Chapter 5

Athabhūtapratiṣedhādhyāyaḥ

K edn 464-467
Ah.6.5.001a bhūtaṃ jayed a-hiṃsecchaṃ japa-homa-bali-vrataiḥ |
Ah.6.5.001c tapaḥ-śīla-samādhāna-dāna-jñāna-dayādibhiḥ || 1 || 1923
Ah.6.5.002a hiṅgu-vyoṣāla-nepālī-laśunārka-jaṭā-jaṭāḥ |
Ah.6.5.002c ajalomī sa-golomī bhūtakeśī vacā latā || 2 || 1924
Ah.6.5.003a kukkuṭī sarpagandhākhyā tilāḥ kāṇa-vikāṇike |
Ah.6.5.003c vajraproktā vayaḥsthā ca śṛṅgī mohanavally api || 3 || 1925
Ah.6.5.004a sroto-jāñjana-rakṣoghnaṃ rakṣo-ghnaṃ cānyad auṣadham |
Ah.6.5.004c kharāśva-śvāvid-uṣṭrarkṣa-godhā-nakula-śalyakāt || 4 || 1926
Ah.6.5.005a dvīpi-mārjāra-go-siṃha-vyāghra-sāmudra-sat-tvataḥ |
Ah.6.5.005c carma-pitta-dvi-ja-nakhā varge 'smin sādhayed ghṛtam || 5 ||
Ah.6.5.006a purāṇam atha-vā tailaṃ navaṃ tat pāna-nasyayoḥ |
Ah.6.5.006c abhyaṅge ca prayoktavyam eṣāṃ cūrṇaṃ ca dhūpane || 6 ||
567
Ah.6.5.007a ebhiś ca guṭikāṃ yuñjyād añjane sāvapīḍane |
Ah.6.5.007c pralepe kalkam eteṣāṃ kvāthaṃ ca pariṣecane || 7 || 1927
Ah.6.5.008a prayogo 'yaṃ grahonmādān sāpasmārāñ chamaṃ nayet |
Ah.6.5.008c gajāhvā-pippalī-mūla-vyoṣāmalaka-sarṣapān || 8 ||
Ah.6.5.009a godhā-nakula-mārjāra-jhaṣa-pitta-prapeṣitān |
Ah.6.5.009c nāvanābhyaṅga-sekeṣu vidadhīta grahāpahān || 9 || 1928
Ah.6.5.010a siddhārthaka-vacā-hiṅgu-priyaṅgu-rajanī-dvayam |
Ah.6.5.010c mañjiṣṭhā śveta-kaṭabhī varā śvetādrikarṇikā || 10 || 1929
Ah.6.5.011a nimbasya pattraṃ bījaṃ tu naktamāla-śirīṣayoḥ |
Ah.6.5.011c surāhvaṃ try-ūṣaṇaṃ sarpir go-mūtre taiś catur-guṇe || 11 || 1930
Ah.6.5.012a siddhaṃ siddhārthakaṃ nāma pāne nasye ca yojitam |
Ah.6.5.012c grahān sarvān nihanty āśu viśeṣād āsurān grahān || 12 ||
Ah.6.5.013a kṛtyā-lakṣmī-viṣonmāda-jvarāpasmāra-pāpma ca |
Ah.6.5.013c ebhir evauṣadhair basta-vāriṇā kalpito '-gadaḥ || 13 || 1931
Ah.6.5.014a pāna-nasyāñjanālepa-snānodgharṣaṇa-yojitaḥ |
Ah.6.5.014c guṇaiḥ pūrva-vad uddiṣṭo rāja-dvāre ca siddhi-kṛt || 14 || 1932
Ah.6.5.015a siddhārthaka-vyoṣa-vacāśvagandhā niśā-dvayaṃ hiṅgu-palāṇḍu-kandaḥ |
Ah.6.5.015c bījaṃ karañjāt kusumaṃ śirīṣāt phalaṃ ca valkaṃ ca kapittha-vṛkṣāt || 15 || 1933
Ah.6.5.016a sa-māṇimanthaṃ sa-nataṃ sa-kuṣṭhaṃ śyoṇāka-mūlaṃ kiṇihī sitā ca |
Ah.6.5.016c bastasya mūtreṇa su-bhāvitaṃ tat pittena gavyena guḍān vidadhyāt || 16 ||
568
Ah.6.5.017a duṣṭa-vraṇonmāda-tamo-niśāndhān udbandhakān vāri-nimagna-dehān |
