616
Ah.6.15.009a kṣārokṣita-kṣatākṣi-tvaṃ pittābhiṣyanda-lakṣaṇam |
Ah.6.15.009c jvalad-aṅgāra-kīrṇābhaṃ yakṛt-piṇḍa-sama-prabham || 9 ||
Ah.6.15.010a adhimanthe bhaven netraṃ syande tu kapha-sambhave |
Ah.6.15.010c jāḍyaṃ śopho mahān kaṇḍūr nidrānnān-abhinandanam || 10 ||
Ah.6.15.011a sāndra-snigdha-bahu-śveta-picchā-vad-dūṣikāśru-tā |
Ah.6.15.011c adhimanthe nataṃ kṛṣṇam unnataṃ śukla-maṇḍalam || 11 || 2171
Ah.6.15.012a praseko nāsikādhmānaṃ pāṃsu-pūrṇam ivekṣaṇam |
Ah.6.15.012c raktāśru-rājī-dūṣīkā-rakta-maṇḍala-darśanam || 12 || 2172
Ah.6.15.013a rakta-syandena nayanaṃ sa-pitta-syanda-lakṣaṇam |
Ah.6.15.013c manthe 'kṣi tāmra-pary-antam utpāṭana-samāna-ruk || 13 ||
Ah.6.15.014a rāgeṇa bandhūka-nibhaṃ tāmyati sparśanā-kṣamam |
Ah.6.15.014c asṛṅ-nimagnāriṣṭābhaṃ kṛṣṇam agny-ābha-darśanam || 14 ||
Ah.6.15.015a adhimanthā yathā-svaṃ ca sarve syandādhika-vyathāḥ |
Ah.6.15.015c śaṅkha-danta-kapoleṣu kapāle cāti-ruk-karāḥ || 15 ||
Ah.6.15.016a vāta-pittāturaṃ gharṣa-toda-bhedopadeha-vat |
Ah.6.15.016c rūkṣa-dāruṇa-vartmākṣi kṛcchronmīla-nimīlanam || 16 || 2173
Ah.6.15.017a vikūṇana-viśuṣka-tva-śītecchā-śūla-pāka-vat |
Ah.6.15.017c uktaḥ śuṣkādi-pāko yaṃ sa-śophaḥ syāt tribhir malaiḥ || 17 || 2174
Ah.6.15.018a sa-raktais tatra śopho 'ti-rug-dāha-ṣṭhīvanādi-mān |
Ah.6.15.018c pakvodumbara-saṅkāśaṃ jāyate śukla-maṇḍalam || 18 ||
  1. Ah.6.15.011v/ 15-11bv -picchā-vad-dūṣikāsra-tā
  2. Ah.6.15.012v/ 15-12cv raktāsra-rājī-dūṣīkā- 15-12dv -śukla-maṇḍala-darśanam
  3. Ah.6.15.016v/ 15-16av vāta-pittottaraṃ gharṣa-
  4. Ah.6.15.017v/ 15-17av vikūṇanaṃ viśuṣkaṃ ca 15-17av vikūṇena viśuṣka-tvaṃ 15-17bv śītecchā-śūla-pāka-vat