608
Ah.6.13.064a śarkarailā-trivṛc-cūrṇair madhu-yuktair virecayet |
Ah.6.13.064c su-śītān seka-lepādīn yuñjyān netrāsya-mūrdhasu || 64 ||
Ah.6.13.065a śārivā-padmakośīra-muktā-śābara-candanaiḥ |
Ah.6.13.065c vartiḥ śastāñjane cūrṇas tathā pattrotpalāñjanaiḥ || 65 || 2131
Ah.6.13.066a sa-nāgapuṣpa-karpūra-yaṣṭy-āhva-svarṇa-gairikaiḥ |
Ah.6.13.066c sauvīrāñjana-tutthaka-śṛṅgī-dhātrī-phala-sphaṭika-karpūram || 66 ||
Ah.6.13.067a pañcāṃśaṃ pañcāṃśaṃ try-aṃśam athaikāṃśam añjanaṃ timira-ghnam |
Ah.6.13.067c nasyaṃ cājyaṃ śṛtaṃ kṣīra-jīvanīya-sitotpalaiḥ || 67 ||
Ah.6.13.068a śleṣmodbhave 'mṛtā-kvātha-varā-kaṇa-śṛtaṃ ghṛtam |
Ah.6.13.068c vidhyet sirāṃ pīta-vato dadyāc cānu virecanam || 68 ||
Ah.6.13.069a kvāthaṃ pūgābhayā-śuṇṭhī-kṛṣṇā-kumbha-nikumbha-jam |
Ah.6.13.069c hrīvera-dāru-dvi-niśā-kṛṣṇā-kalkaiḥ payo-'nvitaiḥ || 69 ||
Ah.6.13.070a dvi-pañca-mūla-niryūhe tailaṃ pakvaṃ ca nāvanam |
Ah.6.13.070c śaṅkha-priyaṅgu-nepālī-kaṭu-trika-phala-trikaiḥ || 70 ||
Ah.6.13.071a dṛg-vaimalyāya vi-malā vartiḥ syāt kokilā punaḥ |
Ah.6.13.071c kṛṣṇa-loha-rajo-vyoṣa-saindhava-tri-phalāñjanaiḥ || 71 || 2132
Ah.6.13.072a śaśa-go-khara-siṃhoṣṭra-dvi-jā lālāṭam asthi ca |
Ah.6.13.072c śveta-go-vāla-marica-śaṅkha-candana-phenakam || 72 ||
Ah.6.13.073a piṣṭaṃ stanyājya-dugdhābhyāṃ vartis timira-śukra-jit |
Ah.6.13.073c rakta-je pitta-vat siddhiḥ śītaiś cāsraṃ prasādayet || 73 ||
  1. Ah.6.13.065v/ 13-65cv vartiḥ śastāñjanaṃ cūrṇas 13-65dv tathā padmotpalāñjanaiḥ
  2. Ah.6.13.071v/ 13-71bv vartiḥ syāt kaulikā punaḥ