Ah.6.5.017c digdhāhatān darpita-sarpa-daṣṭāṃs te sādhayanty añjana-nasya-lepaiḥ || 17 || 1934
Ah.6.5.018a kārpāsāsthi-mayūra-pattra-bṛhatī-nirmālya-piṇḍītaka- || 18a ||
Ah.6.5.018b -tvaṅ-māṃsī-vṛṣa-daṃśa-viṭ-tuṣa-vacā-keśāhi-nirmokakaiḥ || 18b ||
Ah.6.5.018c nāgendra-dvi-ja-śṛṅga-hiṅgu-maricais tulyaiḥ kṛtaṃ dhūpanaṃ || 18c ||
Ah.6.5.018d skandonmāda-piśāca-rākṣasa-surāveśa-jvara-ghnaṃ param || 18d || 1935
Ah.6.5.019a tri-kaṭuka-dala-kuṅkuma-granthika-kṣāra-siṃhī-niśā-dāru-siddhārtha-yugmāmbu-śakrāhvayaiḥ || 19a ||
Ah.6.5.019b sita-laśuna-phala-trayośīra-tiktā-vacā-tuttha-yaṣṭī-balā-lohitailā-śilā-padmakaiḥ || 19b ||
Ah.6.5.019c dadhi-tagara-madhūka-sāra-priyāhvā-viṣākhyā-viṣā-tārkṣya-śailaiḥ sa-cavyāmayaiḥ kalkitaiḥ || 19c ||
Ah.6.5.019d ghṛtam a-navam a-śeṣa-mūtrāṃśa-siddhaṃ mataṃ bhūta-rāvāhvayaṃ pānatas tad graha-ghnaṃ param || 19d ||
Ah.6.5.020a nata-madhuka-karañja-lākṣā-paṭolī-samaṅgā-vacā-pāṭalī-hiṅgu-siddhārtha-siṃhī-niśā-yug-latā-rohiṇī- || 20a ||
Ah.6.5.020b -badara-kaṭu-phala-trikā-kāṇḍa-dāru-kṛmighnājagandhāmarāṅkolla-kośātakī-śigru-nimbāmbu dendrāhvayaiḥ || 20b ||
Ah.6.5.020c gada-śukataru-puṣpa-bījogra-yaṣṭy-adrikarṇī-nikumbhāgni-bilvaiḥ samaiḥ kalkitair mūtra-vargeṇa siddhaṃ ghṛtaṃ || 20c ||
Ah.6.5.020d vidhi-vinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarva-grahonmāda-kuṣṭha-jvarāṃs tan mahā-bhūta- rāvaṃ smṛtam || 20d || 1936
Ah.6.5.021a grahā gṛhṇanti ye yeṣu teṣāṃ teṣu viśeṣataḥ |
Ah.6.5.021c dineṣu bali-homādīn prayuñjīta cikitsakaḥ || 21 ||
Ah.6.5.022a snāna-vastra-vasā-māṃsa-madya-kṣīra-guḍādi ca |
Ah.6.5.022c rocate yad yadā yebhyas tat teṣām āharet tadā || 22 || 1937
Ah.6.5.023a ratnāni gandha-mālyāni bījāni madhu-sarpiṣī |
Ah.6.5.023c bhakṣyāś ca sarve sarveṣāṃ sāmānyo vidhir ity ayam || 23 || 1938
Ah.6.5.024a surarṣi-guru-vṛddhebhyaḥ siddhebhyaś ca surālaye |
Ah.6.5.024c diśy uttarasyāṃ tatrāpi devāyopahared balim || 24 ||
Ah.6.5.025a paścimāyāṃ yathā-kālaṃ daitya-bhūtāya catvare |
Ah.6.5.025c gandharvāya gavāṃ mārge sa-vastrābharaṇaṃ balim || 25 ||
Ah.6.5.026a pitṛ-nāga-grahe nadyāṃ nāgebhyaḥ pūrva-dakṣiṇe |
Ah.6.5.026c yakṣāya yakṣāyatane saritor vā samāgame || 26 || 1939
569
Ah.6.5.027a catuṣ-pathe rākṣasāya bhīmeṣu gahaneṣu ca |
Ah.6.5.027c rakṣasāṃ dakṣiṇasyāṃ tu pūrvasyāṃ brahma-rakṣasām || 27 || 1940
Ah.6.5.028a śūnyālaye piśācāya paścimāṃ diśam āsthite |
