Chapter 13

Athatimirapratiṣedhādhyāyaḥ

K edn 484-489 601
Ah.6.13.001a timiraṃ kāca-tāṃ yāti kāco 'py āndhyam upekṣayā |
Ah.6.13.001c netra-rogeṣv ato ghoraṃ timiraṃ sādhayed drutam || 1 ||
Ah.6.13.002a tulāṃ paceta jīvantyā droṇe 'pāṃ pāda-śeṣite |
Ah.6.13.002c tat-kvāthe dvi-guṇa-kṣīraṃ ghṛta-prasthaṃ vipācayet || 2 || 2098
Ah.6.13.003a prapauṇḍarīka-kākolī-pippalī-lodhra-saindhavaiḥ |
Ah.6.13.003c śatāhvā-madhuka-drākṣā-sitā-dāru-phala-trayaiḥ || 3 ||
Ah.6.13.004a kārṣikair niśi tat pītaṃ timirāpaharaṃ param |
Ah.6.13.004c drākṣā-candana-mañjiṣṭhā-kākolī-dvaya-jīvakaiḥ || 4 || 2099
Ah.6.13.005a sitā-śatāvarī-medā-puṇḍrāhva-madhukotpalaiḥ |
Ah.6.13.005c pacej jīrṇa-ghṛta-prasthaṃ sama-kṣīraṃ picūnmitaiḥ || 5 || 2100
Ah.6.13.006a hanti tat kāca-timira-rakta-rājī-śiro-rujaḥ |
Ah.6.13.006c paṭola-nimba-kaṭukā-dārvī-sevya-varā-vṛṣam || 6 ||
Ah.6.13.007a sa-dhanvayāsa-trāyantī-parpaṭaṃ pālikaṃ pṛthak |
Ah.6.13.007c prastham āmalakānāṃ ca kvāthayen nalvaṇe 'mbhasi || 7 ||
Ah.6.13.008a tad-āḍhake 'rdha-palikaiḥ piṣṭaiḥ prasthaṃ ghṛtāt pacet |
Ah.6.13.008c musta-bhūnimba-yaṣṭy-āhva-kuṭajodīcya-candanaiḥ || 8 || 2101
Ah.6.13.009a sa-pippalīkais tat sarpir ghrāṇa-karṇāsya-roga-jit |
Ah.6.13.009c vidradhi-jvara-duṣṭārur-visarpāpaci-kuṣṭha-nut || 9 || 2102
Ah.6.13.010a viśeṣāc chukra-timira-naktāndhyoṣṇāmla-dāha-hṛt |
Ah.6.13.010c tri-phalāṣṭa-palaṃ kvāthyaṃ pāda-śeṣaṃ jalāḍhake || 10 || 2103
602
Ah.6.13.011a tena tulya-payaskena tri-phalā-pala-kalka-vān |
Ah.6.13.011c ardha-prastho ghṛtāt siddhaḥ sitayā mākṣikeṇa vā || 11 ||
Ah.6.13.012a yuktaṃ pibet tat timirī tad-yuktaṃ vā varā-rasam |
Ah.6.13.012c yaṣṭīmadhu-dvi-kākolī-vyāghrī-kṛṣṇāmṛtotpalaiḥ || 12 ||
Ah.6.13.013a pālikaiḥ sa-sitā-drākṣair ghṛta-prasthaṃ pacet samaiḥ |
Ah.6.13.013c ajā-kṣīra-varā-vasā-mārkava-sva-rasaiḥ pṛthak || 13 ||
Ah.6.13.014a mahā-traiphalam ity etat paraṃ dṛṣṭi-vikāra-jit |
Ah.6.13.014c traiphalenātha haviṣā lihānas tri-phalāṃ niśi || 14 || 2104
Ah.6.13.015a yaṣṭīmadhuka-saṃyuktāṃ madhunā ca pariplutām |
Ah.6.13.015c māsam ekaṃ hitāhāraḥ pibann āmalakodakam || 15 ||
Ah.6.13.016a sauparṇaṃ labhate cakṣur ity āha bhaga-vān nimiḥ |
Ah.6.13.016c tāpyāyo-hema-yaṣṭy-āhva-sitā-jīrṇājya-mākṣikaiḥ || 16 ||
Ah.6.13.017a saṃyojitā yathā-kāmaṃ timira-ghnī varā varā |
Ah.6.13.017c sa-ghṛtaṃ vā varā-kvāthaṃ śīlayet timirāmayī || 17 ||
Ah.6.13.018a apūpa-sūpa-saktūn vā tri-phalā-cūrṇa-saṃyutān |
