Chapter 3

Athabālagrahapratiṣedhādhyāyaḥ

K edn 460-463
Ah.6.3.001a purā guhasya rakṣārthaṃ nirmitāḥ śūla-pāṇinā |
Ah.6.3.001c manuṣya-vigrahāḥ pañca sapta strī-vigrahā grahāḥ || 1 ||
Ah.6.3.002a skando viśākho meṣākhyaḥ śva-grahaḥ pitṛ-sañjñitaḥ |
Ah.6.3.002c śakuniḥ pūtanā śīta-pūtanā-dṛṣṭi-pūtanā || 2 || 1851
556
Ah.6.3.003a mukha-maṇḍitikā tad-vad revatī śuṣka-revatī |
Ah.6.3.003c teṣāṃ grahīṣyatāṃ rūpaṃ pratataṃ rodanaṃ jvaraḥ || 3 || 1852
Ah.6.3.004a sāmānyaṃ rūpam uttrāsa-jṛmbhā-bhrū-kṣepa-dīna-tāḥ |
Ah.6.3.004c phena-srāvordhva-dṛṣṭy-oṣṭha-danta-daṃśa-prajāgarāḥ || 4 || 1853
Ah.6.3.005a rodanaṃ kūjanaṃ stanya-vidveṣaḥ svara-vaikṛtam |
Ah.6.3.005c nakhair a-kasmāt paritaḥ sva-dhātry-aṅga-vilekhanam || 5 ||
Ah.6.3.006a tatraika-nayana-srāvī śiro vikṣipate muhuḥ |
Ah.6.3.006c hataika-pakṣaḥ stabdhāṅgaḥ sa-svedo nata-kandharaḥ || 6 || 1854
Ah.6.3.007a danta-khādī stana-dveṣī trasyan roditi vi-svaram |
Ah.6.3.007c vakra-vaktro vaman lālāṃ bhṛśam ūrdhvaṃ nirīkṣate || 7 || 1855
Ah.6.3.008a vasāsṛg-gandhir udvigno baddha-muṣṭi-śakṛc chiśuḥ |
Ah.6.3.008c calitaikākṣi-gaṇḍa-bhrūḥ saṃraktobhaya-locanaḥ || 8 ||
Ah.6.3.009a skandārtas tena vaikalyaṃ maraṇaṃ vā bhaved dhruvam |
Ah.6.3.009c sañjñā-nāśo muhuḥ keśa-luñcanaṃ kandharā-natiḥ || 9 || 1856
Ah.6.3.010a vinamya jṛmbhamāṇasya śakṛn-mūtra-pravartanam |
Ah.6.3.010c phenodvamanam ūrdhvekṣā hasta-bhrū-pāda-nartanam || 10 ||
Ah.6.3.011a stana-sva-jihvā-sandaṃśa-saṃrambha-jvara-jāgarāḥ |
Ah.6.3.011c pūya-śoṇita-gandhaś ca skandāpasmāra-lakṣaṇam || 11 ||
Ah.6.3.012a ādhmānaṃ pāṇi-pādasya spandanaṃ phena-nirvamaḥ |
Ah.6.3.012c tṛṇ-muṣṭi-bandhātīsāra-svara-dainya-vi-varṇa-tāḥ || 12 || 1857
557
Ah.6.3.013a kūjanaṃ stananaṃ chardiḥ kāsa-hidhmā-prajāgarāḥ |
Ah.6.3.013c oṣṭha-daṃśāṅga-saṅkoca-stambha-bastābha-gandha-tāḥ || 13 || 1858
Ah.6.3.014a ūrdhvaṃ nirīkṣya hasanaṃ madhye vinamanaṃ jvaraḥ |
Ah.6.3.014c mūrchaika-netra-śophaś ca naigameṣa-grahākṛtiḥ || 14 ||
Ah.6.3.015a kampo hṛṣita-roma-tvaṃ svedaś cakṣur-nimīlanam |