Ah.6.5.028c śuci-śuklāni mālyāni gandhāḥ kṣaireyam odanam || 28 || 1941
Ah.6.5.029a dadhi cchattraṃ ca dhavalaṃ devānāṃ balir iṣyate |
Ah.6.5.029c hiṅgu-sarṣapa-ṣaḍgranthā-vyoṣair ardha-palonmitaiḥ || 29 ||
Ah.6.5.030a catur-guṇe gavāṃ mūtre ghṛta-prasthaṃ vipācayet |
Ah.6.5.030c tat-pāna-nāvanābhyaṅgair deva-graha-vimokṣaṇam || 30 ||
Ah.6.5.031a nasyāñjanaṃ vacā-hiṅgu-laśunaṃ basta-vāriṇā |
Ah.6.5.031c daitye balir bahu-phalaḥ sośīra-kamalotpalaḥ || 31 || 1942
Ah.6.5.032a nāgānāṃ sumano-lāja-guḍāpūpa-guḍaudanaiḥ |
Ah.6.5.032c paramānna-madhu-kṣīra-kṛṣṇa-mṛn-nāgakesaraiḥ || 32 ||
Ah.6.5.033a vacā-padma-purośīra-raktotpala-dalair baliḥ |
Ah.6.5.033c śvetapattraṃ ca lodhraṃ ca tagaraṃ nāga-sarṣapāḥ || 33 || 1943
Ah.6.5.034a śītena vāriṇā piṣṭaṃ nāvanāñjanayor hitam |
Ah.6.5.034c yakṣāṇāṃ kṣīra-dadhy-ājya-miśrakaudana-guggulu || 34 ||
Ah.6.5.035a devadārūtpalaṃ padmaṃ uśīraṃ vastra-kāñcanam |
Ah.6.5.035c hiraṇyaṃ ca balir yojyo mūtrājya-kṣīram ekataḥ || 35 || 1944
Ah.6.5.036a siddhaṃ samonmitaṃ pāna-nāvanābhyañjane hitam |
Ah.6.5.036c harītakī haridre dve laśuno maricaṃ vacā || 36 || 1945
570
Ah.6.5.037a nimba-pattraṃ ca bastāmbu-kalkitaṃ nāvanāñjanam |
Ah.6.5.037c brahma-rakṣo-baliḥ siddhaṃ yavānāṃ pūrṇam āḍhakam || 37 || 1946
Ah.6.5.038a toyasya kumbhaḥ palalaṃ chattraṃ vastram vilepanam |
Ah.6.5.038c gāyatrī-viṃśati-pala-kvāthe 'rdha-palikaiḥ pacet || 38 || 1947
Ah.6.5.039a try-ūṣaṇa-tri-phalā-hiṅgu-ṣaḍgranthā-miśi-sarṣapaiḥ |
Ah.6.5.039c sa-nimba-pattra-laśunaiḥ kuḍavān sapta sarpiṣaḥ || 39 ||
Ah.6.5.040a go-mūtre tri-guṇe pāna-nasyābhyaṅgeṣu tad dhitam |
Ah.6.5.040c rakṣasāṃ palalaṃ śuklaṃ kusumaṃ miśrakaudanam || 40 || 1948
Ah.6.5.041a baliḥ pakvāma-māṃsāni niṣpāvā rudhirokṣitāḥ |
Ah.6.5.041c naktamāla-śirīṣa-tvaṅ-mūla-puṣpa-phalāni ca || 41 || 1949
Ah.6.5.042a tad-vac ca kṛṣṇa-pāṭalyā bilva-mūlaṃ kaṭu-trikam |
Ah.6.5.042c hiṅgv-indrayava-siddhārtha-laśunāmalakī-phalam || 42 ||
Ah.6.5.043a nāvanāñjanayor yojyo basta-mūtra-yuto '-gadaḥ |
Ah.6.5.043c ebhir eva ghṛtaṃ siddhaṃ gavāṃ mūtre catur-guṇe || 43 || 1950
Ah.6.5.044a rakṣo-grahān vārayate pānābhyañjana-nāvanaiḥ |
Ah.6.5.044c piśācānāṃ baliḥ sīdhuḥ piṇyākaḥ palalaṃ dadhi || 44 ||
Ah.6.5.045a mūlakaṃ lavaṇaṃ sarpiḥ sa-bhūtaudana-yāvakam |
Ah.6.5.045c haridrā-dvaya-mañjiṣṭhā-miśi-saindhava-nāgaram || 45 || 1951
