558
Ah.6.3.023a pārśvasyaikasya śīta-tvam uṣṇa-tvam aparasya ca |
Ah.6.3.023c andha-pūtanayā chardir jvaraḥ kāso 'lpa-nidra-tā || 23 || 1861
Ah.6.3.024a varcaso bheda-vaivarṇya-daurgandhyāny aṅga-śoṣaṇam |
Ah.6.3.024c dṛṣṭeḥ sādāti-ruk-kaṇḍū-pothakī-janma-śūna-tāḥ || 24 || 1862
Ah.6.3.025a hidhmodvega-stana-dveṣa-vaivarṇya-svara-tīkṣṇa-tāḥ |
Ah.6.3.025c vepathur matsya-gandha-tvam atha-vā sāmla-gandha-tā || 25 || 1863
Ah.6.3.026a mukha-maṇḍitayā pāṇi-pādāsya-ramaṇīya-tā |
Ah.6.3.026c sirābhir asitābhābhir ācitodara-tā jvaraḥ || 26 || 1864
Ah.6.3.027a a-rocako 'ṅga-glapanaṃ go-mūtra-sama-gandha-tā |
Ah.6.3.027c revatyāṃ śyāva-nīla-tvaṃ karṇa-nāsākṣi-mardanam || 27 || 1865
Ah.6.3.028a kāsa-hidhmākṣi-vikṣepa-vakra-vaktra-tva-rakta-tāḥ |
Ah.6.3.028c basta-gandho jvaraḥ śoṣaḥ purīṣaṃ haritaṃ dravam || 28 ||
Ah.6.3.029a jāyate śuṣka-revatyāṃ kramāt sarvāṅga-saṅkṣayaḥ |
Ah.6.3.029c keśa-śāto 'nna-vidveṣaḥ svara-dainyaṃ vi-varṇa-tā || 29 || 1866
Ah.6.3.029and1ab nānā-varṇa-purīṣa-tvam udare granthayaḥ sirāḥ || 29+1ab ||
Ah.6.3.030a rodanaṃ gṛdhra-gandha-tvaṃ dīrgha-kālānuvartanam |
Ah.6.3.030c udare granthayo vṛttā yasya nānā-vidhaṃ śakṛt || 30 ||
Ah.6.3.031a jihvāyā nimna-tā madhye śyāvaṃ tālu ca taṃ tyajet |
Ah.6.3.031c bhuñjāno 'nnaṃ bahu-vidhaṃ yo bālaḥ parihīyate || 31 || 1867
  1. Ah.6.3.023v/ 3-23dv jvaraḥ kāso 'lpa-vahni-tā
  2. Ah.6.3.024v/ 3-24cv dṛṣṭi-prasādo ruk-kaṇḍū- 3-24cv dṛṣṭi-sādo 'kṣi-ruk-kaṇḍū- 3-24cv dṛṣṭi-sādo 'ti-ruk kaṇḍūḥ 3-24cv dṛṣṭi-sādo 'ti-ruk-kaṇḍū- 3-24cv dṛṣṭeḥ sādo 'kṣi-ruk-kaṇḍū- 3-24dv pothakī-janma śūna-tā 3-24dv -pothakī-janma śūna-tā 3-24dv -pothakī-janma śūnya-tā
  3. Ah.6.3.025v/ 3-25bv -vaivarṇyaṃ svara-tīkṣṇa-tā 3-25cv vamathur matsya-gandha-tvam
  4. Ah.6.3.026v/ 3-26av mukha-maṇḍikayā pāṇi- 3-26bv -pādasya ramaṇīya-tā
  5. Ah.6.3.027v/ 3-27cv revatyā śyāva-nīla-tvaṃ
  6. Ah.6.3.029v/ 3-29av jāyate śuṣka-revatyā
  7. Ah.6.3.031v/ 3-31av jihvāyāṃ nimna-tā madhye