Ah.6.13.018c pāyasaṃ vā varā-yuktaṃ śītaṃ sa-madhu-śarkaram || 18 || 2105
Ah.6.13.019a prātar bhaktasya vā pūrvam adyāt pathyāṃ pṛthak pṛthak |
Ah.6.13.019c mṛdvīkā-śarkarā-kṣaudraiḥ satataṃ timirāturaḥ || 19 || 2106
Ah.6.13.020a sroto-jāṃśāṃś catuḥ-ṣaṣṭiṃ tāmrāyo-rūpya-kāñcanaiḥ |
Ah.6.13.020c yuktān praty-ekam ekāṃśair andha-mūṣodara-sthitān || 20 ||
603
Ah.6.13.021a dhmāpayitvā samāvṛttaṃ tatas tac ca niṣecayet |
Ah.6.13.021c rasa-skandha-kaṣāyeṣu sapta-kṛtvaḥ pṛthak pṛthak || 21 ||
Ah.6.13.022a vaiḍūrya-muktā-śaṅkhānāṃ tribhir bhāgair yutaṃ tataḥ |
Ah.6.13.022c cūrṇāñjanaṃ prayuñjīta tat sarva-timirāpaham || 22 || 2107
Ah.6.13.023a māṃsī-tri-jātakāyaḥ-kuṅkuma-nīlotpalābhayā-tutthaiḥ |
Ah.6.13.023c sita-kāca-śaṅkha-phenaka-maricāñjana-pippalī-madhukaiḥ || 23 ||
Ah.6.13.024a candre 'śvinī-sa-nāthe su-cūrṇitair añjayed yugalaṃ akṣṇoḥ |
Ah.6.13.024c timirārma-rakta-rājī-kaṇḍū-kācādi-śamam icchan || 24 ||
Ah.6.13.025a marica-vara-lavaṇa-bhāgau bhāgau dvau kaṇa-samudra-phenābhyām |
Ah.6.13.025c sauvīra-bhāga-navakaṃ citrāyāṃ cūrṇitaṃ kaphāmaya-jit || 25 || 2108
Ah.6.13.025and-1-a manohvā-tuttha-kastūrī-māṃsī-malaya-rocanāḥ |
Ah.6.13.025and-1-c daśa-karpūra-saṃyuktam aśīti-guṇam añjanam || 25+(1) || 2109
Ah.6.13.025and-2-a piṣṭaṃ citrāśvinī-puṣye ṣaḍ-vidhe timire hitam |
Ah.6.13.025and-2-c prasādanaṃ ca dṛṣṭeḥ syāc cakṣuṣeṇāvabhāṣitam || 25+(2) ||
Ah.6.13.026a drākṣā-mṛṇālī-sva-rase kṣīra-madya-vasāsu ca |
Ah.6.13.026c pṛthak divyāpsu sroto-jaṃ sapta-kṛtvo niṣecayet || 26 ||
Ah.6.13.027a tac cūrṇitaṃ sthitaṃ śaṅkhe dṛk-prasādanam añjanam |
Ah.6.13.027c śastaṃ sarvākṣi-rogeṣu videha-pati-nirmitam || 27 || 2110
Ah.6.13.028a nirdagdhaṃ bādarāṅgārais tutthaṃ cetthaṃ niṣecitam |
Ah.6.13.028c kramād ajā-payaḥ-sarpiḥ-kṣaudre tasmāt pala-dvayam || 28 || 2111
604
Ah.6.13.029a kārṣikais tāpya-marica-sroto-ja-kaṭukā-nataiḥ |
Ah.6.13.029c paṭu-lodhra-śilā-pathyā-kaṇailāñjana-phenakaiḥ || 29 ||
Ah.6.13.030a yuktaṃ palena yaṣṭyāś ca mūṣāntar-dhmāta-cūrṇitam |
Ah.6.13.030c hanti kācārma-naktāndhya-rakta-rājīḥ su-śīlitaḥ || 30 ||
Ah.6.13.031a cūrṇo viśeṣāt timiraṃ bhās-karo bhās-karo yathā |
Ah.6.13.031c triṃśad-bhāgā bhujaṅgasya gandha-pāṣāṇa-pañcakam || 31 ||
Ah.6.13.032a śulba-tālakayor dvau dvau vaṅgasyaiko 'ñjanāt trayam |
Ah.6.13.032c andha-mūṣī-kṛtaṃ dhmātaṃ pakvaṃ vi-malam añjanam || 32 || 2112
Ah.6.13.033ab timirānta-karaṃ loke dvitīya iva bhās-karaḥ || 33ab ||
Ah.6.13.033c go-mūtre chagaṇa-rase 'mla-kāñjike ca strī-stanye || 33c ||