Ah.6.5.046a hiṅgu-priyaṅgu-tri-kaṭu-laśuna-tri-phalā vacā |
Ah.6.5.046c pāṭalī-śveta-kaṭabhī-śirīṣa-kusumair ghṛtam || 46 || 1952
571
Ah.6.5.047a go-mūtra-pādikaṃ siddhaṃ pānābhyañjanayor hitam |
Ah.6.5.047c bastāmbu-piṣṭais tair eva yojyam añjana-nāvanam || 47 ||
Ah.6.5.048a devarṣi-pitṛ-gandharve tīkṣṇaṃ nasyādi varjayet |
Ah.6.5.048c sarpiḥ-pānādi mṛdv asmin bhaiṣajyam avacārayet || 48 ||
Ah.6.5.049a ṛte piśācāt sarveṣu pratikūlaṃ ca nācaret |
Ah.6.5.049c sa-vaidyam āturaṃ ghnanti kruddhās te hi mahaujasaḥ || 49 ||
Ah.6.5.050a īśvaraṃ dvā-daśa-bhujaṃ nātham āryāvalokitam |
Ah.6.5.050c sarva-vyādhi-cikitsāṃ ca japan sarva-grahān jayet || 50 || 1953
Ah.6.5.051a tathonmādān apasmārān anyaṃ vā citta-viplavam |
Ah.6.5.051c mahā-vidyāṃ ca māyūrīṃ śuciṃ taṃ śrāvayet sadā || 51 || 1954
Ah.6.5.052a bhūteśaṃ pūjayet sthāṇuṃ pramathākhyāṃś ca tad-gaṇān |
Ah.6.5.052c japan siddhāṃś ca tan-mantrān grahān sarvān apohati || 52 ||
Ah.6.5.053a yac cān-antarayoḥ kiñ-cid vakṣyate 'dhyāyayor hitam |
Ah.6.5.053c yac coktam iha tat sarvaṃ prayuñjīta paras-param || 53 || 1955
  1. Ah.6.5.001v/ 5-1av bhūtaṃ jayed a-hiṃsotthaṃ 5-1cv tapaḥ-śīla-samādhyāna-
  2. Ah.6.5.002v/ 5-2bv -laśunārka-jaṭāmayāḥ 5-2dv bhūtakeśī-vacā-latāḥ 5-2dv bhūtakeśī vacā balā
  3. Ah.6.5.003v/ 5-3bv tilāḥ kāla-vikāṇike 5-3bv tilāḥ kāṇa-viṣāṇike 5-3bv tathā kāṇa-vikāṇike 5-3cv vajraproktā vayaḥsthā vā
  4. Ah.6.5.004v/ 5-4dv -godhā-nakula-matsyakāt
  5. Ah.6.5.007v/ 5-7bv añjane sāvapīḍake
  6. Ah.6.5.009v/ 5-9bv -śaśa-pitta-prapeṣitān 5-9bv -ṛkṣa-pitta-prapeṣitān
  7. Ah.6.5.010v/ 5-10cv mañjiṣṭhā-śveta-kaṭabhī- 5-10dv -varā-śvetādrikarṇikāḥ
  8. Ah.6.5.011v/ 5-11dv go-mūtre ca catur-guṇe
  9. Ah.6.5.013v/ 5-13bv -jvarāpasmāra-pāpma-nut
  10. Ah.6.5.014v/ 5-14cv sa guṇaiḥ pūrva-vad diṣṭo
  11. Ah.6.5.015v/ 5-15bv niśā-dvayaṃ hiṅgu-palāṇḍu-kandam 5-15dv phalaṃ ca kalkaś ca kapittha-vṛkṣāt 5-15dv phalaṃ ca puṣpaṃ ca kapittha-vṛkṣāt 5-15dv phalaṃ ca valkaś ca kapittha-vṛkṣāt
  12. Ah.6.5.017v/ 5-17av duṣṭa-vraṇonmāda-tamo-niśāndhyam 5-17bv udbaddhakān vāri-nimagna-dehān 5-17dv tān sādhayanty añjana-nasya-lepaiḥ 5-17dv te sādhayanty añjana-pāna-lepaiḥ
  13. Ah.6.5.018v/ 5-18av kārpāsāsthi-mayūra-piccha-bṛhatī-nirmālya-piṇḍītaka- 5-18bv -tvag-vāṃśī-vṛṣa-daṃśa-viṭ-tuṣa-vacā-keśāhi-nirmocanaiḥ 5-18bv -tvag-vāṃśī-vṛṣa-daṃśa-viṇ-nakha-vacā-keśāhi-nirmocanaiḥ 5-18bv -tvaṅ-māṃsī-vṛṣa-daṃśa-viṭ-tuṣa-vacā-keśāhi-nirmocanaiḥ 5-18dv skandonmāda-piśāca-rākṣasa-surāveśa-graha-ghnaṃ param
