624
Ah.6.16.056a alaṃ ca sauvīrakam añjanaṃ ca tābhyāṃ samaṃ tāmra-rajaḥ su-sūkṣmam |
Ah.6.16.056c pilleṣu romāṇi niṣevito 'sau cūrṇaḥ karoty eka-śalākayāpi || 56 || 2211
Ah.6.16.057a lākṣā-nirguṇḍī-bhṛṅga-dārvī-rasena śreṣṭhaṃ kārpāsaṃ bhāvitaṃ sapta-kṛtvaḥ |
Ah.6.16.057c dīpaḥ prajvālyaḥ sarpiṣā tat-samutthā śreṣṭhā pillānāṃ ropaṇārthe maṣī sā || 57 || 2212
Ah.6.16.058ab vartmāvalekhaṃ bahu-śas tad-vac choṇita-mokṣaṇam || 58ab ||
Ah.6.16.059a punaḥ punar virekaṃ ca nityam āścyotanāñjanam |
Ah.6.16.059c nāvanaṃ dhūma-pānaṃ ca pilla-rogāturo bhajet || 59 ||
Ah.6.16.060a pūyālase tv a-śānte 'nte dāhaḥ sūkṣma-śalākayā |
Ah.6.16.060c catur-ṇavatir ity akṣṇo hetu-lakṣaṇa-sādhanaiḥ || 60 || 2213
Ah.6.16.061a paras-param a-saṅkīrṇāḥ kārtsnyena gaditā gadāḥ |
Ah.6.16.061c sarva-dā ca niṣeveta svastho 'pi nayana-priyaḥ || 61 ||
Ah.6.16.062a purāṇa-yava-godhūma-śāli-ṣaṣṭika-kodravān |
Ah.6.16.062c mudgādīn kapha-pitta-ghnān bhūri-sarpiḥ-pariplutān || 62 ||
Ah.6.16.063a śākaṃ caivaṃ-vidhaṃ māṃsaṃ jāṅgalaṃ dāḍimaṃ sitām |
Ah.6.16.063c saindhavaṃ tri-phalāṃ drākṣāṃ vāri pāne ca nābhasam || 63 ||
Ah.6.16.064a ātapa-traṃ pada-trāṇaṃ vidhi-vad doṣa-śodhanam |
Ah.6.16.064c varjayed vega-saṃrodham a-jīrṇādhyaśanāni ca || 64 || 2214
Ah.6.16.065a krodha-śoka-divā-svapna-rātri-jāgaraṇātapān |
Ah.6.16.065c vidāhi viṣṭambha-karaṃ yac cehāhāra-bheṣajam || 65 || 2215
  1. Ah.6.16.056v/ 16-56bv tābhyāṃ samaṃ tāmra-rajaś ca sūkṣmam 16-56cv pilleṣu romāṇi niṣevito 'yaṃ
  2. Ah.6.16.057v/ 16-57dv śreṣṭhā pillānāṃ ropaṇārthaṃ maṣī sā
  3. Ah.6.16.060v/ 16-60av pūyālase tv a-śānte tu 16-60cv catur-ṇavatir ity akṣṇor
  4. Ah.6.16.064v/ 16-64dv a-jīrṇādhyaśanādi ca
  5. Ah.6.16.065v/ 16-65bv -niśā-jāgaraṇāni ca 16-65cv vidāha-viṣṭambha-karaṃ 16-65dv yad yad āhāra-bheṣajam 16-65dv vihārāhāra-bheṣajam