Chapter 6

Athonmādapratiṣedhādhyāyaḥ

K edn 467-470
Ah.6.6.001a unmādāḥ ṣaṭ pṛthag-doṣa-nicayādhi-viṣodbhavāḥ |
Ah.6.6.001c unmādo nāma manaso doṣair unmārga-gair madaḥ || 1 ||
Ah.6.6.002a śārīra-mānasair duṣṭair a-hitād anna-pānataḥ |
Ah.6.6.002c vikṛtā-sātmya-sa-malād viṣamād upayogataḥ || 2 || 1956
Ah.6.6.003a viṣaṇṇasyālpa-sat-tvasya vyādhi-vega-samudgamāt |
Ah.6.6.003c kṣīṇasya ceṣṭā-vaiṣamyāt pūjya-pūjā-vyatikramāt || 3 || 1957
572
Ah.6.6.004a ādhibhir citta-vibhraṃśād viṣeṇopaviṣeṇa ca |
Ah.6.6.004c ebhir hi hīna-sat-tvasya hṛdi doṣāḥ pradūṣitāḥ || 4 || 1958
Ah.6.6.005a dhiyo vidhāya kāluṣyaṃ hṛtvā mārgān mano-vahān |
Ah.6.6.005c unmādaṃ kurvate tena dhī-vijñāna-smṛti-bhramāt || 5 ||
Ah.6.6.006a deho duḥkha-sukha-bhraṣṭo bhraṣṭa-sārathi-vad rathaḥ |
Ah.6.6.006c bhramaty a-cintitārambhas tatra vātāt kṛśāṅga-tā || 6 || 1959
Ah.6.6.007a a-sthāne rodanākrośa-hasita-smita-nartanam |
Ah.6.6.007c gīta-vāditra-vāg-aṅga-vikṣepāsphoṭanāni ca || 7 ||
Ah.6.6.008a a-sāmnā veṇu-vīṇādi-śabdānukaraṇaṃ muhuḥ |
Ah.6.6.008c āsyāt phenāgamo 'jasram aṭanaṃ bahu-bhāṣi-tā || 8 || 1960
Ah.6.6.009a alaṅkāro 'n-alaṅkārair a-yānair gamanodyamaḥ |
Ah.6.6.009c gṛddhir abhyavahāryeṣu tal-lābhe cāvamāna-tā || 9 || 1961
Ah.6.6.010a utpiṇḍitāruṇākṣi-tvaṃ jīrṇe cānne gadodbhavaḥ |
Ah.6.6.010c pittāt santarjanaṃ krodho muṣṭi-loṣṭādy-abhidravaḥ || 10 || 1962
Ah.6.6.011a śīta-cchāyodakākāṅkṣā nagna-tvaṃ pīta-varṇa-tā |
Ah.6.6.011c a-satya-jvalana-jvālā-tārakā-dīpa-darśanam || 11 || 1963
Ah.6.6.012a kaphād a-rocakaś chardir alpehāhāra-vākya-tā |
Ah.6.6.012c strī-kāma-tā rahaḥ-prītir lālā-siṅghāṇaka-srutiḥ || 12 ||
Ah.6.6.013a baibhatsyaṃ śauca-vidveṣo nidrā śvayathur ānane |
Ah.6.6.013c unmādo bala-vān rātrau bhukta-mātre ca jāyate || 13 ||
573
Ah.6.6.014a sarvāyatana-saṃsthāna-sannipāte tad-ātmakam |
Ah.6.6.014c unmādaṃ dāruṇaṃ vidyāt taṃ bhiṣak parivarjayet || 14 || 1964
Ah.6.6.015a dhana-kāntādi-nāśena duḥ-sahenābhiṣaṅga-vān |
Ah.6.6.015c pāṇḍur dīno muhur muhyan hāheti paridevate || 15 ||
Ah.6.6.016a rodity a-kasmān mriyate tad-guṇān bahu manyate |
Ah.6.6.016c śoka-kliṣṭa-manā dhyāyañ jāgarūko viceṣṭate || 16 || 1965
Ah.6.6.017a viṣeṇa śyāva-vadano naṣṭa-cchāyā-balendriyaḥ |
