600
Ah.6.12.025a sthagayanti dṛśaṃ doṣā doṣāndhaḥ sa gado 'paraḥ |
Ah.6.12.025c divā-kara-kara-spṛṣṭā bhraṣṭā dṛṣṭi-pathān malāḥ || 25 ||
Ah.6.12.026a vilīna-līnā yacchanti vyaktam atrāhni darśanam |
Ah.6.12.026c uṣṇa-taptasya sahasā śīta-vāri-nimajjanāt || 26 ||
Ah.6.12.027a tri-doṣa-rakta-sampṛkto yāty ūṣmordhvaṃ tato 'kṣiṇi |
Ah.6.12.027c dāhoṣe malinaṃ śuklam ahany āvila-darśanam || 27 ||
Ah.6.12.028a rātrāv āndhyaṃ ca jāyeta vidagdhoṣṇena sā smṛtā |
Ah.6.12.028c bhṛśam amlāśanād doṣaiḥ sāsrair yā dṛṣṭir ācitā || 28 ||
Ah.6.12.029a sa-kleda-kaṇḍū-kaluṣā vidagdhāmlena sā smṛtā |
Ah.6.12.029c śoka-jvara-śiro-roga-santaptasyānilādayaḥ || 29 || 2094
Ah.6.12.030a dhūmāvilāṃ dhūma-dṛśaṃ dṛśaṃ kuryuḥ sa dhūmaraḥ |
Ah.6.12.030c sahasaivālpa-sat-tvasya paśyato rūpam adbhutam || 30 || 2095
Ah.6.12.031a bhāsvaraṃ bhās-karādiṃ vā vātādyā nayanāśritāḥ |
Ah.6.12.031c kurvanti tejaḥ saṃśoṣya dṛṣṭiṃ muṣita-darśanām || 31 || 2096
Ah.6.12.032a vaiḍūrya-varṇāṃ stimitāṃ prakṛti-sthām ivā-vyathām |
Ah.6.12.032c aupasargika ity eṣa liṅga-nāśo 'tra varjayet || 32 ||
Ah.6.12.033a vinā kaphāl liṅga-nāśān gambhīrāṃ hrasva-jām api |
Ah.6.12.033c ṣaṭ kācā nakulāndhaś ca yāpyāḥ śeṣāṃs tu sādhayet || 33 || 2097
Ah.6.12.033ū̆ab dvā-daśeti gadā dṛṣṭau nirdiṣṭāḥ sapta-viṃśatiḥ || 33ū̆ab ||

Chapter 13

Athatimirapratiṣedhādhyāyaḥ

K edn 484-489
  1. Ah.6.12.029v/ 12-29bv vidagdhāmlena sā matā
  2. Ah.6.12.030v/ 12-30av dhūmāvilāṃ dhūma-dṛśāṃ 12-30bv dṛśaṃ kuryuḥ sa dhūsaraḥ 12-30bv dṛśaṃ kuryuḥ sa dhūmakaḥ
  3. Ah.6.12.031v/ 12-31av bhāsuraṃ bhās-karādiṃ vā
  4. Ah.6.12.033v/ 12-33cv ṣaṭ kācā nakulāndhyaś ca