574
Ah.6.6.024a vyoṣa-śyāmā-trivṛd-dantī-śaṅkhapuṣpī-nṛpadrumaiḥ |
Ah.6.6.024c sa-saptalā-kṛmiharaiḥ kalkitair akṣa-sammitaiḥ || 24 || 1970
Ah.6.6.025a pala-vṛddhyā prayuñjīta paraṃ mātrā catuḥ-palam |
Ah.6.6.025c unmāda-kuṣṭhāpasmāra-haraṃ vandhyā-suta-pradam || 25 ||
Ah.6.6.026a vāk-svara-smṛti-medhā-kṛd dhanyaṃ brāhmī-ghṛtaṃ smṛtam |
Ah.6.6.026c varā-viśālā-bhadrailā-devadārv-elavālukaiḥ || 26 || 1971
Ah.6.6.027a dvi-śārivā-dvi-rajanī-dvi-sthirā-phalinī-nataiḥ |
Ah.6.6.027c bṛhatī-kuṣṭha-mañjiṣṭhā-nāgakesara-dāḍimaiḥ || 27 ||
Ah.6.6.028a vella-tālīśa-pattrailā-mālatī-mukulotpalaiḥ |
Ah.6.6.028c sa-dantī-padmaka-himaiḥ karṣāṃśaiḥ sarpiṣaḥ pacet || 28 || 1972
Ah.6.6.029a prasthaṃ bhūta-grahonmāda-kāsāpasmāra-pāpmasu |
Ah.6.6.029c pāṇḍu-kaṇḍū-viṣe śoṣe mohe mehe gare jvare || 29 || 1973
Ah.6.6.030a a-retasy a-prajasi vā daivopahata-cetasi |
Ah.6.6.030c a-medhasi skhalad-vāci smṛti-kāme 'lpa-pāvake || 30 || 1974
Ah.6.6.031a balyaṃ maṅgalyam āyuṣyaṃ kānti-saubhāgya-puṣṭi-dam |
Ah.6.6.031c kalyāṇakam idaṃ sarpiḥ śreṣṭhaṃ puṃ-savaneṣu ca || 31 ||
Ah.6.6.032a ebhyo dvi-śārivādīni jale paktvaika-viṃśatim |
Ah.6.6.032c rase tasmin pacet sarpir gṛṣṭi-kṣīra-catur-guṇam || 32 || 1975
Ah.6.6.033a vīrā-dvi-medā-kākolī-kapikacchū-viṣāṇibhiḥ |
Ah.6.6.033c śūrpaparṇī-yutair etan mahā-kalyāṇakaṃ param || 33 || 1976
  1. Ah.6.6.024v/ 6-24av vyoṣa-śyāmā-trivṛd-bimbī- 6-24cv sātalā-kṛmijit-kalkaiḥ 6-24dv sarvais tair akṣa-sammitaiḥ
  2. Ah.6.6.026v/ 6-26cv varā-viśālākautpalā- 6-26cv varā-viśālā-pattrailā-
  3. Ah.6.6.028v/ 6-28bv -mālatī-kumudotpalaiḥ 6-28cv rudantī-padmaka-himaiḥ
  4. Ah.6.6.029v/ 6-29bv -kāsāpasmāra-pāpma-jit 6-29cv pāṇḍu-kaṇḍū-viṣe śophe
  5. Ah.6.6.030v/ 6-30av a-retasy alpa-rajasi
  6. Ah.6.6.032v/ 6-32dv gṛṣṭi-kṣīre catur-guṇe 6-32dv gṛṣṭi-kṣīraṃ catur-guṇam
  7. Ah.6.6.033v/ 6-33av vīrarddhi-medā-kākolī- 6-33dv mahā-kalyāṇakaṃ smṛtam