Ah.6.6.017c vegāntare 'pi sambhrānto raktākṣas taṃ vivarjayet || 17 || 1966
Ah.6.6.018a athānila-ja unmāde sneha-pānaṃ prayojayet |
Ah.6.6.018c pūrvam āvṛta-mārge tu sa-snehaṃ mṛdu śodhanam || 18 ||
Ah.6.6.019a kapha-pitta-bhave 'py ādau vamanaṃ sa-virecanam |
Ah.6.6.019c snigdha-svinnasya vastiṃ ca śirasaḥ sa-virecanam || 19 || 1967
Ah.6.6.020a tathāsya śuddha-dehasya prasādaṃ labhate manaḥ |
Ah.6.6.020c ittham apy anuvṛttau tu tīkṣṇaṃ nāvanam añjanam || 20 || 1968
Ah.6.6.021a harṣaṇāśvāsanottrāsa-bhaya-tāḍana-tarjanam |
Ah.6.6.021c abhyaṅgodvartanālepa-dhūpān pānaṃ ca sarpiṣaḥ || 21 || 1969
Ah.6.6.022a yuñjyāt tāni hi śuddhasya nayanti prakṛtiṃ manaḥ |
Ah.6.6.022c hiṅgu-sauvarcala-vyoṣair dvi-palāṃśair ghṛtāḍhakam || 22 ||
Ah.6.6.023a siddhaṃ sa-mūtram unmāda-bhūtāpasmāra-nut param |
Ah.6.6.023c dvau prasthau sva-rasād brāhmyā ghṛta-prasthaṃ ca sādhitam || 23 ||
574
Ah.6.6.024a vyoṣa-śyāmā-trivṛd-dantī-śaṅkhapuṣpī-nṛpadrumaiḥ |
Ah.6.6.024c sa-saptalā-kṛmiharaiḥ kalkitair akṣa-sammitaiḥ || 24 || 1970
Ah.6.6.025a pala-vṛddhyā prayuñjīta paraṃ mātrā catuḥ-palam |
Ah.6.6.025c unmāda-kuṣṭhāpasmāra-haraṃ vandhyā-suta-pradam || 25 ||
Ah.6.6.026a vāk-svara-smṛti-medhā-kṛd dhanyaṃ brāhmī-ghṛtaṃ smṛtam |
Ah.6.6.026c varā-viśālā-bhadrailā-devadārv-elavālukaiḥ || 26 || 1971
Ah.6.6.027a dvi-śārivā-dvi-rajanī-dvi-sthirā-phalinī-nataiḥ |
Ah.6.6.027c bṛhatī-kuṣṭha-mañjiṣṭhā-nāgakesara-dāḍimaiḥ || 27 ||
Ah.6.6.028a vella-tālīśa-pattrailā-mālatī-mukulotpalaiḥ |
Ah.6.6.028c sa-dantī-padmaka-himaiḥ karṣāṃśaiḥ sarpiṣaḥ pacet || 28 || 1972
Ah.6.6.029a prasthaṃ bhūta-grahonmāda-kāsāpasmāra-pāpmasu |
Ah.6.6.029c pāṇḍu-kaṇḍū-viṣe śoṣe mohe mehe gare jvare || 29 || 1973
Ah.6.6.030a a-retasy a-prajasi vā daivopahata-cetasi |
Ah.6.6.030c a-medhasi skhalad-vāci smṛti-kāme 'lpa-pāvake || 30 || 1974
Ah.6.6.031a balyaṃ maṅgalyam āyuṣyaṃ kānti-saubhāgya-puṣṭi-dam |
Ah.6.6.031c kalyāṇakam idaṃ sarpiḥ śreṣṭhaṃ puṃ-savaneṣu ca || 31 ||
Ah.6.6.032a ebhyo dvi-śārivādīni jale paktvaika-viṃśatim |
Ah.6.6.032c rase tasmin pacet sarpir gṛṣṭi-kṣīra-catur-guṇam || 32 || 1975
Ah.6.6.033a vīrā-dvi-medā-kākolī-kapikacchū-viṣāṇibhiḥ |
Ah.6.6.033c śūrpaparṇī-yutair etan mahā-kalyāṇakaṃ param || 33 || 1976
575