Ah.6.13.033d haviṣi viṣe ca mākṣike ca || 33d ||
Ah.6.13.033e yat tutthaṃ jvalitam aneka-śo niṣiktaṃ || 33e ||
Ah.6.13.033f tat kuryād garuḍa-samaṃ narasya cakṣuḥ || 33f || 2113
Ah.6.13.033and1a tutthaṃ sa-kāśaṃ kanakaṃ sa-phalaṃ śaṅkha-śilā-gairikam añjanaṃ ca |
Ah.6.13.033and1c naraḥ kapāla-sahi-kūṅkuḍāṇḍaṃ sapta-dvi-sapta-tri-samayo gataḥ || 33+1 ||
Ah.6.13.033and2a bhṛṅgodbhava-sva-rasa-bhāvitam āja-dugdhe mūtre gavām payasi ca tri-phalā-kaṣāye |
Ah.6.13.033and2c drākṣā-rase ca pariśuddham iti krameṇa sauvīram añjanam idaṃ timiraṃ nihanti || 33+2 ||
Ah.6.13.034a śreṣṭhā-jalaṃ bhṛṅga-rasaṃ sa-viṣājyam ajā-payaḥ |
Ah.6.13.034c yaṣṭī-rasaṃ ca yat sīsaṃ sapta-kṛtvaḥ pṛthak pṛthak || 34 || 2114
Ah.6.13.035a taptaṃ taptaṃ pāyitaṃ tac-chalākā netre yuktā sāñjanān-añjanā vā |
Ah.6.13.035c taimiryārma-srāva-paicchilya-paillaṃ kaṇḍūṃ jāḍyaṃ rakta-rājīṃ ca hanti || 35 ||
Ah.6.13.036a rasendra-bhujagau tulyau tayos tulyam athāñjanam |
Ah.6.13.036c īṣat-karpūra-saṃyuktam añjanaṃ timirāpaham || 36 || 2115
605
Ah.6.13.037a yo gṛdhras taruṇa-ravi-prakāśa-gallas tasyāsyaṃ samaya-mṛtasya go-śakṛdbhiḥ |
Ah.6.13.037c nirdagdhaṃ sama-ghṛtam añjanaṃ ca peṣyaṃ yogo 'yaṃ nayana-balaṃ karoti gārdhram || 37 ||
Ah.6.13.038a kṛṣṇa-sarpa-vadane sa-haviṣkaṃ dagdham añjana-niḥsṛta-dhūmam |
Ah.6.13.038c cūrṇitaṃ nalada-pattra-vimiśraṃ bhinna-tāram api rakṣati cakṣuḥ || 38 || 2116
Ah.6.13.038and1a nāgāñjanāśmāla-śilārka-vaṅgais triṃśad-dvi-pañca-dvayam a-dvikaikaiḥ |
Ah.6.13.038and1c andha-mūṣī-kṛtaiś chāga-payo-niṣiktair dṛṣṭer idaṃ bhās-karam añjanaṃ syāt || 38+1 ||
Ah.6.13.038and2a sroto-'śma-vīraṃ --- veṣṭyājamodā-vaṭa-cchadaiḥ |
Ah.6.13.038and2c ṣaṭkaṃ timira-jit kliṣṭaṃ mṛl-liptaṃ go-mayāgninā || 38+2 ||
Ah.6.13.038and3a tāmrāyas-kānta-gandhāhvā-tārkṣā yat su-cchalaṃ rajaḥ |
Ah.6.13.038and3c lohe bhṛṅgarajo bhṛṣṭaṃ saptāhaṃ dṛṣṭi-roga-jit || 38+3 || 2117
Ah.6.13.039a kṛṣṇa-sarpaṃ mṛtaṃ nyasya caturaś cāpi vṛścikān |
Ah.6.13.039c kṣīra-kumbhe tri-saptāhaṃ kledayitvā pramanthayet || 39 || 2118
Ah.6.13.040a tatra yan nava-nītaṃ syāt puṣṇīyāt tena kukkuṭam |
Ah.6.13.040c andhas tasya puṛīṣeṇa prekṣate dhruvam añjanāt || 40 ||
Ah.6.13.041a kṛṣṇa-sarpa-vasā śaṅkhaḥ katakāt phalam añjanam |
Ah.6.13.041c rasa-kriyeyam a-cirād andhānāṃ darśana-pradā || 41 ||
Ah.6.13.042a maricāni daśārdha-picus tāpyāt tutthāt palaṃ picur yaṣṭyāḥ |
Ah.6.13.042c kṣīrārdra-dagdham añjanam a-pratisārākhyam uttamaṃ timire || 42 || 2119
