622
Ah.6.16.037.1and2a niṣiktaṃ tutthakaṃ vārān go-jale pañca-viṃśatim |
Ah.6.16.037.1and2c stanye vā chāga-dugdhe vā sadyaḥ-kope tad añjanam || 37-1+2 ||
Ah.6.16.038a ghṛtena dhūpito hanti śopha-gharṣāśru-vedanāḥ |
Ah.6.16.038c tilāmbhasā mṛt-kapālaṃ kāṃsye ghṛṣṭaṃ su-dhūpitam || 38 ||
Ah.6.16.039a nimba-pattrair ghṛtābhyaktair gharṣa-śūlāśru-rāga-jit |
Ah.6.16.039c sandhāvenāñjite netre vigatauṣadha-vedane || 39 ||
Ah.6.16.040a stanyenāścyotanaṃ kāryaṃ triḥ paraṃ nāñjayec ca taiḥ |
Ah.6.16.040c tālīśa-pattra-capalā-nata-loha-rajo-'ñjanaiḥ || 40 || 2202
Ah.6.16.041a jātī-mukula-kāsīsa-saindhavair mūtra-peṣitaiḥ |
Ah.6.16.041c tāmram ālipya saptāhaṃ dhārayet peṣayet tataḥ || 41 ||
Ah.6.16.042a mūtreṇaivānu guṭikāḥ kāryāś chāyā-viśoṣitāḥ |
Ah.6.16.042c tāḥ stanya-ghṛṣṭā gharṣāśru-śopha-kaṇḍū-vināśanāḥ || 42 || 2203
Ah.6.16.043a vyāghrī-tvaṅ-madhukaṃ tāmra-rajo 'jā-kṣīra-kalkitam |
Ah.6.16.043c śamy-āmalaka-pattrājya-dhūpitaṃ śopha-ruk-praṇut || 43 || 2204
Ah.6.16.044a amloṣite prayuñjīta pittābhiṣyanda-sādhanam |
Ah.6.16.044c utkliṣṭāḥ kapha-pittāsra-nicayotthāḥ kukūṇakaḥ || 44 ||
Ah.6.16.045a pakṣmoparodhaṃ śuṣkākṣi-pākaḥ pūyālaso bisaḥ |
Ah.6.16.045c pothaky-amloṣito 'lpākhyaḥ syanda-manthā vinānilāt || 45 ||
Ah.6.16.046a ete 'ṣṭā-daśa pillākhyā dīrgha-kālānubandhinaḥ |
Ah.6.16.046c cikitsā pṛthag eteṣāṃ svaṃ svam uktātha vakṣyate || 46 || 2205
  1. Ah.6.16.040v/ 16-40dv -nata-loha-rasāñjanaiḥ
  2. Ah.6.16.042v/ 16-42av mūtreṇa cānu guṭikāḥ 16-42bv kuryāc chāyā-viśoṣitāḥ
  3. Ah.6.16.043v/ 16-43bv -rajo 'jā-kṣīra-peṣitam
  4. Ah.6.16.046v/ 16-46dv svaṃ svam uktātha kathyate