577
Ah.6.6.053a siddhā kriyā prayojyeyaṃ deśa-kālādy-apekṣayā |
Ah.6.6.053c iṣṭa-dravya-vināśāt tu mano yasyopahanyate || 53 || 1990
Ah.6.6.054a tasya tat-sadṛśa-prāpti-sāntvāśvāsaiḥ śamaṃ nayet |
Ah.6.6.054c kāma-śoka-bhaya-krodha-harṣerṣyā-lobha-sambhavān || 54 || 1991
Ah.6.6.055a paras-para-prati-dvandvair ebhir eva śamaṃ nayet |
Ah.6.6.055c bhūtānubandham īkṣeta prokta-liṅgādhikākṛtim || 55 || 1992
Ah.6.6.056a yady unmāde tataḥ kuryād bhūta-nirdiṣṭam auṣadham |
Ah.6.6.056c baliṃ ca dadyāt palalaṃ yāvakaṃ saktu-piṇḍikām || 56 || 1993
Ah.6.6.057a snigdhaṃ madhuram āhāraṃ taṇḍulān rudhirokṣitān |
Ah.6.6.057c pakvāmakāni māṃsāni surāṃ maireyam āsavam || 57 || 1994
Ah.6.6.058a atimuktasya puṣpāṇi jātyāḥ sahacarasya ca |
Ah.6.6.058c catuṣ-pathe gavāṃ tīrthe nadīnāṃ saṅgameṣu ca || 58 ||
Ah.6.6.059a nivṛttāmiṣa-madyo yo hitāśī prayataḥ śuciḥ |
Ah.6.6.059c nijāgantubhir unmādaiḥ sat-tva-vān na sa yujyate || 59 || 1995
Ah.6.6.060a prasāda indriyārthānāṃ buddhy-ātma-manasāṃ tathā |
Ah.6.6.060c dhātūnāṃ prakṛti-stha-tvaṃ vigatonmāda-lakṣaṇam || 60 || 1996

Chapter 7

Athāpasmārapratiṣedhādhyāyaḥ

K edn 470-472
Ah.6.7.001a smṛty-apāyo hy apasmāraḥ sa dhī-sat-tvābhisamplavāt |
Ah.6.7.001c jāyate 'bhihate citte cintā-śoka-bhayādibhiḥ || 1 || 1997
Ah.6.7.002a unmāda-vat prakupitaiś citta-deha-gatair malaiḥ |
Ah.6.7.002c hate sat-tve hṛdi vyāpte sañjñā-vāhiṣu kheṣu ca || 2 ||
  1. Ah.6.6.053v/ 6-53av siddhāḥ kriyā prayoktavyā
  2. Ah.6.6.054v/ 6-54av tasya tat-sadṛśa-prāptiḥ 6-54bv -sāntvāśvāsaiḥ prasādayet 6-54bv -priyāśvāsaiḥ pradarśayet 6-54bv sāntvāśvāsaiḥ śamaṃ nayet
  3. Ah.6.6.055v/ 6-55cv bhūtānubaddham īkṣeta
  4. Ah.6.6.056v/ 6-56av yady unmāde ca tat kuryād
  5. Ah.6.6.057v/ 6-57cv pakvāmāhvāni māṃsāni 6-57dv surā-maireyam āsavam
  6. Ah.6.6.059v/ 6-59av nivṛttāmiṣa-madyo 'pi
  7. Ah.6.6.060v/ 6-60av indriyāṇāṃ prasanna-tvaṃ 6-60dv gatonmādasya lakṣaṇam
  8. Ah.6.7.001v/ 7-1bv sa dhī-sat-tvādi-samplavāt