Chapter 8

Athavartmarogavijñānīyādhyāyaḥ

K edn 472-474
Ah.6.8.001a sarva-roga-nidānoktair a-hitaiḥ kupitā malāḥ |
Ah.6.8.001c a-cakṣuṣyair viśeṣeṇa prāyaḥ pittānusāriṇaḥ || 1 ||
Ah.6.8.002a sirābhir ūrdhvaṃ prasṛtā netrāvayavam āśritāḥ |
Ah.6.8.002c vartma sandhiṃ sitaṃ kṛṣṇaṃ dṛṣṭiṃ vā sarvam akṣi vā || 2 ||
Ah.6.8.003a rogān kuryuś calas tatra prāpya vartmāśrayāḥ sirāḥ |
Ah.6.8.003c suptotthitasya kurute vartma-stambhaṃ sa-vedanam || 3 ||
Ah.6.8.004a pāṃsu-pūrṇābha-netra-tvaṃ kṛcchronmīlanam aśru ca |
Ah.6.8.004c vimardanāt syāc ca śamaḥ kṛcchronmūlaṃ vadanti tat || 4 ||
Ah.6.8.005a cālayan vartmanī vāyur nimeṣonmeṣaṇaṃ muhuḥ |
Ah.6.8.005c karoty a-ruṅ nimeṣo 'sau vartma yat tu nimīlyate || 5 ||
582
Ah.6.8.006a vimukta-sandhi niś-ceṣṭaṃ hīnaṃ vāta-hataṃ hi tat |
Ah.6.8.006c kṛṣṇāḥ pittena bahvyo 'ntar-vartma kumbhīka-bīja-vat || 6 || 2014
Ah.6.8.007a ādhmāyante punar bhinnāḥ piṭikāḥ kumbhi-sañjñitāḥ |
Ah.6.8.007c sa-dāha-kleda-nistodaṃ raktābhaṃ sparśanā-kṣamam || 7 || 2015
Ah.6.8.008a pittena jāyate vartma pittotkliṣṭam uśanti tat |
Ah.6.8.008c karoti kaṇḍūṃ dāhaṃ ca pittaṃ pakṣṃāntam āsthitam || 8 || 2016
Ah.6.8.009a pakṣmaṇāṃ śātanaṃ cānu pakṣma-śātaṃ vadanti tam |
Ah.6.8.009c pothakyaḥ piṭikāḥ śvetāḥ sarṣapābhā ghanāḥ kaphāt || 9 || 2017
Ah.6.8.010a śophopadeha-ruk-kaṇḍū-picchilāśru-samanvitāḥ |
Ah.6.8.010c kaphotkliṣṭaṃ bhaved vartma stambha-kledopadeha-vat || 10 ||
Ah.6.8.011a granthiḥ pāṇḍura-ruk-pākaḥ kaṇḍū-mān kaṭhinaḥ kaphāt |
Ah.6.8.011c kola-mātraḥ sa lagaṇaḥ kiñ-cid alpas tato 'tha-vā || 11 || 2018
Ah.6.8.012a raktā raktena piṭikā tat-tulya-piṭikācitā |
Ah.6.8.012c utsaṅgākhyā tathotkliṣṭaṃ rājī-mat sparśanā-kṣamam || 12 || 2019
Ah.6.8.013a arśo 'dhi-māṃsaṃ vartmāntaḥ stabdhaṃ snigdhaṃ sa-dāha-ruk |
Ah.6.8.013c raktaṃ raktena tat-srāvi cchinnaṃ chinnaṃ ca vardhate || 13 ||
Ah.6.8.014a madhye vā vartmano 'nte vā kaṇḍūṣā-rug-vatī sthirā |
Ah.6.8.014c mudga-mātrāsṛjā tāmrā piṭikāñjana-nāmikā || 14 ||
Ah.6.8.015a doṣair vartma bahiḥ śūnaṃ yad antaḥ sūkṣma-khācitam |
Ah.6.8.015c sa-srāvam antar-udakaṃ bisābhaṃ bisa-vartma tat || 15 ||
583
Ah.6.8.016a yad vartmotkliṣṭam utkliṣṭam a-kasmān mlāna-tām iyāt |
Ah.6.8.016c rakta-doṣa-trayotkleśād bhavaty utkliṣṭa-vartma tat || 16 || 2020
Ah.6.8.017a śyāva-vartma malaiḥ sāsraiḥ śyāvaṃ ruk-kleda-śopha-vat |
