609
Ah.6.13.073and1a madhūka-sārāñjana-tāmra-tri-kaṭuka-viḍaṅga-pauṇḍarīkāṇi |
Ah.6.13.073and1c sa-lavaṇa-tuttha-tri-phalā-lodhrāṇi nabho-'mbu-piṣṭāni || 73+1 ||
Ah.6.13.073and2a vartiś catur-daśāṅgī nayanāmaya-nāśanī śilā-stambhe |
Ah.6.13.073and2c likhitā hitāya jagatas timirāpaharī viśeṣeṇa || 73+2 ||
Ah.6.13.073and3a eka-guṇā māgadhikā dvi-guṇā ca harītakī salila-piṣṭā |
Ah.6.13.073and3c vartir iyaṃ timira-paṭala-kāca-kaṇḍv-asra-harī || 73+3 ||
Ah.6.13.074a drākṣayā nalada-lodhra-yaṣṭibhiḥ śaṅkha-tāmra-hima-padma-padmakaiḥ |
Ah.6.13.074c sotpalaiś chagala-dugdha-vartitair asra-jaṃ timiram āśu naśyati || 74 || 2133
Ah.6.13.075a saṃsarga-sannipātotthe yathā-doṣodayaṃ kriyā |
Ah.6.13.075c siddhaṃ madhūka-kṛmijin-maricāmaradārubhiḥ || 75 ||
Ah.6.13.076a sa-kṣīraṃ nāvanaṃ tailaṃ piṣṭair lepo mukhasya ca |
Ah.6.13.076c nata-nīlotpalānantā-yaṣṭy-āhva-suniṣaṇṇakaiḥ || 76 ||
Ah.6.13.077a sādhitaṃ nāvane tailaṃ śiro-vastau ca śasyate |
Ah.6.13.077c dadyād uśīra-niryūhe cūrṇitaṃ kaṇa-saindhavam || 77 || 2134
Ah.6.13.078a tat srutaṃ sa-ghṛtaṃ bhūyaḥ pacet kṣaudraṃ ghane kṣipet |
Ah.6.13.078c śīte cāsmin hitam idaṃ sarva-je timire 'ñjanam || 78 || 2135
Ah.6.13.079a asthīni majja-pūrṇāni sat-tvānāṃ rātri-cāriṇām |
Ah.6.13.079c sroto-jāñjana-yuktāni vahaty ambhasi vāsayet || 79 || 2136
Ah.6.13.080a māsaṃ viṃśati-rātraṃ vā tataś coddhṛtya śoṣayet |
Ah.6.13.080c sa-meṣaśṛṅgī-puṣpāṇi sa-yaṣṭy-āhvāni tāny anu || 80 || 2137
  1. Ah.6.13.074v/ 13-74av drākṣayā nalada-lodhra-yaṣṭikā- 13-74bv -śaṅkha-tāmra-hima-padma-padmakaiḥ 13-74bv -śaṅkha-tāmra-hima-padma-pattrakaiḥ
  2. Ah.6.13.077v/ 13-77av sādhitaṃ nāvanaṃ tailaṃ
  3. Ah.6.13.078v/ 13-78av tac chṛtaṃ sa-ghṛtaṃ bhūyaḥ
  4. Ah.6.13.079v/ 13-79cv sroto-'ñjanena yuktāni
  5. Ah.6.13.080v/ 13-80dv sa-yaṣṭy-āhvāni tāni tu