Ah.6.3.015c bahir-āyāmanaṃ jihvā-daṃśo 'ntaḥ-kaṇṭha-kūjanam || 15 || 1859
Ah.6.3.016a dhāvanaṃ viṭ-sa-gandha-tvaṃ krośanaṃ ca śva-vac chuni |
Ah.6.3.016c roma-harṣo muhus trāsaḥ sahasā rodanaṃ jvaraḥ || 16 || 1860
Ah.6.3.017a kāsātīsāra-vamathu-jṛmbhā-tṛṭ-śava-gandha-tāḥ |
Ah.6.3.017c aṅgeṣv ākṣepa-vikṣepa-śoṣa-stambha-vi-varṇa-tāḥ || 17 ||
Ah.6.3.018a muṣṭi-bandhaḥ srutiś cākṣṇor bālasya syuḥ pitṛ-grahe |
Ah.6.3.018c srastāṅga-tvam atīsāro jihvā-tālu-gale vraṇāḥ || 18 ||
Ah.6.3.019a sphoṭāḥ sa-dāha-ruk-pākāḥ sandhiṣu syuḥ punaḥ punaḥ |
Ah.6.3.019c niśy ahni pravilīyante pāko vaktre gude 'pi vā || 19 ||
Ah.6.3.020a bhayaṃ śakuni-gandha-tvaṃ jvaraś ca śakuni-grahe |
Ah.6.3.020c pūtanāyāṃ vamiḥ kampas tandrā rātrau prajāgaraḥ || 20 ||
Ah.6.3.021a hidhmādhmānaṃ śakṛd-bhedaḥ pipāsā mūtra-nigrahaḥ |
Ah.6.3.021c srasta-hṛṣṭāṅga-roma-tvaṃ kāka-vat pūti-gandhi-tā || 21 ||
Ah.6.3.022a śīta-pūtanayā kampo rodanaṃ tiryag-īkṣaṇam |
Ah.6.3.022c tṛṣṇāntra-kūjo 'tīsāro vasā-vad visra-gandha-tā || 22 ||
558
Ah.6.3.023a pārśvasyaikasya śīta-tvam uṣṇa-tvam aparasya ca |
Ah.6.3.023c andha-pūtanayā chardir jvaraḥ kāso 'lpa-nidra-tā || 23 || 1861
Ah.6.3.024a varcaso bheda-vaivarṇya-daurgandhyāny aṅga-śoṣaṇam |
Ah.6.3.024c dṛṣṭeḥ sādāti-ruk-kaṇḍū-pothakī-janma-śūna-tāḥ || 24 || 1862
Ah.6.3.025a hidhmodvega-stana-dveṣa-vaivarṇya-svara-tīkṣṇa-tāḥ |
Ah.6.3.025c vepathur matsya-gandha-tvam atha-vā sāmla-gandha-tā || 25 || 1863
Ah.6.3.026a mukha-maṇḍitayā pāṇi-pādāsya-ramaṇīya-tā |
Ah.6.3.026c sirābhir asitābhābhir ācitodara-tā jvaraḥ || 26 || 1864
Ah.6.3.027a a-rocako 'ṅga-glapanaṃ go-mūtra-sama-gandha-tā |
Ah.6.3.027c revatyāṃ śyāva-nīla-tvaṃ karṇa-nāsākṣi-mardanam || 27 || 1865
Ah.6.3.028a kāsa-hidhmākṣi-vikṣepa-vakra-vaktra-tva-rakta-tāḥ |
Ah.6.3.028c basta-gandho jvaraḥ śoṣaḥ purīṣaṃ haritaṃ dravam || 28 ||
Ah.6.3.029a jāyate śuṣka-revatyāṃ kramāt sarvāṅga-saṅkṣayaḥ |
Ah.6.3.029c keśa-śāto 'nna-vidveṣaḥ svara-dainyaṃ vi-varṇa-tā || 29 || 1866
