613
Ah.6.14.011a svāṃ nāsāṃ prekṣamāṇasya niṣ-kampaṃ mūrdhni dhārite |
Ah.6.14.011c kṛṣṇād ardhāṅgulaṃ muktvā tathārdhārdham apāṅgataḥ || 11 || 2154
Ah.6.14.012a tarjanī-madhyamāṅguṣṭhaiḥ śalākāṃ niś-calaṃ dhṛtām |
Ah.6.14.012c daiva-cchidraṃ nayet pārśvād ūrdhvam āmanthayan iva || 12 ||
Ah.6.14.013a savyaṃ dakṣiṇa-hastena netraṃ savyena cetarat |
Ah.6.14.013c vidhyet su-viddhe śabdaḥ syād a-ruk cāmbu-lava-srutiḥ || 13 ||
Ah.6.14.014a sāntvayann āturaṃ cānu netraṃ stanyena secayet |
Ah.6.14.014c śalākāyās tato 'greṇa nirlikhen netra-maṇḍalam || 14 || 2155
Ah.6.14.015a a-bādhamānaḥ śanakair nāsāṃ prati nudaṃs tataḥ |
Ah.6.14.015c ucchiṅghanāc cāpahared dṛṣṭi-maṇḍala-gaṃ kapham || 15 || 2156
Ah.6.14.016a sthire doṣe cale vāti svedayed akṣi bāhyataḥ |
Ah.6.14.016c atha dṛṣṭeṣu rūpeṣu śalākām āharec chanaiḥ || 16 || 2157
Ah.6.14.017a ghṛtāplutaṃ picuṃ dattvā baddhākṣaṃ śāyayet tataḥ |
Ah.6.14.017c viddhād anyena pārśvena tam uttānaṃ dvayor vyadhe || 17 || 2158
Ah.6.14.018a nivāte śayane 'bhyakta-śiraḥ-pādaṃ hite ratam |
Ah.6.14.018c kṣavathuṃ kāsam udgāraṃ ṣṭhīvanaṃ pānam ambhasaḥ || 18 || 2159
Ah.6.14.019a adho-mukha-sthitiṃ snānaṃ danta-dhāvana-bhakṣaṇam |
Ah.6.14.019c saptāhaṃ nācaret sneha-pīta-vac cātra yantraṇā || 19 ||
Ah.6.14.020a śaktito laṅghayet seko ruji koṣṇena sarpiṣā |
Ah.6.14.020c sa-vyoṣāmalakaṃ vāṭyam aśnīyāt sa-ghṛtaṃ dravam || 20 ||
  1. Ah.6.14.011v/ 14-11av sva-nāsāṃ prekṣamāṇasya 14-11dv tad ardhārdham apāṅgataḥ
  2. Ah.6.14.014v/ 14-14dv nirlikhed dṛṣṭi-maṇḍalam
  3. Ah.6.14.015v/ 14-15cv ucchiṅkhanāc cāpahared
  4. Ah.6.14.016v/ 14-16av sthire doṣe cale vāpi
  5. Ah.6.14.017v/ 14-17cv vyadhād anyena pārśvena
  6. Ah.6.14.018v/ 14-18bv -śiro-gātraṃ hite ratam