563
Ah.6.4.011a śuklāṣṭa-pañcamī-paurṇamāsīṣu brahma-rākṣasāḥ |
Ah.6.4.011c kṛṣṇe rakṣaḥ-piśācādyā nava-dvā-daśa-parvasu || 11 || 1898
Ah.6.4.012a daśāmāvāsyayor aṣṭa-navamyoḥ pitaro 'pare |
Ah.6.4.012c guru-vṛddhādayaḥ prāyaḥ kālaṃ sandhyāsu lakṣayet || 12 || 1899
Ah.6.4.013a phulla-padmopama-mukhaṃ saumya-dṛṣṭim a-kopanam |
Ah.6.4.013c alpa-vāk-sveda-viṇ-mūtraṃ bhojanān-abhilāṣiṇam || 13 || 1900
Ah.6.4.014a deva-dvi-jāti-paramaṃ śuciṃ saṃskṛta-vādinam |
Ah.6.4.014c mīlayantaṃ cirān netre surabhiṃ vara-dāyinam || 14 ||
Ah.6.4.015a śukla-mālyāmbara-saric-chailocca-bhavana-priyam |
Ah.6.4.015c a-nidram a-pradhṛṣyaṃ ca vidyād deva-vaśī-kṛtam || 15 || 1901
Ah.6.4.016a jihma-dṛṣṭiṃ dur-ātmānaṃ guru-deva-dvi-ja-dviṣam |
Ah.6.4.016c nir-bhayaṃ māninaṃ śūraṃ krodhanaṃ vyavasāyinam || 16 || 1902
Ah.6.4.017a rudraḥ skando viśākho 'ham indro 'ham iti vādinam |
Ah.6.4.017c surā-māṃsa-ruciṃ vidyād daitya-graha-gṛhītakam || 17 || 1903
Ah.6.4.018a sv-ācāraṃ surabhiṃ hṛṣṭaṃ gīta-nartana-kāriṇam |
Ah.6.4.018c snānodyāna-ruciṃ rakta-vastra-mālyānulepanam || 18 || 1904
Ah.6.4.019a śṛṅgāra-līlābhirataṃ gandharvādhyuṣitaṃ vadet |
Ah.6.4.019c raktākṣaṃ krodhanaṃ stabdha-dṛṣṭiṃ vakra-gatiṃ calam || 19 || 1905
Ah.6.4.020a śvasantam a-niśaṃ jihvā-lolinaṃ sṛkkiṇī-liham |
Ah.6.4.020c priya-dugdha-guḍa-snānam adho-vadana-śāyinam || 20 ||
  1. Ah.6.4.011v/ 4-11av śuklāṣṭa-pañcamī-pūrṇa- 4-11bv -māsīṣu brahma-rākṣasāḥ
  2. Ah.6.4.012v/ 4-12av darśāmāvāsyayor aṣṭa- 4-12av daśāmāvāsyayoḥ ṣaṣṭhī-
  3. Ah.6.4.013v/ 4-13cv sv-alpa-vāk-sveda-viṇ-mūtraṃ
  4. Ah.6.4.015v/ 4-15av śukla-mālyāmbara-dharaṃ 4-15bv śailocca-bhavana-priyam
  5. Ah.6.4.016v/ 4-16cv nir-bhayaṃ māninaṃ krūraṃ
  6. Ah.6.4.017v/ 4-17av rudraḥ skandaḥ piśāco 'ham 4-17cv madya-māṃsa-ruciṃ vidyād 4-17dv daitya-graha-vaśī-kṛtam
  7. Ah.6.4.018v/ 4-18av sv-ācāra-surabhi-śiṣṭa- 4-18av sve-caraṃ surabhiṃ hṛṣṭaṃ 4-18bv -gīta-nartana-kāriṇam 4-18cv snānodyāna-rataṃ rakta-
  8. Ah.6.4.019v/ 4-19av śṛṅgāra-mālyābhirataṃ 4-19av śṛṅgāra-līlābhihitaṃ