Ah.6.3.029and1ab nānā-varṇa-purīṣa-tvam udare granthayaḥ sirāḥ || 29+1ab ||
Ah.6.3.030a rodanaṃ gṛdhra-gandha-tvaṃ dīrgha-kālānuvartanam |
Ah.6.3.030c udare granthayo vṛttā yasya nānā-vidhaṃ śakṛt || 30 ||
Ah.6.3.031a jihvāyā nimna-tā madhye śyāvaṃ tālu ca taṃ tyajet |
Ah.6.3.031c bhuñjāno 'nnaṃ bahu-vidhaṃ yo bālaḥ parihīyate || 31 || 1867
559
Ah.6.3.032a tṛṣṇā-gṛhītaḥ kṣāmākṣo hanti taṃ śuṣka-revatī |
Ah.6.3.032c hiṃsā-raty-arcanākāṅkṣā graha-grahaṇa-kāraṇam || 32 ||
Ah.6.3.033a tatra hiṃsātmake bālo mahān vā sruta-nāsikaḥ |
Ah.6.3.033c kṣata-jihvaḥ kvaṇed bāḍham a-sukhī sāśru-locanaḥ || 33 || 1868
Ah.6.3.034a dur-varṇo hīna-vacanaḥ pūti-gandhiś ca jāyate |
Ah.6.3.034c kṣāmo mūtra-purīṣaṃ svaṃ mṛdnāti na jugupsate || 34 || 1869
Ah.6.3.035a hastau codyamya saṃrabdho hanty ātmānaṃ tathā param |
Ah.6.3.035c tad-vac ca śastra-kāṣṭhādyair agniṃ vā dīptam āviśet || 35 || 1870
Ah.6.3.036a apsu majjet patet kūpe kuryād anyac ca tad-vidham |
Ah.6.3.036c tṛḍ-dāha-mohān pūyasya cchardanaṃ ca pravartayet || 36 || 1871
Ah.6.3.037a raktaṃ ca sarva-mārgebhyo riṣṭotpattiṃ ca taṃ tyajet |
Ah.6.3.037c rahaḥ-strī-rati-saṃlāpa-gandha-srag-bhūṣaṇa-priyaḥ || 37 || 1872
Ah.6.3.038a hṛṣṭaḥ śāntaś ca duḥ-sādhyo rati-kāmena pīḍitaḥ |
Ah.6.3.038c dīnaḥ parimṛśan vaktraṃ śuṣkauṣṭha-gala-tālukaḥ || 38 || 1873
Ah.6.3.039a śaṅkitaṃ vīkṣate rauti dhyāyaty āyāti dīna-tām |
Ah.6.3.039c annam annābhilāṣe 'pi dattaṃ nāti bubhukṣate || 39 ||
Ah.6.3.040a gṛhītaṃ bali-kāmena taṃ vidyāt sukha-sādhanam |
Ah.6.3.040c hantu-kāmaṃ jayed dhomaiḥ siddha-mantra-pravartitaiḥ || 40 || 1874
Ah.6.3.041a itarau tu yathā-kāmaṃ rati-baly-ādi-dānataḥ |
Ah.6.3.041c atha sādhya-grahaṃ bālaṃ vivikte śaraṇe sthitam || 41 ||
560
Ah.6.3.042a trir ahnaḥ sikta-sammṛṣṭe sadā sannihitānale |
Ah.6.3.042c vikīrṇa-bhūti-kusuma-pattra-bījānna-sarṣape || 42 || 1875
Ah.6.3.043a rakṣo-ghna-taila-jvalita-pradīpa-hata-pāpmani |
Ah.6.3.043c vyavāya-madya-piśita-nivṛtta-paricārake || 43 || 1876