  14. Ah.6.5.020v/ 5-20av nata-madhuka-karañja-lākṣā-paṭolī-samaṅgā-vacā-pāṭalā-hiṅgu-siddhārtha-siṃhī-niśā-yug-latā-rohiṇī- 5-20bv -badara-kaṭu-phala-trikā-kāṇḍa-dāru-kṛmighnājagandhā-surāṅkolla-kośātakī-śigru-nimbāmbudendrāhvayaiḥ 5-20bv -madana-kaṭu-phala-trikā-kāṇḍa-dāru-kṛmighnājagandhāmarāṅkolla-kośātakī-śigru-nimbāmbudendrāhvayaiḥ 5-20bv madana-kaṭu-phala-trikā-kāṇḍa-dāru-kṛmighnājagandhā-surāṅkolla-kośātakī-śigru-nimbāmbudendrāhvayaiḥ 5-20bv -madana-kaṭu-phala-trikā-kāṇḍa-dāru-kṛmighnājagandhāmṛtā-kola-kośātakī-śigru-nimbāmbudendrāhvayaiḥ 5-20dv vidhi-van nihitam āśu sarvaiḥ kramair yojitaṃ hanti sarva-grahonmāda-kuṣṭha-jvarāṃs tan mahā-bhūta- rāvaṃ smṛtam 5-20dv cira-vinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarva-grahonmāda-kuṣṭha-jvarāṃs tan mahā-bhūta-rāvaṃ smṛtam
  15. Ah.6.5.022v/ 5-22av snānaṃ vastraṃ vasā māṃsaṃ 5-22bv madyaṃ kṣīra-guḍāni vā
  16. Ah.6.5.023v/ 5-23av raktāni gandha-mālyāni 5-23cv bhakṣāś ca sarve sarveṣāṃ
  17. Ah.6.5.026v/ 5-26av pitṛ-nāma-grahe nadyāṃ
  18. Ah.6.5.027v/ 5-27bv bhīmeṣu gahaneṣu vā
  19. Ah.6.5.028v/ 5-28bv paścimāṃ diśam āśrite 5-28bv paścimāyāṃ diśi sthite
  20. Ah.6.5.031v/ 5-31av nasyāñjane vacā-hiṅgu-
  21. Ah.6.5.033v/ 5-33av vacā-pāṭhā-purośīra-
  22. Ah.6.5.035v/ 5-35bv uśīraṃ vastra-candanam 5-35bv uśīraṃ vastra-kambalam
  23. Ah.6.5.036v/ 5-36av siddhaṃ palonmitaṃ pāna-
  24. Ah.6.5.037v/ 5-37dv yavānāṃ cūrṇam āḍhakam
  25. Ah.6.5.038v/ 5-38av toya-kumbhaṃ ca palalaṃ
  26. Ah.6.5.040v/ 5-40av go-mūtre tri-guṇe siddhaṃ 5-40bv pānābhyaṅgeṣu tad dhitam 5-40dv kusumaṃ miśrakaudanaḥ
  27. Ah.6.5.041v/ 5-41dv -mūlaṃ puṣpaṃ phalāni ca 5-41dv -mūle puṣpaṃ phalāni ca
  28. Ah.6.5.043v/ 5-43bv basta-mūtra-hṛto '-gadaḥ 5-43bv basta-mūtra-druto '-gadaḥ
  29. Ah.6.5.045v/ 5-45bv prabhūtaudana-yāvakam 5-45bv prāg-bhūtaudana-yāvakam 5-45dv -miśi-saindhava-nāgaraiḥ
  30. Ah.6.5.046v/ 5-46bv -laśuna-tri-phalā-vacāḥ 5-46cv paṭolī-śveta-kaṭabhī- 5-46cv pāṭalā-śveta-kaṭabhī-
  31. Ah.6.5.050v/ 5-50cv sarva-vyādhi-cikitsantaṃ 5-50cv sarva-vyādhi-cikitsaṃ ca 5-50cv sarva-vyādhi-cikitsitaṃ
  32. Ah.6.5.051v/ 5-51bv anyān vā citta-vibhramān 5-51dv śucis taṃ śrāvayet sadā
  33. Ah.6.5.053v/ 5-53cv yathoktam iha tat sarvaṃ