Ah.6.13.043a akṣa-bīja-maricāmalaka-tvak-tuttha-yaṣṭimadhukair jala-piṣṭaiḥ |
Ah.6.13.043c chāyayaiva guṭikāḥ pariśuṣkā nāśayanti timirāṇy a-cireṇa || 43 ||
606
Ah.6.13.044a maricāmalaka-jalodbhava-tutthāñjana-tāpya-dhātubhiḥ krama-vṛddhaiḥ |
Ah.6.13.044c ṣaṇ-mākṣika iti yogas timirārma-kleda-kāca-kaṇḍū-hantā || 44 || 2120
Ah.6.13.045a ratnāni rūpyaṃ sphaṭikaṃ suvarṇaṃ sroto-'ñjanaṃ tāmram ayaḥ sa-śaṅkhaṃ |
Ah.6.13.045c ku-candanaṃ lohita-gairikaṃ ca cūrṇāñjanaṃ sarva-dṛg-āmaya-ghnam || 45 ||
Ah.6.13.046a tila-tailam akṣa-tailaṃ bhṛṅga-sva-raso 'sanāc ca niryūhaḥ |
Ah.6.13.046c āyasa-pātra-vipakvaṃ karoti dṛṣṭer balaṃ nasyam || 46 || 2121
Ah.6.13.047a doṣānurodhena ca naika-śas taṃ snehāsra-visrāvaṇa-reka-nasyaiḥ |
Ah.6.13.047c upācared añjana-mūrdha-vasti-vasti-kriyā-tarpaṇa-lepa-sekaiḥ || 47 ||
Ah.6.13.048ab sāmānyaṃ sādhanam idaṃ prati-doṣam ataḥ śṛṇu || 48ab ||
Ah.6.13.049a vāta-je timire tatra daśa-mūlāmbhasā ghṛtam |
Ah.6.13.049c kṣīre catur-guṇe śreṣṭhā-kalka-pakvaṃ pibet tataḥ || 49 ||
Ah.6.13.050a tri-phalā-pañca-mūlānāṃ kaṣāyaṃ kṣīra-saṃyutam |
Ah.6.13.050c eraṇḍa-taila-saṃyuktaṃ yojayec ca virecanam || 50 || 2122
Ah.6.13.051a sa-mūla-jāla-jīvantī-tulāṃ droṇe 'mbhasaḥ pacet |
Ah.6.13.051c aṣṭa-bhāga-sthite tasmiṃs taila-prasthaṃ payaḥ-same || 51 || 2123
Ah.6.13.052a balā-tritaya-jīvantī-varī-mūlaiḥ palonmitaiḥ |
Ah.6.13.052c yaṣṭī-palaiś caturbhiś ca loha-pātre vipācayet || 52 || 2124
Ah.6.13.053a loha eva sthitaṃ māsaṃ nāvanād ūrdhva-jatru-jān |
Ah.6.13.053c vāta-pittāmayān hanti tad viśeṣād dṛg-āśrayān || 53 || 2125
607
Ah.6.13.054a keśāsya-kandharā-skandha-puṣṭi-lāvaṇya-kānti-dam |
Ah.6.13.054c sitairaṇḍa-jaṭā-siṃhī-phala-dāru-vacā-nataiḥ || 54 || 2126
Ah.6.13.055a ghoṣayā bilva-mūlaiś ca tailaṃ pakvaṃ payo-'nvitam |
Ah.6.13.055c nasyaṃ sarvordhva-jatrūttha-vāta-śleṣmāmayārti-jit || 55 || 2127
Ah.6.13.056a vasāñjane ca vaiyāghrī vārāhī vā praśasyate |
Ah.6.13.056c gṛdhrāhi-kukkuṭotthā vā madhukenānvitā pṛthak || 56 ||
Ah.6.13.057a pratyañjane ca sroto-jaṃ rasa-kṣīra-ghṛte kramāt |
Ah.6.13.057c niṣiktaṃ pūrva-vad yojyaṃ timira-ghnam an-uttamam || 57 || 2128
Ah.6.13.058a na ced evaṃ śamaṃ yāti tatas tarpaṇam ācaret |
Ah.6.13.058c śatāhvā-kuṣṭha-nalada-kākolī-dvaya-yaṣṭibhiḥ || 58 ||
Ah.6.13.059a prapauṇḍarīka-sarala-pippalī-devadārubhiḥ |
Ah.6.13.059c sarpir aṣṭa-guṇa-kṣīraṃ pakvaṃ tarpaṇam uttamam || 59 ||
Ah.6.13.060a medasas tad-vad aiṇeyād dugdha-siddhāt khajāhatāt |