Ah.6.8.017c śliṣṭākhyaṃ vartmanī śliṣṭe kaṇḍū-śvayathu-rāgiṇī || 17 ||
Ah.6.8.018a vartmano 'ntaḥ kharā rūkṣāḥ piṭikāḥ sikatopamāḥ |
Ah.6.8.018c sikatā-vartma kṛṣṇaṃ tu kardamaṃ kardamopamam || 18 ||
Ah.6.8.019a bahalaṃ bahalair māṃsaiḥ sa-varṇaiś cīyate samaiḥ |
Ah.6.8.019c kukūṇakaḥ śiśor eva dantotpatti-nimitta-jaḥ || 19 ||
Ah.6.8.020a syāt tena śiśur ucchūna-tāmrākṣo vīkṣaṇā-kṣamaḥ |
Ah.6.8.020c sa-vartma-śūla-paicchilyaḥ karṇa-nāsākṣi-mardanaḥ || 20 || 2021
Ah.6.8.021a pakṣmoparodhe saṅkoco vartmanāṃ jāyate tathā |
Ah.6.8.021c khara-tāntar-mukha-tvaṃ ca romṇām anyāni vā punaḥ || 21 || 2022
Ah.6.8.022a kaṇṭakair iva tīkṣṇāgrair ghṛṣṭaṃ tair akṣi śūyate |
Ah.6.8.022c uṣyate cānilādi-dviḍ alpāhaḥ śāntir uddhṛtaiḥ || 22 || 2023
Ah.6.8.023a kanīnake bahir-vartma kaṭhino granthir unnataḥ |
Ah.6.8.023c tāmraḥ pakvo 'sra-pūya-srud alajy ādhmāyate muhuḥ || 23 ||
Ah.6.8.024a vartmāntar māṃsa-piṇḍābhaḥ śvayathur grathito '-rujaḥ |
Ah.6.8.024c sāsraiḥ syād arbudo doṣair viṣamo bāhyataś calaḥ || 24 ||
Ah.6.8.025a catur-viṃśatir ity ete vyādhayo vartma-saṃśrayāḥ |
Ah.6.8.025c ādyo 'tra bheṣajaiḥ sādhyo dvau tato 'rśaś ca varyajet || 25 ||
584
Ah.6.8.026a pakṣmoparodho yāpyaḥ syāc cheṣāñ chastreṇa sādhayet |
Ah.6.8.026c kuṭṭayet pakṣma-sadanaṃ chindyāt teṣv api cārbudam || 26 || 2024
Ah.6.8.027a bhindyāl lagaṇa-kumbhīkā-bisotsaṅgāñjanālajīḥ |
Ah.6.8.027c pothakī-śyāva-sikatā-śliṣṭotkliṣṭa-catuṣṭayam || 27 ||
Ah.6.8.027ū̆ab sa-kardamaṃ sa-bahalaṃ vilikhet sa-kukūṇakam || 27ū̆ab ||
  1. Ah.6.8.006v/ 8-6cv pittena vartmano 'ntar-jā 8-6dv bahvyaḥ kumbhīka-bīja-vat
  2. Ah.6.8.007v/ 8-7bv piṭikāḥ kumbhi-sañjñakāḥ
  3. Ah.6.8.008v/ 8-8dv pittaṃ pakṣṃāntam āśritam
  4. Ah.6.8.009v/ 8-9av pakṣmaṇāṃ śatanaṃ cānu 8-9av pakṣmaṇāṃ sadanaṃ cānu
  5. Ah.6.8.011v/ 8-11dv kiñ-cid alpas tato 'pi vā
  6. Ah.6.8.012v/ 8-12av raktā raktena piṭikās 8-12bv tat-tulya-piṭikācitāḥ 8-12cv utsaṅgākhyās tathotkliṣṭaṃ
  7. Ah.6.8.016v/ 8-16dv vadanty utkliṣṭa-vartma tat
  8. Ah.6.8.020v/ 8-20bv -tāmrākṣo vīkṣaṇe '-kṣamaḥ
  9. Ah.6.8.021v/ 8-21bv vartmano jāyate tathā
  10. Ah.6.8.022v/ 8-22bv ghṛṣṭaṃ tair akṣi sūyate 8-22cv uṣyate vānilādi-dviḍ 8-22cv uṣyate cānilādyaiś ca 8-22dv alpāhaṃ śāntir uddhṛtaiḥ
  11. Ah.6.8.026v/ 8-26cv kuṭṭayet pakṣma-śadanaṃ