Ah.6.6.034a bṛṃhaṇaṃ sannipāta-ghnaṃ pūrvasmād adhikaṃ guṇaiḥ |
Ah.6.6.034c jaṭilā pūtanā keśī cāraṭī markaṭī vacā || 34 ||
Ah.6.6.035a trāyamāṇā jayā vīrā corakaḥ kaṭu-rohiṇī |
Ah.6.6.035c vayaḥsthā śūkarī chattrā sāticchattrā palaṅkaṣā || 35 || 1977
Ah.6.6.036a mahāpuruṣadantā ca kāyasthā nākulī-dvayam |
Ah.6.6.036c kaṭambharā vṛścikālī śāliparṇī ca tair ghṛtam || 36 || 1978
Ah.6.6.037a siddhaṃ cāturthikonmāda-grahāpasmāra-nāśanam |
Ah.6.6.037c mahā-paiśācakaṃ nāma ghṛtam etad yathāmṛtam || 37 || 1979
Ah.6.6.038a buddhi-medhā-smṛti-karaṃ bālānāṃ cāṅga-vardhanam |
Ah.6.6.038c brāhmīm aindrīṃ viḍaṅgāni vyoṣaṃ hiṅgu jaṭāṃ murām || 38 || 1980
Ah.6.6.039a rāsnāṃ viṣaghnāṃ laśunaṃ viśalyāṃ surasāṃ vacām |
Ah.6.6.039c jyotiṣmatīṃ nāgavinnām anantāṃ sa-harītakīm || 39 || 1981
Ah.6.6.040a kāṅkṣīṃ ca hasti-mūtreṇa piṣṭvā chāyā-viśoṣītā |
Ah.6.6.040c vartir nasyāñjanālepa-dhūpair unmāda-sūdanī || 40 || 1982
Ah.6.6.041a avapīḍāś ca vividhāḥ sarṣapāḥ sneha-saṃyutāḥ |
Ah.6.6.041c kaṭu-tailena cābhyaṅgo dhmāpayec cāsya tad rajaḥ || 41 ||
Ah.6.6.042a sa-hiṅgus tīkṣṇa-dhūmaś ca sūtra-sthānodito hitaḥ |
Ah.6.6.042c śṛgāla-śalyakolūka-jalaukā-vṛṣa-basta-jaiḥ || 42 || 1983
Ah.6.6.043a mūtra-pitta-śakṛd-roma-nakha-carmabhir ācaret |
Ah.6.6.043c dhūpa-dhūmāñjanābhyaṅga-pradeha-pariṣecanam || 43 ||
576
Ah.6.6.044a dhūpayet satataṃ cainaṃ śva-go-matsyaiḥ su-pūtibhiḥ |
Ah.6.6.044c vāta-śleṣmātmake prāyaḥ paittike tu praśasyate || 44 ||
Ah.6.6.045a tiktakaṃ jīvanīyaṃ ca sarpiḥ snehaś ca miśrakaḥ |
Ah.6.6.045c śītāni cānna-pānāni madhurāṇi laghūni ca || 45 ||
Ah.6.6.046a vidhyet sirāṃ yathoktāṃ vā tṛptaṃ medyāmiṣasya vā |
Ah.6.6.046c nivāte śāyayed evaṃ mucyate mati-vibhramāt || 46 || 1984
Ah.6.6.047a prakṣipyā-salile kūpe śoṣayed vā bubhukṣayā |
Ah.6.6.047c āśvāsayet suhṛt taṃ vā vākyair dharmārtha-saṃhitaiḥ || 47 || 1985
Ah.6.6.048a brūyād iṣṭa-vināśaṃ vā darśayed adbhutāni vā |
Ah.6.6.048c baddhaṃ sarṣapa-tailāktaṃ nyased vottānam ātape || 48 || 1986
Ah.6.6.049a kapikacchvātha-vā taptair loha-taila-jalaiḥ spṛśet |
Ah.6.6.049c kaśābhis tāḍayitvā vā baddhaṃ śvabhre viniḥkṣipet || 49 || 1987
Ah.6.6.050a atha-vā vīta-śastrāśma-jane santamase gṛhe |
Ah.6.6.050c sarpeṇoddhṛta-daṃṣṭreṇa dāntaiḥ siṃhair gajaiś ca tam || 50 ||