Ah.6.13.060c uddhṛtaṃ sādhitaṃ tejo madhukośīra-candanaiḥ || 60 ||
Ah.6.13.061a śvāvic-chalyaka-godhānāṃ dakṣa-tittiri-barhiṇām |
Ah.6.13.061c pṛthak pṛthag anenaiva vidhinā kalpayed vasām || 61 || 2129
Ah.6.13.062a prasādanaṃ snehanaṃ ca puṭa-pākaṃ prayojayet |
Ah.6.13.062c vāta-pīnasa-vac cātra nirūhaṃ sānuvāsanam || 62 || 2130
Ah.6.13.063a pitta-je timire sarpir jīvanīya-phala-trayaiḥ |
Ah.6.13.063c vipācitaṃ pāyayitvā snigdhasya vyadhayet sirām || 63 ||
608
Ah.6.13.064a śarkarailā-trivṛc-cūrṇair madhu-yuktair virecayet |
Ah.6.13.064c su-śītān seka-lepādīn yuñjyān netrāsya-mūrdhasu || 64 ||
Ah.6.13.065a śārivā-padmakośīra-muktā-śābara-candanaiḥ |
Ah.6.13.065c vartiḥ śastāñjane cūrṇas tathā pattrotpalāñjanaiḥ || 65 || 2131
Ah.6.13.066a sa-nāgapuṣpa-karpūra-yaṣṭy-āhva-svarṇa-gairikaiḥ |
Ah.6.13.066c sauvīrāñjana-tutthaka-śṛṅgī-dhātrī-phala-sphaṭika-karpūram || 66 ||
Ah.6.13.067a pañcāṃśaṃ pañcāṃśaṃ try-aṃśam athaikāṃśam añjanaṃ timira-ghnam |
Ah.6.13.067c nasyaṃ cājyaṃ śṛtaṃ kṣīra-jīvanīya-sitotpalaiḥ || 67 ||
Ah.6.13.068a śleṣmodbhave 'mṛtā-kvātha-varā-kaṇa-śṛtaṃ ghṛtam |
Ah.6.13.068c vidhyet sirāṃ pīta-vato dadyāc cānu virecanam || 68 ||
Ah.6.13.069a kvāthaṃ pūgābhayā-śuṇṭhī-kṛṣṇā-kumbha-nikumbha-jam |
Ah.6.13.069c hrīvera-dāru-dvi-niśā-kṛṣṇā-kalkaiḥ payo-'nvitaiḥ || 69 ||
Ah.6.13.070a dvi-pañca-mūla-niryūhe tailaṃ pakvaṃ ca nāvanam |
Ah.6.13.070c śaṅkha-priyaṅgu-nepālī-kaṭu-trika-phala-trikaiḥ || 70 ||
Ah.6.13.071a dṛg-vaimalyāya vi-malā vartiḥ syāt kokilā punaḥ |
Ah.6.13.071c kṛṣṇa-loha-rajo-vyoṣa-saindhava-tri-phalāñjanaiḥ || 71 || 2132
Ah.6.13.072a śaśa-go-khara-siṃhoṣṭra-dvi-jā lālāṭam asthi ca |
Ah.6.13.072c śveta-go-vāla-marica-śaṅkha-candana-phenakam || 72 ||
Ah.6.13.073a piṣṭaṃ stanyājya-dugdhābhyāṃ vartis timira-śukra-jit |
Ah.6.13.073c rakta-je pitta-vat siddhiḥ śītaiś cāsraṃ prasādayet || 73 ||
609
Ah.6.13.073and1a madhūka-sārāñjana-tāmra-tri-kaṭuka-viḍaṅga-pauṇḍarīkāṇi |
Ah.6.13.073and1c sa-lavaṇa-tuttha-tri-phalā-lodhrāṇi nabho-'mbu-piṣṭāni || 73+1 ||
Ah.6.13.073and2a vartiś catur-daśāṅgī nayanāmaya-nāśanī śilā-stambhe |
Ah.6.13.073and2c likhitā hitāya jagatas timirāpaharī viśeṣeṇa || 73+2 ||
Ah.6.13.073and3a eka-guṇā māgadhikā dvi-guṇā ca harītakī salila-piṣṭā |
Ah.6.13.073and3c vartir iyaṃ timira-paṭala-kāca-kaṇḍv-asra-harī || 73+3 ||
Ah.6.13.074a drākṣayā nalada-lodhra-yaṣṭibhiḥ śaṅkha-tāmra-hima-padma-padmakaiḥ |
Ah.6.13.074c sotpalaiś chagala-dugdha-vartitair asra-jaṃ timiram āśu naśyati || 74 || 2133
