579
Ah.6.7.013a pīta-phenākṣi-vaktra-tvag āsphālayati medinīm |
Ah.6.7.013c bhairavādīpta-ruṣita-rūpa-darśī tṛṣānvitaḥ || 13 ||
Ah.6.7.014a kaphāc cireṇa grahaṇaṃ cireṇaiva vibodhanam |
Ah.6.7.014c ceṣṭālpā bhūyasī lālā śukla-netra-nakhāsya-tā || 14 ||
Ah.6.7.015a śuklābha-rūpa-darśi-tvaṃ sarva-liṅgaṃ tu varjayet |
Ah.6.7.015c athāvṛtānāṃ dhī-citta-hṛt-khānāṃ prāk-prabodhanam || 15 ||
Ah.6.7.016a tīkṣṇaiḥ kuryād apasmāre karmabhir vamanādibhiḥ |
Ah.6.7.016c vātikaṃ vasti-bhūyiṣṭhaiḥ paittaṃ prāyo virecanaiḥ || 16 ||
Ah.6.7.017a ślaiṣmikaṃ vamana-prāyair apasmāram upācaret |
Ah.6.7.017c sarvataḥ su-viśuddhasya samyag āśvāsitasya ca || 17 ||
Ah.6.7.018a apasmāra-vimokṣārthaṃ yogān saṃśamanāñ chṛṇu |
Ah.6.7.018c go-maya-sva-rasa-kṣīra-dadhi-mūtraiḥ śṛtaṃ haviḥ || 18 ||
Ah.6.7.019a apasmāra-jvaronmāda-kāmalānta-karaṃ pibet |
Ah.6.7.019c dvi-pañca-mūla-tri-phalā-dvi-niśā-kuṭaja-tvacaḥ || 19 || 2002
Ah.6.7.020a saptaparṇam apāmārgaṃ nīlinīṃ kaṭu-rohiṇīm |
Ah.6.7.020c śamyāka-puṣkara-jaṭā-phalgu-mūla-durālabhāḥ || 20 || 2003
Ah.6.7.021a dvi-palāḥ salila-droṇe paktvā pādāvaśeṣite |
Ah.6.7.021c bhārgī-pāṭhāḍhakī-kumbha-nikumbha-vyoṣa-rohiṣaiḥ || 21 || 2004
Ah.6.7.022a mūrvā-bhūtika-bhūnimba-śreyasī-śārivā-dvayaiḥ |
Ah.6.7.022c madayanty-agni-niculair akṣāṃśaiḥ sarpiṣaḥ pacet || 22 || 2005
  1. Ah.6.7.019v/ 7-19cv dvi-pañca-mūlī-tri-phalā-
  2. Ah.6.7.020v/ 7-20cv śyoṇāka-puṣkara-jaṭā-
  3. Ah.6.7.021v/ 7-21av dvi-palāni jala-droṇe
  4. Ah.6.7.022v/ 7-22av mūrvā-pūtika-bhūnimba-