614
Ah.6.14.021a vilepīṃ vā try-ahāc cāsya kvāthair muktvākṣi secayet |
Ah.6.14.021c vāta-ghnaiḥ saptame tv ahni sarva-thaivākṣi mocayet || 21 ||
Ah.6.14.022a yantraṇām anurudhyeta dṛṣṭer ā-sthairya-lābhataḥ |
Ah.6.14.022c rūpāṇi sūkṣma-dīptāni sahasā nāvalokayet || 22 ||
Ah.6.14.023a śopha-rāga-rujādīnām adhimanthasya codbhavaḥ |
Ah.6.14.023c a-hitair vedha-doṣāc ca yathā-svaṃ tān upācaret || 23 || 2160
Ah.6.14.024a kalkitāḥ sa-ghṛtā dūrvā-yava-gairika-śārivāḥ |
Ah.6.14.024c mukhālepe prayoktavyā rujā-rāgopaśāntaye || 24 ||
Ah.6.14.025a sa-sarṣapās tilās tad-van mātuluṅga-rasāplutāḥ |
Ah.6.14.025c payasyā-śārivā-pattra-mañjiṣṭhā-madhuyaṣṭibhiḥ || 25 ||
Ah.6.14.026a ajā-kṣīra-yutair lepaḥ sukhoṣṇaḥ śarma-kṛt param |
Ah.6.14.026c lodhra-saindhava-mṛdvīkā-madhukaiś chāgalaṃ payaḥ || 26 || 2161
Ah.6.14.027a śṛtam āścyotanaṃ yojyaṃ rujā-rāga-vināśanam |
Ah.6.14.027c madhukotpala-kuṣṭhair vā drākṣā-lākṣā-sitānvitaiḥ || 27 || 2162
Ah.6.14.028a vāta-ghna-siddhe payasi śṛtaṃ sarpiś catur-guṇe |
Ah.6.14.028c padmakādi-pratīvāpaṃ sarva-karmasu śasyate || 28 ||
Ah.6.14.029a sirāṃ tathān-upaśame snigdha-svinnasya mokṣayet |
Ah.6.14.029c manthoktāṃ ca kriyāṃ kuryād vedhe rūḍhe 'ñjanaṃ mṛdu || 29 || 2163
Ah.6.14.030a āḍhakī-mūla-marica-haritāla-rasāñjanaiḥ |
Ah.6.14.030c viddhe 'kṣṇi sa-guḍā vartir yojyā divyāmbu-peṣitā || 30 ||
  1. Ah.6.14.023v/ 14-23cv a-hitair vedhya-doṣāc ca 14-23dv yathā-svaṃ tān upakramet
  2. Ah.6.14.026v/ 14-26av ajā-kṣīrānvitair lepaḥ
  3. Ah.6.14.027v/ 14-27cv madhukotpala-kuṣṭhailā- 14-27dv drākṣā-lākṣā-rasānvitaiḥ 14-27dv -drākṣā-lākṣā-sitānvitaiḥ 14-27dv -drākṣā-lākṣā-rasānvitaiḥ
  4. Ah.6.14.029v/ 14-29dv vyadhe rūḍhe 'ñjanaṃ mṛdu