Ah.6.13.075a saṃsarga-sannipātotthe yathā-doṣodayaṃ kriyā |
Ah.6.13.075c siddhaṃ madhūka-kṛmijin-maricāmaradārubhiḥ || 75 ||
Ah.6.13.076a sa-kṣīraṃ nāvanaṃ tailaṃ piṣṭair lepo mukhasya ca |
Ah.6.13.076c nata-nīlotpalānantā-yaṣṭy-āhva-suniṣaṇṇakaiḥ || 76 ||
Ah.6.13.077a sādhitaṃ nāvane tailaṃ śiro-vastau ca śasyate |
Ah.6.13.077c dadyād uśīra-niryūhe cūrṇitaṃ kaṇa-saindhavam || 77 || 2134
Ah.6.13.078a tat srutaṃ sa-ghṛtaṃ bhūyaḥ pacet kṣaudraṃ ghane kṣipet |
Ah.6.13.078c śīte cāsmin hitam idaṃ sarva-je timire 'ñjanam || 78 || 2135
Ah.6.13.079a asthīni majja-pūrṇāni sat-tvānāṃ rātri-cāriṇām |
Ah.6.13.079c sroto-jāñjana-yuktāni vahaty ambhasi vāsayet || 79 || 2136
Ah.6.13.080a māsaṃ viṃśati-rātraṃ vā tataś coddhṛtya śoṣayet |
Ah.6.13.080c sa-meṣaśṛṅgī-puṣpāṇi sa-yaṣṭy-āhvāni tāny anu || 80 || 2137
610
Ah.6.13.081a cūrṇitāny añjanaṃ śreṣṭhaṃ timire sānnipātike |
Ah.6.13.081c kāce 'py eṣā kriyā muktvā sirāṃ yantra-nipīḍitāḥ || 81 || 2138
Ah.6.13.082a āndhyāya syur malā dadyāt srāvye tv asre jalaukasaḥ |
Ah.6.13.082c guḍaḥ pheno 'ñjanaṃ kṛṣṇā maricaṃ kuṅkumād rajaḥ || 82 || 2139
Ah.6.13.083a rasa-kriyeyaṃ sa-kṣaudrā kāca-yāpanam añjanam |
Ah.6.13.083c nakulāndhe tri-doṣotthe taimirya-vihito vidhiḥ || 83 || 2140
Ah.6.13.084a rasa-kriyā ghṛta-kṣaudra-go-maya-sva-rasa-drutaiḥ |
Ah.6.13.084c tārkṣya-gairika-tālīśair niśāndhe hitam añjanam || 84 || 2141
Ah.6.13.085a dadhnā vighṛṣṭaṃ maricaṃ rātry-andhe 'ñjanam uttamam |
Ah.6.13.085c karañjikotpala-svarṇa-gairikāmbho-ja-kesaraiḥ || 85 || 2142
Ah.6.13.086a piṣṭair go-maya-toyena vartir doṣāndha-nāsinī |
Ah.6.13.086c ajā-mūtreṇa vā kauntī-kṛṣṇā-sroto-ja-saindhavaiḥ || 86 || 2143
Ah.6.13.087a kālānusārī-tri-kaṭu-tri-phalāla-manaḥśilāḥ |
Ah.6.13.087c sa-phenāś chāga-dugdhena rātry-andhe vartayo hitāḥ || 87 || 2144
Ah.6.13.088a sanniveśya yakṛn-madhye pippalīr a-dahan pacet |
Ah.6.13.088c tāḥ śuṣkā madhunā ghṛṣṭā niśāndhe śreṣṭham añjanam || 88 || 2145
Ah.6.13.089a khādec ca plīha-yakṛtī māhiṣe taila-sarpiṣā |
Ah.6.13.089c ghṛte siddhāni jīvantyāḥ pallavāni ca bhakṣayet || 89 ||
Ah.6.13.090a tathātimuktakairaṇḍa-śephāly-abhīru-jāni ca |
Ah.6.13.090c bhṛṣṭaṃ ghṛtaṃ kumbhayoneḥ pattraiḥ pāne ca pūjitam || 90 || 2146
611
Ah.6.13.091a dhūmarākhyāmla-pittoṣṇa-vidāhe jīrṇa-sarpiṣā |
Ah.6.13.091c snigdhaṃ virecayec chītaiḥ śītair dihyāc ca sarvataḥ || 91 ||
Ah.6.13.092a go-śakṛd-rasa-dugdhājyair vipakvaṃ śasyate 'ñjanam |
