594
Ah.6.11.024a sitā-manaḥśilaileya-lavaṇottama-nāgaram |
Ah.6.11.024c ardha-karṣonmitaṃ tārkṣyaṃ palārdhaṃ ca madhu-drutam || 24 || 2065
Ah.6.11.025a añjanaṃ śleṣma-timira-pilla-śukrārma-śoṣa-jit |
Ah.6.11.025c tri-phalaika-tama-dravya-tvacaṃ pānīya-kalkitām || 25 || 2066
Ah.6.11.026a śarāva-pihitāṃ dagdhvā kapāle cūrṇayet tataḥ |
Ah.6.11.026c pṛthak-śeṣauṣadha-rasaiḥ pṛthag eva ca bhāvitā || 26 ||
Ah.6.11.027a sā maṣī śoṣitā peṣyā bhūyo dvi-lavaṇānvitā |
Ah.6.11.027c trīṇy etāny añjanāny āha lekhanāni paraṃ nimiḥ || 27 ||
Ah.6.11.028a sirā-jāle sirā yās tu kaṭhinā lekhanauṣadhaiḥ |
Ah.6.11.028c na sidhyanty arma-vat tāsāṃ piṭikānāṃ ca sādhanam || 28 ||
Ah.6.11.029a doṣānurodhāc chukreṣu snigdha-rūkṣā varā ghṛtam |
Ah.6.11.029c tiktam ūrdhvam asṛk-srāvo reka-sekādi ceṣyate || 29 || 2067
Ah.6.11.030a tris trivṛd-vāriṇā pakvaṃ kṣata-śukre ghṛtaṃ pibet |
Ah.6.11.030c sirayānu hared raktaṃ jalaukobhiś ca locanāt || 30 ||
Ah.6.11.031a siddhenotpala-kākolī-drākṣā-yaṣṭī-vidāribhiḥ |
Ah.6.11.031c sa-sitenāja-payasā secanaṃ salilena vā || 31 ||
Ah.6.11.032a rāgāśru-vedanā-śāntau paraṃ lekhanam añjanam |
Ah.6.11.032c vartayo jāti-mukula-lākṣā-gairika-candanaiḥ || 32 ||
Ah.6.11.033a prasādayanti pittāsraṃ ghnanti ca kṣata-śukrakam |
Ah.6.11.033c dantair danti-varāhoṣṭra-gavāśvāja-kharodbhavaiḥ || 33 || 2068
  1. Ah.6.11.024v/ 11-24dv palārdhaṃ ca madhu-plutam
  2. Ah.6.11.025v/ 11-25bv -pilla-śukrārma-kāca-jit
  3. Ah.6.11.029v/ 11-29av doṣānubandhāc chukreṣu 11-29bv snigdhā rūkṣā varā ghṛtam 11-29bv snigdha-rūkṣa-varā ghṛtam 11-29cv tiktam ūrdhvam asṛk-srāva- 11-29dv -reka-sekādi ceṣyate
  4. Ah.6.11.033v/ 11-33av prasādayanti pittāsṛk 11-33dv -go-rāsabha-samudbhavaiḥ