623
Ah.6.16.047a pillī-bhūteṣu sāmānyād atha pillākhya-rogiṇaḥ |
Ah.6.16.047c snigdhasya chardita-vataḥ sirā-vyadha-hṛtāsṛjaḥ || 47 || 2206
Ah.6.16.048a viriktasya ca vartmānu nirlikhed ā-viśuddhitaḥ |
Ah.6.16.048c tutthakasya palaṃ śveta-maricāni ca viṃśatiḥ || 48 || 2207
Ah.6.16.049a triṃśatā kāñjika-palaiḥ piṣṭvā tāmre nidhāpayet |
Ah.6.16.049c pillān a-pillān kurute bahu-varṣotthitān api || 49 ||
Ah.6.16.050a tat sekenopadehāśru-kaṇḍū-śophāṃś ca nāśayet |
Ah.6.16.050c karañja-bījaṃ surasaṃ sumanaḥ-korakāṇi ca || 50 || 2208
Ah.6.16.051a saṅkṣudya sādhayet kvāthe pūte tatra rasa-kriyā |
Ah.6.16.051c añjanaṃ pilla-bhaiṣajyaṃ pakṣmaṇāṃ ca prarohaṇam || 51 ||
Ah.6.16.052a rasāñjanaṃ sarja-raso rīti-puṣpaṃ manaḥśilā |
Ah.6.16.052c samudra-pheno lavaṇaṃ gairikaṃ maricāni ca || 52 || 2209
Ah.6.16.053a añjanaṃ madhunā piṣṭaṃ kleda-kaṇḍū-ghnam uttamam |
Ah.6.16.053c abhayā-rasa-piṣṭaṃ vā tagaraṃ pilla-nāśanam || 53 ||
Ah.6.16.054a bhāvitaṃ basta-mūtreṇa sa-snehaṃ devadāru ca |
Ah.6.16.054c saindhava-tri-phalā-kṛṣṇā-kaṭukā-śaṅkhanābhayaḥ || 54 || 2210
Ah.6.16.055a sa-tāmra-rajaso vartiḥ pilla-śukraka-nāśinī |
Ah.6.16.055c puṣpa-kāsīsa-cūrṇo vā surasā-rasa-bhāvitaḥ || 55 ||
Ah.6.16.055ū̆ab tāmre daśāhaṃ tat paillya-pakṣma-śāta-jid añjanam || 55ū̆ab ||
  1. Ah.6.16.047v/ 16-47bv atha pillākṣi-rogiṇaḥ
  2. Ah.6.16.048v/ 16-48av viriktasya tu vartmānu 16-48bv vilikhed ā-viśuddhitaḥ
  3. Ah.6.16.050v/ 16-50dv sumanaḥ-kṣārakāṇi ca
  4. Ah.6.16.052v/ 16-52bv jātī-puṣpaṃ manaḥśilā 16-52cv samudra-phenaṃ lavaṇaṃ
  5. Ah.6.16.054v/ 16-54bv sa-snehaṃ devadāru vā