Ah.6.3.044a purāṇa-sarpiṣābhyaktaṃ pariṣiktaṃ sukhāmbunā |
Ah.6.3.044c sādhitena balā-nimba-vaijayantī-nṛpadrumaiḥ || 44 ||
Ah.6.3.045a pāribhadraka-kaṭvaṅga-jambū-varuṇa-kaṭtṛṇaiḥ |
Ah.6.3.045c kapotavaṅkāpāmārga-pāṭalā-madhu-śigrubhiḥ || 45 || 1877
Ah.6.3.046a kākajaṅghā-mahāśvetā-kapittha-kṣīri-pādapaiḥ |
Ah.6.3.046c sa-kadamba-karañjaiś ca dhūpaṃ snātasya cācaret || 46 || 1878
Ah.6.3.047a dvīpi-vyāghrāhi-siṃharkṣa-carmabhir ghṛta-miśritaiḥ |
Ah.6.3.047c pūti-daśāṅga-siddhārtha-vacā-bhallāta-dīpyakaiḥ || 47 || 1879
Ah.6.3.048a sa-kuṣṭhaiḥ sa-ghṛtair dhūpaḥ sarva-graha-vimokṣaṇaḥ |
Ah.6.3.048c sarṣapā nimba-pattrāṇi mūlam aśvakhurā vacā || 48 || 1880
Ah.6.3.049a bhūrja-pattraṃ ghṛtaṃ dhūpaḥ sarva-graha-nivāraṇaḥ |
Ah.6.3.049c anantāmrāsthi-tagaraṃ maricaṃ madhuro gaṇaḥ || 49 || 1881
Ah.6.3.050a śṛgālavinnā mustā ca kalkitais tair ghṛtaṃ pacet |
Ah.6.3.050c daśa-mūla-rasa-kṣīra-yuktaṃ tad graha-jit param || 50 ||
Ah.6.3.051a rāsnā-dvy-aṃśumatī-vṛddha-pañca-mūla-balā-ghanāt |
Ah.6.3.051c kvāthe sarpiḥ pacet piṣṭaiḥ śārivā-vyoṣa-citrakaiḥ || 51 || 1882
561
Ah.6.3.052a pāṭhā-viḍaṅga-madhuka-payasyā-hiṅgu-dārubhiḥ |
Ah.6.3.052c sa-granthikaiḥ sendrayavaiḥ śiśos tat satataṃ hitam || 52 || 1883
Ah.6.3.053a sarva-roga-graha-haraṃ dīpanaṃ bala-varṇa-dam |
Ah.6.3.053c śārivā-surabhi-brāhmī-śaṅkhinī-kuṣṭha-sarṣapaiḥ || 53 || 1884
Ah.6.3.054a vacāśvagandhā-surasa-yuktaiḥ sarpir vipācayet |
Ah.6.3.054c tan nāśayed grahān sarvān pānenābhyañjanena ca || 54 || 1885
Ah.6.3.055a go-śṛṅga-carma-vālāhi-nirmokaṃ vṛṣa-daṃśa-viṭ |
Ah.6.3.055c nimba-pattrājya-kaṭukā-madanaṃ bṛhatī-dvayam || 55 || 1886
Ah.6.3.056a kārpāsāsthi-yava-cchāga-roma-devāhva-sarṣapam |
Ah.6.3.056c mayūra-pattra-śrīvāsaṃ tuṣa-keśaṃ sa-rāmaṭham || 56 || 1887
Ah.6.3.057a mṛd-bhāṇḍe basta-mūtreṇa bhāvitaṃ ślakṣṇa-cūrṇitam |
Ah.6.3.057c dhūpanaṃ ca hitaṃ sarva-bhūteṣu viṣama-jvare || 57 || 1888
Ah.6.3.058a ghṛtāni bhūta-vidyāyāṃ vakṣyante yāni tāni ca |
Ah.6.3.058c yuñjyāt tathā baliṃ homaṃ snapanaṃ mantra-tantra-vit || 58 ||
