 34 || 1807
Ah.6.1.035a snehāktaṃ sūcy-anusyūtaṃ sūtraṃ cānu nidhāpayet |
Ah.6.1.035c āma-tailena siñcec ca bahalāṃ tad-vad ārayā || 35 ||
Ah.6.1.036a vidhyet pālīṃ hita-bhujaḥ sañcāryātha sthavīyasī |
Ah.6.1.036c vartis try-ahāt tato rūḍhaṃ vardhayeta śanaiḥ śanaiḥ || 36 || 1808
Ah.6.1.037a athainaṃ jāta-daśanaṃ krameṇāpanayet stanāt |
Ah.6.1.037c pūrvoktaṃ yojayet kṣīram annaṃ ca laghu bṛṃhaṇam || 37 || 1809
Ah.6.1.038a priyāla-majja-madhuka-madhu-lāja-sitopalaiḥ |
Ah.6.1.038c apa-stanasya saṃyojyaḥ prīṇano modakaḥ śiśoḥ || 38 ||
Ah.6.1.039a dīpano bāla-bilvailā-śarkarā-lāja-saktubhiḥ |
Ah.6.1.039c saṅgrāhī dhātakī-puṣpa-śarkarā-lāja-tarpaṇaiḥ || 39 ||
Ah.6.1.040a rogāṃś cāsya jayet saumyair bheṣajair a-viṣādakaiḥ |
Ah.6.1.040c anya-trātyayikād vyādher virekaṃ su-tarāṃ tyajet || 40 || 1810
Ah.6.1.041a trāsayen nā-vidheyaṃ taṃ trastaṃ gṛhṇanti hi grahāḥ |
Ah.6.1.041c vastra-vātāt para-sparśāt pālayel laṅghanāc ca tam || 41 || 1811
  1. Ah.6.1.033v/ 1-33bv tad-bādhād rāga-rug-jvarāḥ
  2. Ah.6.1.034v/ 1-34cv sthāna-vyadhān na rudhiraṃ
  3. Ah.6.1.036v/ 1-36bv sañcāryānyā sthavīyasī 1-36cv vartis try-ahāt tato rūḍhāṃ
  4. Ah.6.1.037v/ 1-37av jāta-dantaṃ śiśuṃ śīte 1-37bv krama-śo 'panayet stanāt
  5. Ah.6.1.040v/ 1-40bv bheṣajair a-viṣādikaiḥ 1-40bv bheṣajair a-vipādikaiḥ 1-40bv bheṣajair a-vipādakaiḥ
  6. Ah.6.1.041v/ 1-41av trāsayen nā-vidheyaṃ ca 1-41cv vastra-pātāt khara-sparśāt 1-41cv vastra-pātāt para-sparśāt 1-41dv pālayel laṅghitāc ca tam