Ah.6.13.092c svarṇa-gairika-tālīśa-cūrṇāvāpā rasa-kriyā || 92 ||
Ah.6.13.093a medā-śābarakānantā-mañjiṣṭhā-dārvi-yaṣṭibhiḥ |
Ah.6.13.093c kṣīrāṣṭāṃśaṃ ghṛtaṃ pakvaṃ sa-tailaṃ nāvanaṃ hitam || 93 ||
Ah.6.13.094a tarpaṇaṃ kṣīra-sarpiḥ syād a-śāmyati sirā-vyadhaḥ |
Ah.6.13.094c cintābhighāta-bhī-śoka-raukṣyāt sotkaṭakāsanāt || 94 || 2147
Ah.6.13.095a vireka-nasya-vamana-puṭa-pākādi-vibhramāt |
Ah.6.13.095c vidagdhāhāra-vamanāt kṣut-tṛṣṇādi-vidhāraṇāt || 95 ||
Ah.6.13.096a akṣi-rogāvasānāc ca paśyet timira-rogi-vat |
Ah.6.13.096c yathā-svaṃ tatra yuñjīta doṣādīn vīkṣya bheṣajam || 96 ||
Ah.6.13.097a sūryoparāgānala-vidyud-ādi-vilokanenopahatekṣaṇasya |
Ah.6.13.097c santarpaṇaṃ snigdha-himādi kāryaṃ tathāñjanaṃ hema ghṛtena ghṛṣṭam || 97 ||
Ah.6.13.098a cakṣū-rakṣāyāṃ sarva-kālaṃ manuṣyair yatnaḥ kartavyo jīvite yāvad icchā |
Ah.6.13.098c vyartho loko 'yaṃ tulya-rātrin-divānāṃ puṃsām andhānāṃ vidyamāne 'pi vitte || 98 ||
Ah.6.13.099a tri-phalā rudhira-srutir viśuddhir manaso nirvṛtir añjanaṃ sa-nasyam |
Ah.6.13.099c śakunāśana-tā sa-pāda-pūjā ghṛta-pānaṃ ca sadaiva netra-rakṣā || 99 || 2148
Ah.6.13.100a a-hitād aśanāt sadā nivṛttir bhṛśa-bhās-vac-cala-sūkṣma-vīkṣaṇāc ca |
Ah.6.13.100c muninā niminopadiṣṭam etat paramaṃ rakṣaṇam īkṣaṇasya puṃsām || 100 ||
  1. Ah.6.13.002v/ 13-2cv tat-kvāthe dvi-guṇaṃ kṣīraṃ
  2. Ah.6.13.004v/ 13-4bv timirāṇāṃ haraṃ param
  3. Ah.6.13.005v/ 13-5cv pacej jīrṇaṃ ghṛta-prasthaṃ
  4. Ah.6.13.008v/ 13-8av tad-āḍhake 'rdha-palikair 13-8bv ghṛta-prasthaṃ vipācayet
  5. Ah.6.13.009v/ 13-9av sa-vyoṣa-cavyais tat sarpir 13-9bv ghrāṇa-karṇākṣi-roga-jit 13-9cv vidradhi-jvara-duṣṭāsra-
  6. Ah.6.13.010v/ 13-10bv -naktāndhyoṣṇāmla-dāha-nut 13-10dv pāda-śeṣe jalāḍhake
  7. Ah.6.13.014v/ 13-14bv paraṃ dṛṣṭi-vikāra-nut
  8. Ah.6.13.018v/ 13-18av apūpa-takra-saktūn vā
  9. Ah.6.13.019v/ 13-19av prātar bhuktasya vā pūrvam
  10. Ah.6.13.022v/ 13-22dv tat sarvaṃ timirāpaham
  11. Ah.6.13.025v/ 13-25dv citrā-sañcūrṇitaṃ kaphāmaya-jit
  12. Ah.6.13.025+(1)v/ 13-25+(1)cv dara-karpūra-saṃyuktam
  13. Ah.6.13.027v/ 13-27av tac cūrṇitaṃ ghṛtaṃ śaṅkhe
  14. Ah.6.13.028v/ 13-28bv tutthaṃ caivaṃ niṣecitam 13-28cv kramāc chāga-payaḥ-sarpiḥ-
  15. Ah.6.13.032v/ 13-32av śulba-tārakayor dvau dvau 13-32cv andha-mūṣā-gataṃ dhmātaṃ
  16. Ah.6.13.033v/ 13-33av timirāpaharaṃ loke 13-33cv go-mūtre chagala-rase 'mla-kāñjike ca
  17. Ah.6.13.034v/ 13-34av śreṣṭhā-rasaṃ bhṛṅga-rasaṃ
