578
Ah.6.7.003a tamo viśan mūḍha-matir bībhatsāḥ kurute kriyāḥ |
Ah.6.7.003c dantān khādan vaman phenaṃ hastau pādau ca vikṣipan || 3 || 1998
Ah.6.7.004a paśyann a-santi rūpāṇi praskhalan patati kṣitau |
Ah.6.7.004c vijihmākṣi-bhruvo doṣa-vege 'tīte vibudhyate || 4 ||
Ah.6.7.005a kālāntareṇa sa punaś caivam eva viceṣṭate |
Ah.6.7.005c apasmāraś catur-bhedo vātādyair nicayena ca || 5 ||
Ah.6.7.006a rūpam utpatsyamāne 'smin hṛt-kampaḥ śūnya-tā bhramaḥ |
Ah.6.7.006c tamaso darśanaṃ dhyānaṃ bhrū-vyudāso 'kṣi-vaikṛtam || 6 || 1999
Ah.6.7.007a a-śabda-śravaṇaṃ svedo lālā-siṅghāṇaka-srutiḥ |
Ah.6.7.007c a-vipāko '-rucir mūrchā kukṣy-āṭopo bala-kṣayaḥ || 7 ||
Ah.6.7.008a nidrā-nāśo 'ṅga-mardas tṛṭ svapne gānaṃ sa-nartanam |
Ah.6.7.008c pānaṃ tailasya madyasya tayor eva ca mehanam || 8 ||
Ah.6.7.009a tatra vātāt sphurat-sakthiḥ prapataṃś ca muhur muhuḥ |
Ah.6.7.009c apasmarati sañjñāṃ ca labhate vi-svaraṃ rudan || 9 || 2000
Ah.6.7.010a utpiṇḍitākṣaḥ śvasiti phenaṃ vamati kampate |
Ah.6.7.010c āvidhyati śiro dantān daśaty ādhmāta-kandharaḥ || 10 ||
Ah.6.7.011a parito vikṣipaty aṅgaṃ viṣamaṃ vinatāṅguliḥ |
Ah.6.7.011c rūkṣa-śyāvāruṇākṣi-tvaṅ-nakhāsyaḥ kṛṣṇam īkṣate || 11 ||
Ah.6.7.012a capalaṃ paruṣaṃ rūpaṃ vi-rūpaṃ vikṛtānanam |
Ah.6.7.012c apasmarati pittena muhuḥ sañjñāṃ ca vindati || 12 || 2001
  1. Ah.6.7.003v/ 7-3dv hastau pādau ca kampayan
  2. Ah.6.7.006v/ 7-6av rūpam utpadyamāne 'smin
  3. Ah.6.7.009v/ 7-9bv pratataṃ ca muhur muhuḥ
  4. Ah.6.7.012v/ 7-12av capalaṃ paramaṃ rūpaṃ 7-12av capalaṃ paruṣaṃ rūkṣaṃ