Ah.6.3.059a pūti-karañja-tvak-pattraṃ kṣīribhyo barbarād api |
Ah.6.3.059c tumbī-viśālāraluka-śamī-bilva-kapitthataḥ || 59 || 1889
Ah.6.3.060a utkvāthya toyaṃ tad rātrau bālānāṃ snapanaṃ śivam |
Ah.6.3.060c anubandhān yathā-kṛcchraṃ grahāpāye 'py upadravān || 60 || 1890
Ah.6.3.060ū̆ab bālāmaya-niṣedhokta-bheṣajaiḥ samupācaret || 60ū̆ab || 1891
  1. Ah.6.3.002v/ 3-2av skando viśākho meṣāsyaḥ
  2. Ah.6.3.003v/ 3-3av mukha-maṇḍanikā tad-vad 3-3av mukha-maṇḍinikā tad-vad
  3. Ah.6.3.004v/ 3-4bv -jṛmbhā-bhrūtkṣepa-dīna-tāḥ
  4. Ah.6.3.006v/ 3-6bv śiro vikṣepate muhuḥ 3-6bv śiro vikṣipyate muhuḥ
  5. Ah.6.3.007v/ 3-7bv trasan roditi vi-svaram 3-7cv vakra-vaktro vamel lālāṃ
  6. Ah.6.3.009v/ 3-9bv maraṇaṃ vā bhaved drutam 3-9cv sañjñā-nāśo bhavet keśa-
  7. Ah.6.3.012v/ 3-12av ādhmānaṃ pāṇi-pādāsya- 3-12bv -spandanaṃ phena-nirvamaḥ 3-12bv spandanaṃ phena-nirgamaḥ 3-12bv spandanaṃ hananaṃ bhramaḥ
  8. Ah.6.3.013v/ 3-13av kūjanaṃ śvasanaṃ chardiḥ 3-13av kūjanaṃ stambhanaṃ chardiḥ 3-13av kūjanaṃ svananaṃ chardiḥ
  9. Ah.6.3.015v/ 3-15av kampo harṣita-roma-tvaṃ
  10. Ah.6.3.016v/ 3-16bv krośanaṃ śvāna-vac chuni 3-16cv roma-harṣo muhuḥ śvāsaḥ
  11. Ah.6.3.023v/ 3-23dv jvaraḥ kāso 'lpa-vahni-tā
  12. Ah.6.3.024v/ 3-24cv dṛṣṭi-prasādo ruk-kaṇḍū- 3-24cv dṛṣṭi-sādo 'kṣi-ruk-kaṇḍū- 3-24cv dṛṣṭi-sādo 'ti-ruk kaṇḍūḥ 3-24cv dṛṣṭi-sādo 'ti-ruk-kaṇḍū- 3-24cv dṛṣṭeḥ sādo 'kṣi-ruk-kaṇḍū- 3-24dv pothakī-janma śūna-tā 3-24dv -pothakī-janma śūna-tā 3-24dv -pothakī-janma śūnya-tā
  13. Ah.6.3.025v/ 3-25bv -vaivarṇyaṃ svara-tīkṣṇa-tā 3-25cv vamathur matsya-gandha-tvam
  14. Ah.6.3.026v/ 3-26av mukha-maṇḍikayā pāṇi- 3-26bv -pādasya ramaṇīya-tā
  15. Ah.6.3.027v/ 3-27cv revatyā śyāva-nīla-tvaṃ
  16. Ah.6.3.029v/ 3-29av jāyate śuṣka-revatyā
  17. Ah.6.3.031v/ 3-31av jihvāyāṃ nimna-tā madhye
  18. Ah.6.3.033v/ 3-33cv kṣata-jihvaḥ kvaṇan bāḍham 3-33cv kṣata-jihvaḥ kvaṇed gāḍham 3-33cv kṣata-jihvo vamed bāḍham 3-33dv a-sukhī sāsra-locanaḥ
