559
Ah.6.3.032a tṛṣṇā-gṛhītaḥ kṣāmākṣo hanti taṃ śuṣka-revatī |
Ah.6.3.032c hiṃsā-raty-arcanākāṅkṣā graha-grahaṇa-kāraṇam || 32 ||
Ah.6.3.033a tatra hiṃsātmake bālo mahān vā sruta-nāsikaḥ |
Ah.6.3.033c kṣata-jihvaḥ kvaṇed bāḍham a-sukhī sāśru-locanaḥ || 33 || 1868
Ah.6.3.034a dur-varṇo hīna-vacanaḥ pūti-gandhiś ca jāyate |
Ah.6.3.034c kṣāmo mūtra-purīṣaṃ svaṃ mṛdnāti na jugupsate || 34 || 1869
Ah.6.3.035a hastau codyamya saṃrabdho hanty ātmānaṃ tathā param |
Ah.6.3.035c tad-vac ca śastra-kāṣṭhādyair agniṃ vā dīptam āviśet || 35 || 1870
Ah.6.3.036a apsu majjet patet kūpe kuryād anyac ca tad-vidham |
Ah.6.3.036c tṛḍ-dāha-mohān pūyasya cchardanaṃ ca pravartayet || 36 || 1871
Ah.6.3.037a raktaṃ ca sarva-mārgebhyo riṣṭotpattiṃ ca taṃ tyajet |
Ah.6.3.037c rahaḥ-strī-rati-saṃlāpa-gandha-srag-bhūṣaṇa-priyaḥ || 37 || 1872
Ah.6.3.038a hṛṣṭaḥ śāntaś ca duḥ-sādhyo rati-kāmena pīḍitaḥ |
Ah.6.3.038c dīnaḥ parimṛśan vaktraṃ śuṣkauṣṭha-gala-tālukaḥ || 38 || 1873
Ah.6.3.039a śaṅkitaṃ vīkṣate rauti dhyāyaty āyāti dīna-tām |
Ah.6.3.039c annam annābhilāṣe 'pi dattaṃ nāti bubhukṣate || 39 ||
Ah.6.3.040a gṛhītaṃ bali-kāmena taṃ vidyāt sukha-sādhanam |
Ah.6.3.040c hantu-kāmaṃ jayed dhomaiḥ siddha-mantra-pravartitaiḥ || 40 || 1874
Ah.6.3.041a itarau tu yathā-kāmaṃ rati-baly-ādi-dānataḥ |
Ah.6.3.041c atha sādhya-grahaṃ bālaṃ vivikte śaraṇe sthitam || 41 ||
  1. Ah.6.3.033v/ 3-33cv kṣata-jihvaḥ kvaṇan bāḍham 3-33cv kṣata-jihvaḥ kvaṇed gāḍham 3-33cv kṣata-jihvo vamed bāḍham 3-33dv a-sukhī sāsra-locanaḥ
  2. Ah.6.3.034v/ 3-34bv pūti-gandhis tu jāyate 3-34dv gṛhṇāti na jugupsate
  3. Ah.6.3.035v/ 3-35av hastau codyamya saṅkruddho
  4. Ah.6.3.036v/ 3-36cv tṛḍ-dāha-mohāḥ pūyasya
  5. Ah.6.3.037v/ 3-37bv riṣṭotpattiś ca taṃ tyajet
  6. Ah.6.3.038v/ 3-38cv dīnaḥ parimṛśed vaktraṃ
  7. Ah.6.3.040v/ 3-40av gṛhītaṃ maha-kāmena