  18. Ah.6.13.036v/ 13-36cv īṣat-karpūra-sahitam 13-36dv añjanaṃ timire varam 13-36dv añjanaṃ nayanāmṛtam
  19. Ah.6.13.038v/ 13-38bv dagdham añjana-nirgata-dhūmam 13-38cv yojitaṃ nalada-pattra-vimiśraṃ
  20. Ah.6.13.038+3v/ 13-38+3bv -tārkṣyā yat su-cchalaṃ rajaḥ
  21. Ah.6.13.039v/ 13-39dv kledayitvānu manthayet 13-39dv kledayitvātha manthayet
  22. Ah.6.13.042v/ 13-42cv maricāni daśa dvi-palaṃ
  23. Ah.6.13.044v/ 13-44dv timirārma-kleda-kāca-kaṇḍū-hā 13-44dv timirārma-kleda-kāca-kaṇḍū-ghnaḥ
  24. Ah.6.13.046v/ 13-46dv karoti dṛṣṭer balaṃ nasyāt
  25. Ah.6.13.050v/ 13-50cv eraṇḍa-taila-sammiśraṃ 13-50dv yojayeta virecanam
  26. Ah.6.13.051v/ 13-51dv taila-prasthaṃ payaḥ-samam
  27. Ah.6.13.052v/ 13-52av balā-tri-jāta-jīvantī-
  28. Ah.6.13.053v/ 13-53av loha-pātra-sthitaṃ māsaṃ 13-53dv tad viśeṣād dṛg-āmayān
  29. Ah.6.13.054v/ 13-54bv -puṣṭi-lāvaṇya-kānti-kṛt
  30. Ah.6.13.055v/ 13-55av śatāhvā-bilva-mūlaiś ca
  31. Ah.6.13.057v/ 13-57bv rasa-kṣīra-ghṛtaiḥ kramāt
  32. Ah.6.13.061v/ 13-61av śvāvic-chalyaka-godhānām 13-61av śvā-viṣkirāka-godhānām 13-61bv ṛkṣa-tittiri-barhiṇām
  33. Ah.6.13.062v/ 13-62dv nirūhaṃ cānuvāsanam
  34. Ah.6.13.065v/ 13-65cv vartiḥ śastāñjanaṃ cūrṇas 13-65dv tathā padmotpalāñjanaiḥ
  35. Ah.6.13.071v/ 13-71bv vartiḥ syāt kaulikā punaḥ
  36. Ah.6.13.074v/ 13-74av drākṣayā nalada-lodhra-yaṣṭikā- 13-74bv -śaṅkha-tāmra-hima-padma-padmakaiḥ 13-74bv -śaṅkha-tāmra-hima-padma-pattrakaiḥ
  37. Ah.6.13.077v/ 13-77av sādhitaṃ nāvanaṃ tailaṃ
  38. Ah.6.13.078v/ 13-78av tac chṛtaṃ sa-ghṛtaṃ bhūyaḥ
  39. Ah.6.13.079v/ 13-79cv sroto-'ñjanena yuktāni
  40. Ah.6.13.080v/ 13-80dv sa-yaṣṭy-āhvāni tāni tu
  41. Ah.6.13.081v/ 13-81dv sirā yantra-nipīḍitāḥ 13-81dv sirāṃ yantra-nipīḍanāt
  42. Ah.6.13.082v/ 13-82av āndhyāya syur ato dadyāt
  43. Ah.6.13.083v/ 13-83dv taimirya-vidhi-vat kriyāḥ
  44. Ah.6.13.084v/ 13-84dv niśāndhye hitam añjanam
  45. Ah.6.13.085v/ 13-85bv rātry-andhāñjanam uttamam 13-85cv kārañjikotpala-svarṇa-
  46. Ah.6.13.086v/ 13-86bv vartir doṣāndhya-nāsinī
  47. Ah.6.13.087v/ 13-87dv rātry-āndhye vartayo hitāḥ
  48. Ah.6.13.088v/ 13-88dv niśāndhye śreṣṭham añjanam 13-88dv naktāndhye śreṣṭham añjanam
  49. Ah.6.13.090v/ 13-90cv siddhaṃ ghṛtaṃ kumbha-yoneḥ 13-90dv pattraiḥ pāne 'ti-pūjitam
  50. Ah.6.13.094v/ 13-94dv -rūkṣāmla-kaṭukāśanāt
  51. Ah.6.13.099v/ 13-99bv manaso nirvṛtir añjanaṃ ca nasyam 13-99cv śayanāsana-tā sa-pāda-pūjā 13-99cv śayanāsana-toṣa-pāda-pūjā