Ah.6.6.050and-1-ab trāsayec chastra-hastair vā kirātārāti-taskaraiḥ || 50+(1)ab || 1988
Ah.6.6.051a atha-vā rāja-puruṣā bahir nītvā su-saṃyatam |
Ah.6.6.051c bhāpayeyur vadhenainaṃ tarjayanto nṛpājñayā || 51 ||
Ah.6.6.052a deha-duḥkha-bhayebhyo hi paraṃ prāṇa-bhayaṃ matam |
Ah.6.6.052c tena yāti śamaṃ tasya sarvato viplutaṃ manaḥ || 52 || 1989
577
Ah.6.6.053a siddhā kriyā prayojyeyaṃ deśa-kālādy-apekṣayā |
Ah.6.6.053c iṣṭa-dravya-vināśāt tu mano yasyopahanyate || 53 || 1990
Ah.6.6.054a tasya tat-sadṛśa-prāpti-sāntvāśvāsaiḥ śamaṃ nayet |
Ah.6.6.054c kāma-śoka-bhaya-krodha-harṣerṣyā-lobha-sambhavān || 54 || 1991
Ah.6.6.055a paras-para-prati-dvandvair ebhir eva śamaṃ nayet |
Ah.6.6.055c bhūtānubandham īkṣeta prokta-liṅgādhikākṛtim || 55 || 1992
Ah.6.6.056a yady unmāde tataḥ kuryād bhūta-nirdiṣṭam auṣadham |
Ah.6.6.056c baliṃ ca dadyāt palalaṃ yāvakaṃ saktu-piṇḍikām || 56 || 1993
Ah.6.6.057a snigdhaṃ madhuram āhāraṃ taṇḍulān rudhirokṣitān |
Ah.6.6.057c pakvāmakāni māṃsāni surāṃ maireyam āsavam || 57 || 1994
Ah.6.6.058a atimuktasya puṣpāṇi jātyāḥ sahacarasya ca |
Ah.6.6.058c catuṣ-pathe gavāṃ tīrthe nadīnāṃ saṅgameṣu ca || 58 ||
Ah.6.6.059a nivṛttāmiṣa-madyo yo hitāśī prayataḥ śuciḥ |
Ah.6.6.059c nijāgantubhir unmādaiḥ sat-tva-vān na sa yujyate || 59 || 1995
Ah.6.6.060a prasāda indriyārthānāṃ buddhy-ātma-manasāṃ tathā |
Ah.6.6.060c dhātūnāṃ prakṛti-stha-tvaṃ vigatonmāda-lakṣaṇam || 60 || 1996
  1. Ah.6.6.002v/ 6-2av śārīra-mānasair doṣair 6-2cv vikṛtā-sātmya-sa-mala- 6-2dv -viṣamād upayogataḥ
  2. Ah.6.6.003v/ 6-3bv vyādhi-vega-samudbhavāt 6-3bv vyādhi-vega-samudbhramāt
  3. Ah.6.6.004v/ 6-4bv viṣeṇopaviṣeṇa vā 6-4cv ebhir vihīna-sat-tvasya
  4. Ah.6.6.006v/ 6-6av dehī duḥkha-sukha-bhraṣṭo
  5. Ah.6.6.008v/ 6-8av abhīkṣṇaṃ veṇu-vīṇādi- 6-8av āsyena veṇu-vīṇādi- 6-8bv -śabdādi-karaṇaṃ muhuḥ 6-8dv aṭanaṃ bahu-bhāṣitam
  6. Ah.6.6.009v/ 6-9dv tal-lābhe vāvamāna-tā 6-9dv tal-lābheṣv avamāna-tā
  7. Ah.6.6.010v/ 6-10av utpīḍitāruṇākṣi-tvaṃ
  8. Ah.6.6.011v/ 6-11bv netra-tvak-pīta-varṇa-tā 6-11cv a-sati jvalane jvālā- 6-11cv a-satya-jvalanolkādi-
  9. Ah.6.6.014v/ 6-14bv -sannipātāt tad-ātmakam
  10. Ah.6.6.016v/ 6-16av rodity a-kasmāt smayate
  11. Ah.6.6.017v/ 6-17bv naṣṭa-cchāyo '-balendriyaḥ