  19. Ah.6.3.034v/ 3-34bv pūti-gandhis tu jāyate 3-34dv gṛhṇāti na jugupsate
  20. Ah.6.3.035v/ 3-35av hastau codyamya saṅkruddho
  21. Ah.6.3.036v/ 3-36cv tṛḍ-dāha-mohāḥ pūyasya
  22. Ah.6.3.037v/ 3-37bv riṣṭotpattiś ca taṃ tyajet
  23. Ah.6.3.038v/ 3-38cv dīnaḥ parimṛśed vaktraṃ
  24. Ah.6.3.040v/ 3-40av gṛhītaṃ maha-kāmena
  25. Ah.6.3.042v/ 3-42av trir ahnaṃ sikta-sammṛṣṭe 3-42av trir ahnaḥ sikta-saṃsṛṣṭe 3-42av trir ahni sikta-sammṛṣṭe 3-42av trir ahni sikta-saṃsṛṣṭe 3-42cv vikīrṇa-bhūri-kusuma-
  26. Ah.6.3.043v/ 3-43bv -pradīpe hata-pāpmani
  27. Ah.6.3.045v/ 3-45dv -pāṭalī-madhuśigrubhiḥ 3-45dv -mālatī-madhuśigrubhiḥ
  28. Ah.6.3.046v/ 3-46bv -kapittha-kṣīra-pādapaiḥ
  29. Ah.6.3.047v/ 3-47cv pūti-daśāṅgī-siddhārtha-
  30. Ah.6.3.048v/ 3-48av sa-kuṣṭhaiḥ sādhito dhūpaḥ 3-48dv mūtram aśvakhurā vacā 3-48dv mūlam aśvakhuraṃ vacā
  31. Ah.6.3.049v/ 3-49bv sarva-graha-nibarhaṇaḥ 3-49cv anantāmrāsthi-tagara- 3-49dv -maricaṃ madhuro gaṇaḥ
  32. Ah.6.3.051v/ 3-51av rāsnā-dvy-aṃśumatī-pattra- 3-51av rāsnā-dvy-aṃśumatī-lodhra- 3-51bv -pañca-mūla-vacā-ghanāt
  33. Ah.6.3.052v/ 3-52dv śiśos tu satataṃ hitam
  34. Ah.6.3.053v/ 3-53bv dīpanaṃ bala-vardhanam 3-53dv -śaṅkhinī-kṛṣṇa-sarṣapaiḥ
  35. Ah.6.3.054v/ 3-54av vacāśvagandhā-surasā-
  36. Ah.6.3.055v/ 3-55av go-śṛṅga-carma-vālāsthi- 3-55av go-śṛṅga-roma-vālāhi-
  37. Ah.6.3.056v/ 3-56av kārpāsāsthi-yava-vacā- 3-56av kārpāsāsthi-vacā-bilva- 3-56av kārpāsāsthi-vacā-lodhra- 3-56av mayūra-piccha-śrīvāsa- 3-56av mayūra-piccha-śrīvāsaṃ 3-56bv -lodhra-devāhva-sarṣapam 3-56bv -devāhvaṃ yava-sarṣapam 3-56cv mayūra-pattra-śrīvāsa- 3-56dv -nara-keśaṃ sa-rāmaṭham
  38. Ah.6.3.057v/ 3-57cv dhūpanārthaṃ hitaṃ sarva-
  39. Ah.6.3.059v/ 3-59av pūti-karañja-tvak-pattra- 3-59av pūti-karañjāt tvak-pattraṃ 3-59bv -kṣīribhyo vedarād api 3-59bv -mūlebhyo barbarād api 3-59bv -mūlebhyo vardharād api 3-59dv -śamī-bilva-kapitthakam
  40. Ah.6.3.060v/ 3-60dv graha-vyāpady upadravān
  41. Ah.6.3.060ū̆v/ 3-60ū̆bv -bhaiṣajyaiḥ samupācaret