595
Ah.6.11.034a sa-śaṅkha-mauktikāmbho-dhi-phenair marica-pādikaiḥ |
Ah.6.11.034c kṣata-śukram api vyāpi danta-vartir nivartayet || 34 ||
Ah.6.11.035a tamāla-pattraṃ go-danta-śaṅkha-pheno 'sthi gārdabham |
Ah.6.11.035c tāmraṃ ca vartir mūtreṇa sarva-śukraka-nāśinī || 35 || 2069
Ah.6.11.036a ratnāni dantāḥ śṛṅgāṇi dhātavas try-ūṣaṇaṃ truṭī |
Ah.6.11.036c karañja-bījaṃ laśuno vraṇa-sādi ca bheṣajam || 36 ||
Ah.6.11.037a sa-vraṇā-vraṇa-gambhīra-tvak-stha-śukra-ghnam añjanam |
Ah.6.11.037c nimnam unnamayet sneha-pāna-nasya-rasāñjanaiḥ || 37 ||
Ah.6.11.038a sa-rujaṃ nī-rujaṃ tṛpti-puṭa-pākena śukrakam |
Ah.6.11.038c śuddha-śukre niśā-yaṣṭī-śārivā-śābarāmbhasā || 38 || 2070
Ah.6.11.039a secanaṃ lodhra-poṭalyā koṣṇāmbho-magnayātha-vā |
Ah.6.11.039c bṛhatī-mūla-yaṣṭy-āhva-tāmra-saindhava-nāgaraiḥ || 39 ||
Ah.6.11.040a dhātrī-phalāmbunā piṣṭair lepitaṃ tāmra-bhājanam |
Ah.6.11.040c yavājyāmalakī-pattrair bahu-śo dhūpayet tataḥ || 40 ||
Ah.6.11.041a tatra kurvīta guṭikās tā jala-kṣaudra-peṣitāḥ |
Ah.6.11.041c mahā-nīlā iti khyātāḥ śuddha-śukra-harāḥ param || 41 ||
Ah.6.11.042a sthire śukre ghane cāsya bahu-śo 'pahared asṛk |
Ah.6.11.042c śiraḥ-kāya-virekāṃś ca puṭa-pākāṃś ca bhūri-śaḥ || 42 ||
Ah.6.11.043a kuryān marica-vaidehī-śirīṣa-phala-saindhavaiḥ |
Ah.6.11.043c harṣaṇaṃ tri-phalā-kvātha-pītena lavaṇena vā || 43 || 2071
  1. Ah.6.11.035v/ 11-35cv tāmraṃ ca basta-mūtreṇa
  2. Ah.6.11.038v/ 11-38dv -śārivā-sādhitāmbhasā
  3. Ah.6.11.043v/ 11-43cv gharṣaṇaṃ tri-phalā-kvātha- 11-43cv sarṣapa-tri-phalā-kvātha-