580
Ah.6.7.023a prasthaṃ tad-vad dravaiḥ pūrvaiḥ pañca-gavyam idaṃ mahat |
Ah.6.7.023c jvarāpasmāra-jaṭhara-bhagandara-haraṃ param || 23 ||
Ah.6.7.024a śophārśaḥ-kāmalā-pāṇḍu-gulma-kāsa-grahāpaham |
Ah.6.7.024c brāhmī-rasa-vacā-kuṣṭha-śaṅkhapuṣpī-śṛtaṃ ghṛtam || 24 || 2006
Ah.6.7.025a purāṇaṃ medhyam unmādā-lakṣmy-apasmāra-pāpma-jit |
Ah.6.7.025c taila-prasthaṃ ghṛta-prasthaṃ jīvanīyaiḥ palonmitaiḥ || 25 ||
Ah.6.7.026a kṣīra-droṇe pacet siddham apasmāra-vimokṣaṇam |
Ah.6.7.026c kaṃse kṣīrekṣu-rasayoḥ kāśmarye 'ṣṭa-guṇe rase || 26 ||
Ah.6.7.027a kārṣikair jīvanīyaiś ca sarpiḥ-prasthaṃ vipācayet |
Ah.6.7.027c vāta-pittodbhavaṃ kṣipram apasmāraṃ nihanti tat || 27 ||
Ah.6.7.028a tad-vat kāśa-vidārīkṣu-kuśa-kvātha-śṛtaṃ payaḥ |
Ah.6.7.028c kūṣmāṇḍa-sva-rase sarpir aṣṭā-daśa-guṇe śṛtam || 28 || 2007
Ah.6.7.029a yaṣṭī-kalkam apasmāra-haraṃ dhī-vāk-svara-pradam |
Ah.6.7.029c kapilānāṃ gavāṃ pittaṃ nāvane paramaṃ hitam || 29 || 2008
Ah.6.7.030a śva-śṛgāla-biḍālānāṃ siṃhādīnāṃ ca pūjitam |
Ah.6.7.030c godhā-nakula-nāgānāṃ pṛṣatarkṣa-gavām api || 30 || 2009
Ah.6.7.031a pitteṣu sādhitaṃ tailaṃ nasye 'bhyaṅge ca śasyate |
Ah.6.7.031c tri-phalā-vyoṣa-pītadru-yava-kṣāra-phaṇijjakaiḥ || 31 || 2010
Ah.6.7.032a śry-āhvāpāmārga-kārañja-bījais tailaṃ vipācitam |
Ah.6.7.032c basta-mūtre hitaṃ nasyaṃ cūrṇaṃ vā dhmāpayed bhiṣak || 32 || 2011
  1. Ah.6.7.024v/ 7-24bv -gulma-kāsa-bhramāpaham
  2. Ah.6.7.028v/ 7-28bv -kuśa-kvāthe śṛtaṃ payaḥ 7-28bv -kuśa-kvāthaiḥ śṛtaṃ payaḥ
  3. Ah.6.7.029v/ 7-29av yaṣṭī-kalkaṃ apasmāraṃ 7-29bv nāvanaṃ paramaṃ hitam 7-29bv hared dhī-vāk-svara-pradam
  4. Ah.6.7.030v/ 7-30dv vṛṣabharkṣa-gavām api 7-30dv vṛka-carka-gavām api
  5. Ah.6.7.031v/ 7-31av pitteṣu sādhayet tailaṃ 7-31bv nasyābhyaṅgeṣu śasyate
  6. Ah.6.7.032v/ 7-32av śyāmāpāmārga-kārañja- 7-32bv -bījais tailaṃ prasādhitam 7-32bv -bījais tailaṃ vipācayet