  12. Ah.6.6.019v/ 6-19av kapha-pittodbhave 'py ādau 6-19cv snigdha-svinnasya vastīṃś ca 6-19dv śirasaś ca virecanam
  13. Ah.6.6.020v/ 6-20av tathaiva śuddha-dehasya
  14. Ah.6.6.021v/ 6-21dv -dhūmān pānaṃ ca sarpiṣaḥ
  15. Ah.6.6.024v/ 6-24av vyoṣa-śyāmā-trivṛd-bimbī- 6-24cv sātalā-kṛmijit-kalkaiḥ 6-24dv sarvais tair akṣa-sammitaiḥ
  16. Ah.6.6.026v/ 6-26cv varā-viśālākautpalā- 6-26cv varā-viśālā-pattrailā-
  17. Ah.6.6.028v/ 6-28bv -mālatī-kumudotpalaiḥ 6-28cv rudantī-padmaka-himaiḥ
  18. Ah.6.6.029v/ 6-29bv -kāsāpasmāra-pāpma-jit 6-29cv pāṇḍu-kaṇḍū-viṣe śophe
  19. Ah.6.6.030v/ 6-30av a-retasy alpa-rajasi
  20. Ah.6.6.032v/ 6-32dv gṛṣṭi-kṣīre catur-guṇe 6-32dv gṛṣṭi-kṣīraṃ catur-guṇam
  21. Ah.6.6.033v/ 6-33av vīrarddhi-medā-kākolī- 6-33dv mahā-kalyāṇakaṃ smṛtam
  22. Ah.6.6.035v/ 6-35dv aticchattrā palaṅkaṣā
  23. Ah.6.6.036v/ 6-36cv kaṭambharā-vṛścikālī- 6-36dv -sthirāś cāhṛtya tair ghṛtam
  24. Ah.6.6.037v/ 6-37av siddhaṃ caturthakonmāda- 6-37av siddhaṃ cāturthakonmāda-
  25. Ah.6.6.038v/ 6-38av smṛti-buddhi-karaṃ caiva 6-38bv bālānām aṅga-vardhanam
  26. Ah.6.6.039v/ 6-39av rāsnāṃ viṣaghnīṃ laśunaṃ
  27. Ah.6.6.040v/ 6-40av kācchīṃ ca hasti-mūtreṇa 6-40av saurāṣṭrīṃ basta-mūtreṇa 6-40dv -dhūpair unmāda-nāśinī
  28. Ah.6.6.042v/ 6-42av sa-hiṅgu tīkṣṇa-dhūmaś ca 6-42dv -jalūkā-vṛṣa-basta-jaiḥ 6-42dv -jalaukā-vṛka-basta-jaiḥ
  29. Ah.6.6.046v/ 6-46av vidhyet sirāṃ yathoktāṃ ca
  30. Ah.6.6.047v/ 6-47cv āśvāsayet suhṛdbhis taṃ
  31. Ah.6.6.048v/ 6-48av brūyād iṣṭasya nāśaṃ vā 6-48dv nyastaṃ cottānam ātape
  32. Ah.6.6.049v/ 6-49dv baddhvā śvabhre viniḥkṣipet
  33. Ah.6.6.050+(1)v/ 6-50+(1)bv taskaraiḥ śatrubhis tathā
  34. Ah.6.6.052v/ 6-52dv sarvato 'pasṛtaṃ manaḥ
  35. Ah.6.6.053v/ 6-53av siddhāḥ kriyā prayoktavyā
  36. Ah.6.6.054v/ 6-54av tasya tat-sadṛśa-prāptiḥ 6-54bv -sāntvāśvāsaiḥ prasādayet 6-54bv -priyāśvāsaiḥ pradarśayet 6-54bv sāntvāśvāsaiḥ śamaṃ nayet
  37. Ah.6.6.055v/ 6-55cv bhūtānubaddham īkṣeta
  38. Ah.6.6.056v/ 6-56av yady unmāde ca tat kuryād
  39. Ah.6.6.057v/ 6-57cv pakvāmāhvāni māṃsāni 6-57dv surā-maireyam āsavam
  40. Ah.6.6.059v/ 6-59av nivṛttāmiṣa-madyo 'pi
  41. Ah.6.6.060v/ 6-60av indriyāṇāṃ prasanna-tvaṃ 6-60dv gatonmādasya lakṣaṇam