562
Ah.6.4.001a lakṣayej jñāna-vijñāna-vāk-ceṣṭā-bala-pauruṣam |
Ah.6.4.001c puruṣe '-pauruṣaṃ yatra tatra bhūta-grahaṃ vadet || 1 ||
Ah.6.4.002a bhūtasya rūpa-prakṛti-bhāṣā-gaty-ādi-ceṣṭitaiḥ |
Ah.6.4.002c yasyānukāraṃ kurute tenāviṣṭaṃ tam ādiśet || 2 ||
Ah.6.4.003a so 'ṣṭā-daśa-vidho deva-dānavādi-vibhedataḥ |
Ah.6.4.003c hetus tad-anuṣaktau tu sadyaḥ pūrva-kṛto 'tha-vā || 3 || 1892
Ah.6.4.004a prajñāparādhaḥ su-tarāṃ tena kāmādi-janmanā |
Ah.6.4.004c lupta-dharma-vratācāraḥ pūjyān apy ativartate || 4 || 1893
Ah.6.4.005a taṃ tathā bhinna-maryādaṃ pāpam ātmopaghātinam |
Ah.6.4.005c devādayo 'py anughnanti grahāś chidra-prahāriṇaḥ || 5 ||
Ah.6.4.006a chidraṃ pāpa-kriyārambhaḥ pāko 'n-iṣṭasya karmaṇaḥ |
Ah.6.4.006c ekasya śūnye 'vasthānaṃ śmaśānādiṣu vā niśi || 6 ||
Ah.6.4.007a dig-vāsas-tvaṃ guror nindā rater a-vidhi-sevanam |
Ah.6.4.007c a-śucer devatārcādi para-sūtaka-saṅkaraḥ || 7 || 1894
Ah.6.4.008a homa-mantra-balījyānāṃ vi-guṇaṃ parikarma ca |
Ah.6.4.008c samāsād dina-caryādi-proktācāra-vyatikramaḥ || 8 || 1895
Ah.6.4.009a gṛhṇanti śukla-pratipat-trayo-daśyoḥ surā naram |
Ah.6.4.009c śukla-trayo-daśī-kṛṣṇa-dvā-daśyor dānavā grahāḥ || 9 || 1896
Ah.6.4.010a gandharvās tu catur-daśyāṃ dvā-daśyāṃ coragāḥ punaḥ |
Ah.6.4.010c pañcamyāṃ śukla-saptamy-ekā-daśyos tu dhaneśvarāḥ || 10 || 1897
  1. Ah.6.4.003v/ 4-3dv sadyaḥ pūrvaṃ kṛto 'tha-vā
  2. Ah.6.4.004v/ 4-4dv pūjyānām ativartanaiḥ
  3. Ah.6.4.007v/ 4-7cv a-śucer devatārāddhiḥ 4-7dv para-sūtaka-saṅkarāt
  4. Ah.6.4.008v/ 4-8dv -proktānāṃ ca viparyayaḥ
  5. Ah.6.4.009v/ 4-9dv -dvā-daśyor dānava-grahāḥ
  6. Ah.6.4.010v/ 4-10cv pañcamyāṃ śukla-saptamyām 4-10dv ekā-daśyāṃ dhaneśvarāḥ