554
Ah.6.2.061and-1-a hanu-mūla-gato vāyur danta-deśāsthi-go-caraḥ |
Ah.6.2.061and-1-c yadā śiśoḥ prakupito nottiṣṭhanti tadā dvi-jāḥ || 61+(1) || 1844
Ah.6.2.061and-2-a rūkṣāśino vātikasya cālayaty anilaḥ sirāḥ |
Ah.6.2.061and-2-c hanv-āśrayāḥ prasuptasya dantaiḥ śabdaṃ karoty ataḥ || 61+(2) ||
Ah.6.2.062a sa-danto jāyate yas tu dantāḥ prāg yasya cottarāḥ |
Ah.6.2.062c kurvīta tasminn utpāte śāntiṃ taṃ ca dvi-jātaye || 62 || 1845
Ah.6.2.063a dadyāt sa-dakṣiṇaṃ bālaṃ naigameṣaṃ ca pūjayet |
Ah.6.2.063c tālu-māṃse kaphaḥ kruddhaḥ kurute tālu-kaṇṭakam || 63 || 1846
Ah.6.2.064a tena tālu-pradeśasya nimna-tā mūrdhni jāyate |
Ah.6.2.064c tālu-pātaḥ stana-dveṣaḥ kṛcchrāt pānaṃ śakṛd-dravam || 64 ||
Ah.6.2.065a tṛḍ-āsya-kaṇḍv-akṣi-rujā grīvā-dur-dhara-tā vamiḥ |
Ah.6.2.065c tatrotkṣipya yava-kṣāra-kṣaudrābhyāṃ pratisārayet || 65 ||
Ah.6.2.066a tālu tad-vat kaṇā-śuṇṭhī-go-śakṛd-rasa-saindhavaiḥ |
Ah.6.2.066c śṛṅgavera-niśā-bhṛṅgaṃ kalkitaṃ vaṭa-pallavaiḥ || 66 ||
Ah.6.2.067a baddhvā go-śakṛtā liptam kukūle svedayet tataḥ |
Ah.6.2.067c rasena limpet tālv-āsyaṃ netre ca pariṣecayet || 67 ||
Ah.6.2.068a harītakī-vacā-kuṣṭha-kalkaṃ mākṣika-saṃyutam |
Ah.6.2.068c pītvā kumāraḥ stanyena mucyate tālu-kaṇṭakāt || 68 ||
Ah.6.2.069a malopalepāt svedād vā gude rakta-kaphodbhavaḥ |
Ah.6.2.069c tāmro vraṇo 'ntaḥ kaṇḍū-mān jāyate bhūry-upadravaḥ || 69 ||
  1. Ah.6.2.061+(1)v/ 2-61+(1)av hanu-mūlāśrito vāyur 2-61+(1)bv danta-deśān viśoṣayet 2-61+(1)bv danta-deśān viśodhayet
  2. Ah.6.2.062v/ 2-62dv śāntikaṃ ca dvi-jātaye
  3. Ah.6.2.063v/ 2-63bv sainikeśaṃ ca pūjayet